संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ८६ - ९०

देवप्रवाहः - सुभाषित ८६ - ९०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१८. भैरवः

खट्वाङ्गीकृतधूमकेतुधटितप्रेताधिराट्पञ्जर
प्रोतब्रह्मशिरः कपालवलयं बिभ्रज्जटामण्डलम् ।
कण्ठे सप्तमहर्षिवक्त्ररचितामेकावलीमुद्वहन्
पायाद्वः सुलभव्रतोपकरणः कल्पान्तकापालिकः ॥८६॥

कस्यचित।

सद्यः प्रध्वस्तदेवासुरसरसशिरःश्रेणिशोणारविन्द
स्रग्दामानद्धमूर्तेर्घनरुधिरकणक्लिन्नचर्मांशुकस्य ।
निष्पर्यायत्रिलोकीभवकवलरसव्यात्तवक्त्रस्य जीयाद्
आनन्दः कालरात्रीकुचकलसपरीरम्भिणो भैरवस्य ॥८७॥

उमापतिधरस्य ।

वैकुण्ठस्य करङ्कमङ्कनिहितं स्रष्टुः कपालं करे
प्रत्यङ्गं च विभूषणं विरचितं नाकौकसां कीकसैः ।
भस्म स्थावरजङ्गमस्य जगतः शुभ्रं तनौ बिभ्रतः
कल्पान्तेषु कपालिनो विजयते रौद्रं कपालव्रतम् ॥८८॥

भवभूतेः ।

एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन्
देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं
कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥८९॥

वैद्यगदाधरस्य ।

कल्पान्ते शयितत्रिविक्रममहाकङ्कालदन्ती स्फुरच्
छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवतानितान्तमुदितौ तौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतोऽस्य तु महामोहं महाभैरवः ॥९०॥

चित्तपस्य । (सूक्तिमुक्तावलि २.२४)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP