संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १०६ - ११०

देवप्रवाहः - सुभाषित १०६ - ११०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२२. गौरी

यानुद्धूलयतीश्वरः सिकतिला यैर्मौलिमन्दाकिनी
यैर्बालेन्दुकणार्द्रकेतकदलोत्सङ्गे परागायितम् ।
यैः कैलासविलासकाननतटीकङ्केल्लिपुष्पोद्गम
क्रीडाकार्मणमद्रिजाचरणयोस्ते रेणवः पान्तु वः ॥१०६॥

उमापतिधरस्य ।

लाक्षारागं हरति शिखराज्जाह्नवीवारि येषां
ये तत्वन्ति स्रजमधिजटामण्डलं मालतीनाम् ।
प्रत्युत्सर्पद्विमलकिरणैर्यैस्तिरोधानमिन्दोर्
देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥१०७॥

कस्यचित। (सु.र. ८१, दक्षस्य)

भवजलधिजलावलम्बयष्टिर्
महिषमहासुरशैलवज्रधारा ।
हरहृदयतडागराजहंसी
दिशतु शिवं भवतश्चिरम् ॥१०८॥

भगीरथदत्तस्य । (सु.र. ८६)

कां तपस्वी गतोऽवस्थामिति स्मेराविव स्तनौ ।
वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥१०९॥

भवभूतेः ।

अभिमतफलसिद्धिसिद्धमन्त्रा
वलि बलिजित्परमेष्टिनोरुपास्ये ।
भगवति मदनारिनारि वन्दे
निखिलनगाधिपभर्तृदारिके त्वाम् ॥११०॥

वामदेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP