संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ५०

वराहपुराणम् - अध्यायः ५०

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


दुर्वासा उवाच ।
गत्वा तु पुष्करं तीर्थमगस्त्यो मुनिपुंगवः ।
कार्तिक्यामाजगामाशु पुनर्भद्राश्वमन्दिरम् ॥१॥

तमागतं मुनिं प्रेक्ष्य राजा परमधार्मिकः ।
अर्घपाद्यादिभिः पूज्य कृतासनपरिग्रहम् ।
उवाच हर्षितो राजा तमृषिं संशितव्रतम् ॥२॥

राजोवाच ।
भगवन् कथितं पूर्वं त्वया ऋषिवरोत्तम ।
द्वादश्याश्वयुजे मासि विधानं तत् कृतं मया ।
इदानीं कार्तिके मासि यत् स्यात् पुण्यं वदस्व मे ॥३॥

अगस्त्य उवाच ।
श्रृणु राजन् महाबाहो कार्तिके मासि द्वादशीम् ।
उपोष्य विधिना येन यच्चास्याः प्राप्यते फलम् ॥४॥

प्राग्विधानेन संकल्प्य तद्वत् स्नानं तु कारयेत् ।
विभुमेवार्चयेद् देवं नारायणमकल्मषम् ॥५॥

नमः सहस्त्रशिरसे शिरः संपूजयेद्धरेः ।
पुरुषायेति च भुजौ कण्ठं वै विश्वरूपिणे ।
ज्ञानास्त्रायेति चास्त्राणि श्रीवत्साय तथा उरः ॥६॥

जगद्ग्रसिष्णवे पूज्य उदरं दिव्यमूर्त्तये ।
कटिं सहस्त्रपादाय पादौ देवस्य पूजयेत् ॥७॥

अनुलोमेन देवेशं पूजयित्वा विचक्षणः ।
नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरेः ॥८॥

एवं संपूज्य विधिना तस्याग्रे चतुरो घटान् ।
स्थापयेद् रत्नगर्भांस्तु सितचन्दनचर्चितान् ॥९॥

स्त्रग्दामबद्धग्रीवांस्तु सितवस्त्रावगुण्ठितान् ।
स्थापितान् ताम्रपात्रैस्तु तिलपूर्णैः सकाञ्चनैः ॥१०॥

चत्वारः सागराश्चैव कल्पिता राजसत्तम ।
तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद्धरिम् ।
योगीश्वरं योगनिद्रां चरन्तं पीतवाससम् ॥११॥

तमप्येवं तु संपूज्य जागरं तत्र कारयेत् ।
कुर्याच्च वैष्णवं यज्ञं यजेद् योगीश्वरं हरिम् ॥१२॥

षोडशारे तथा चक्रे राजभिर्बहुभिः कृते ।
एवं कृत्वा प्रभाते तु ब्राह्मर्णाय च दापयेत् ॥१३॥

चत्वारः सागरा देयाश्चतुर्णां पञ्चमस्य ह ।
योगीश्वरं तु संपूर्णं दापयेत् प्रयतः शुचिः ॥१४॥

वेदाढ्ये तु समं दत्तं द्विगुणं तद्विदे तथा ।
आचार्ये पञ्चरात्राणां सहस्त्रगुणितं भवेत् ॥१५॥

यस्त्विमं सरहस्यं तु समन्त्रं चोपपादयेत् ।
विधानं तस्य वै दत्तं कोटिकोटिगुणोत्तरम् ॥१६॥

गुरवे सति यस्त्वन्यमाश्रयेत् पूजयेत् कुधीः ।
स दुर्गतिमवाप्नोति दत्तमस्य च निष्फलम् ।
प्रयत्नेन गुरौ पूर्वं पश्चादन्यस्य दापयेत् ॥१७॥

अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः ।
मार्गस्थो वाप्यमार्गस्थो गुरुरेव परा गतिः ॥१८॥

प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते ।
स जन्मकोटि नरके पच्यते पुरुषाधमः ॥१९॥

एवं दत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च ।
विप्राणां भोजनं कुर्याद् यथाशक्त्या सदक्षिणम् ॥२०॥

धरणीव्रतमेतद्धि पुरा कृत्वा प्रजापतिः ।
प्रजापत्यं तथा लेभे मुक्तिं ब्रह्म च शाश्वतम् ॥२१॥

युवनाश्वोऽपि राजर्षिरनेन विधिना पुरा ।
मान्धातारं सुतं लेभे परं ब्रह्म च शाश्वतम् ॥२२॥

तथा च हैहयो राजा कृतवीर्यो नराधिपः ।
कार्त्तवीर्यं सुतं लेभे परं ब्रह्म च शाश्वतम् ॥२३॥

शकुन्तलाऽप्येवमेव तपश्चीर्त्वा महामुने ।
लेभे शाकुन्तलं पुत्रं दौष्यन्तिं चक्रवर्तिनम् ॥२४॥

तथा पौराणराजानो वेदोक्ताश्चक्रवर्त्तिनः ।
अनेन विधिना प्राप्ताश्चक्रवर्तित्वमुत्तमम् ॥२५॥

धरण्या अपि पाताले मग्नया चरितं पुरा ।
व्रतमेतत् ततो नाम्ना धरणीव्रतमुत्तमम् ॥२६॥

समाप्तेऽस्मिन् धरा देवी हरिणा क्रोडरूपिणा ।
उद्धृताऽद्यापि तुष्टेन स्थापिता नौरिवाम्भसि ॥२७॥

धरणीव्रतमेतद्धि कीर्तितं ते मया मुने ।
य इदं श्रृणुयाद् भक्त्या यश्च कुर्यान्नरोत्तमः ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥२८॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चाशोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP