संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ५१ - ५५

देवप्रवाहः - सुभाषित ५१ - ५५

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


५१. कृष्णशैशवम्

कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्
माता यस्य जगाम विस्मयपदं पायात्स वः केशव ॥२५१॥

कस्यचित। (स.क.आ.व्२३, शा.प. ४०१६)

लीलोत्तानशयोऽपि गोपनिवहैरुद्गीयमानेष्वति
प्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।
कस्मिंश्चित्क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितः
क्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥

महीधरस्य ।

न्यञ्चन्नुदञ्चन्बहुशः कथंचिद्
उदञ्चितो वेफथुमान्हरिर्वः ।
देवोऽसि देवोऽसि सपाणितालं
यशोदयोक्तः प्रहसन्पुनातु ॥२५३॥

कस्यचित।

अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।
शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितश्चिरान्
निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥२५४॥

दिवाकरदत्त्स्य । (पद्या. १३५; बा.रा.क्५.१७५१)

ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।
इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥२५५॥

वनमालिनः । (पद्या. १३५)

५२. कृष्णकौमारम्

वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवां
हिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।
इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्
बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥२५६॥

अभिनन्दस्य । (सु.र. १४४, पद्या. १४९)

श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रा
निद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न्
इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥२५७॥

शतानन्दस्य । (सु.र. १२३; Pक्१५१ सर्वानन्दस्य; बा.रा.क्५.१७६१)

मा दूरं व्रज वत्स तिष्ठति पुरस्ते लूनकर्णो वृकः
पोतानत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।
आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छद
द्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥

कस्यचित।

कालिन्दीपुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर्
विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ॥२५९॥

उमापतिधरस्य । (पद्या. १४८)

मन्थानमुज्झ मथितुं दधि न क्षमस्त्वं
बालोऽसि वत्स विरमेति यशोदयोक्तः ।
क्षीराब्धिमन्थनविधिस्मृतिजातहासो
वाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥

कस्यचित।

५३. कृष्णस्वप्नायितम्

शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥२६१॥

मयूरस्य (KKआ २.५९, पद्या. १४६; बा.रा.क्५.१७५८)

धीरा धरित्रि भाव भारमवेहि शान्तं
नन्वेष कंसहतकं विनिपातयामि ।
इत्यद्भुतस्तिमितगोपवधूश्रुतानि
स्वप्नायितानि वसुदेवशिशोर्जयन्ति ॥२६२॥

अभिनन्दस्य । (पद्या. १४७)

एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२६३॥

शुभाङ्कस्य । (KK २.६९(७०); सु.र. १३१, पद्या. २५२)

कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित्क्रमात्
सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले ।
वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो
हुं हुं वत्स धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२६४॥

विरिञ्चेः ।

निर्मग्नेन मयाम्भसि स्मरभयादाली समालिङ्गिता
केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥२६५॥

कस्यचित। (द.रू. उन्देर्४.६०, पद्या. ३७२)

५४. कृष्णयौवनम्

सोत्तापं जरतीत्भिरफुटरसं बालाभिरुन्मीलित
श्वासं वेश्म सुवासिनीभिरधिकाकृतं भुजिष्याजनैः ।
प्रत्यग्रप्रकटीकृतार्ति कुलटासार्थेन दृष्टं हरेर्
अव्याद्वो नवयौवनोत्सवदशानिर्व्याजमुग्धं वपुः ॥२६६॥

भट्टशालीयपीताम्बरस्य ।

राधायामनुबद्धनर्मनिभृताकारं यशोदाभयाद्
अभ्यर्णेष्वतिनिर्जनेषु यमुनारोधोलतावेश्मसु ।
मन्दाक्षश्लथवल्लवानुकरणक्रीडस्य कंसद्विषो
लब्धं यौवनमात्रया विजयते गम्भीरशोभं वपुः ॥२६७॥

अभिनन्दस्य ।

वत्स त्वं नवयौवनोऽसि चपलाः प्रायेण गोपस्त्रियः
कंसो भूपतिरब्जनालभिदुरग्रीवा वयं गोदुहः ।
सैषानर्थपरम्परेति भगवत्याशङ्क्तातिक्रमे
कृष्णे तद्विनयाय नन्दगृहिणीशिक्षोक्तयः पान्तु वः ॥२६८॥

वर्धमानस्य ।

आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस्
तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।
वेगादुच्छलितास्फुटाक्षरदशा गर्भास्त्रपागौरवात्
प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥२६९॥

चक्रपाणेः ।

आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूरेकाकिनी यास्यति ।
वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो
राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥२७०॥

श्रीमत्केशवसेनदेवस्य । (पद्या. २०६)

५५. हरिक्रीडा

इह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर्
विजनमजनि शय्या कस्य बालप्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मितशवलितराधामाधवालोकितानि ॥२७१॥

(पद्या. २०१)

कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपीकुन्तलबर्हदाम तदिदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयो
राधामाधवयोर्जयन्ति बलितस्मेरालसा दृष्टयः ॥२७२॥

लक्ष्मणसेनदेवस्य । (पद्या. २०२)

भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२७३॥

उमापतिधरस्य । (पद्या. २५९, ऱ्Kआद्१२९)

व्यालाः सन्ति तमालवल्लिषु वृतं वृन्दावनं वानरैर्
उन्नक्रं यमुनाम्बु घोरवदनव्याघ्रा गिरेः सन्धयः ।
इत्थं गोपकुमारकेषु वदतः कृष्णस्य तृष्णोत्तर
स्मेराभीरवधूनिडेधिनयनस्याकुञ्चनं पातु वः ॥२७४॥

आचार्यगोपीकस्य ।

सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।
केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो
राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२७५॥

आचार्य गोपीकस्य (पद्या. २०५; बा.रा.क्५.११५९)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP