संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ७१ - ७५

देवप्रवाहः - सुभाषित ७१ - ७५

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


७१. सरस्वती

वीणाक्वाणलयोल्लासि
लोलदङ्गुलिपल्लवः ।
भारत्याः पातु भूतानि
पाणिर्लसितकङ्कणः ॥३५१॥

कङ्कणस्य ।

आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि
त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि ।
विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि
स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतम् ॥३५२॥

बलदेवस्य ।

निगूढं कुत्रापि क्वचिदपि बहिर्व्यक्तमधुरं
सरस्वत्याः स्रोतः परिमलगभीरं विजयते ।
अतिस्वादुन्यन्तःपिहितरसरम्ये यदुपरि
प्लवन्ते भूयांसः कतिचिदपि मज्जन्ति निपुणाः ॥३५३॥

क्वचिदिव रविर्जाड्यच्छेदि क्वचित्प्रचुराचिर
द्युतिरिव चमत्कारि क्वापि क्षपाकरवन्मृदु ।
शिखिवदनृजु क्वापि क्वापि प्रदीपवदुज्ज्वलं
विजयि किमपि ज्योतिः सारस्वतं तदुपास्महे ॥३५४॥

अपिदेवस्य ।

यस्याः प्रसादपरमाणुरसायनेन
कल्पान्तरे सुकविकीर्तिशरीरमस्ति ।
या कामधेनुरिव कामशतानि दुग्धा
देवी प्रयच्छति नमामि सरस्वतीं ताम् ॥३५५॥

पुरुषोत्तमदेवस्य ।

७२. प्रशस्तचन्द्रः

शृङ्गारे सूत्रधारः कुसुमशरमुनेराश्रमब्रह्मचारी
नारीणामादिदेवस्त्रिभुवनमहितो रागयज्ञे पुरोधाः ।
ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर्
देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥३५६॥

वसुकल्पस्य । (सु.र. ८९७)

कामायुष्टोमयज्वा पुरमथनजटाचक्रकौमारभक्तिः
प्राणायामोपदेष्टा सरसिरुहवने शर्वरीसार्वभौमः ।
देवो जागर्ति भानोर्भुवनभरभृतः स्कन्धविश्रामबन्धुः
शृङ्गाराद्वैतवादी शमितकुमुदिनी मौनमुद्रो मृगाङ्कः ॥३५७॥

मुरारेः । (आर्. ७.६२)

कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः  
कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचारे कृती ।
देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः  
शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥३५८॥

विश्वेश्वरस्य ।

व्योमाम्भोनिधिपुण्डरीकममृतप्राधारधारागृहं
शृङ्गारद्रुमपुष्पमीश्वरशिखालङ्कारमुक्तामणिः ।
काकाकारतमोभिभूतकुमुदग्रामाय मृत्युञ्जयो
जीयान्मन्मथराष्ट्रपोष्ठिकमहाशान्तिद्विजश्चन्द्रमाः ॥३५९॥

उमापतिधरस्य ।

लीलासद्मप्रदीपस्त्रिपुरविजयिनः स्वर्णदीकेलिहंसः
कन्दर्पोल्लास सबीजं रतिरसकलहक्लेशविच्छेदचक्रम् ।
कह्लाराद्वैतबन्धुस्तिमिरजलनिधेरुच्छिखो बाडवाग्निर्
लक्ष्म्याः क्रीडारविन्दं जयति भुजभुवां वंशकन्दः ॥३६०॥

श्रीमत्केशवसेनस्य ।

७३. चन्द्रकला

श्यामायाः करजक्षतं रतिपतेर्जैत्रं धनुर्बन्धकी
हृत्कम्बुककचश्चकोरखुरली सौहृद्यबीजाङ्कुरः ।
चोरग्रामगजाङ्कुशः परिलसन्मन्दाकिनीरोहितो
ध्वान्ताम्भस्तरणैकनौरुदयते बालः सुधादीधितिः ॥३६१॥

उमापतेः ।

लेखामनङ्गपुरतोरणकान्तिभाजम्
इन्दोर्विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोरपि यत्र यूनोर्
नूनं मिथः सखि मिलन्ति विलोकितानि ॥३६२॥

वसुकल्पस्य । (सु.र. ९०३, राजशेखरस्य)

विगाढदोषं तिमिरं निरस्यता
क्रमेण बिद्ध्वाग्रकलाशलाकया ।
चिकित्सकेनेव विलोकनक्षमं
पुनर्नभश्चक्षुरिवेन्दुना कृतम् ॥३६३॥

गणपतेः ।

प्रसरत्तिमिरसरित्तरिरसतीहृद्दारुदारुणक्रकचः ।
स्मरगृहकवाटविघटनराजतकुञ्जीकला शशिनः ॥३६४॥

सेह्नोकस्य ।

चैतन्यं नभसश्चकोररमणीकर्पूरपाली सुधा
निर्यासद्रवदोहदस्य कुमुदस्तोमस्य सन्धुक्षणम् ।
ध्वान्तोत्तुङ्गमतङ्गवारणसृणिः शृङ्गारबीजाङ्कुरः
पश्योदञ्चति सस्पृहं प्रणयिनि प्रालेयभानोः कला ॥३६५॥

इन्द्रज्योतिषः ।

७४. चन्द्रबिम्बः

अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः
समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् ।
तदनु च नवस्वर्णाम्भोजप्रभं शशिनस्तत
स्तरुणि तगराकारं बिम्बं विभाति नभस्तले ॥३६६॥

कस्यचित। (सु.र. ९४३)

उद्दर्पहूणतरुणीरमणोपमर्द
भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरै
र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥३६७॥

अपराजितरक्षितस्य । (सु.र. ९२४)

स्फुटकोकनदारुणं पुरस्ताद्
अथ जाम्बूनदपत्रपिञ्जराभम् ।
क्रमलङ्घितमुग्धभावमिन्दोः
स्फटिकच्छेदनिभं विभाति बिम्बम् ॥३६८॥

भगीरथस्य । (सु.र. ९४१)

करमूलबद्धपन्नगविषाग्निधूमहतमध्यम् ।
ऐशानमिव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥३६९॥

कस्यचित। (सु.र. ९५०, Jह्७.१७)

मध्येयामिनि पार्वणामृतरुचेर्बिम्बं स्फुरच्चन्द्रिका
तत्प्रान्तं परितो विसारिकिरणश्रेणी शलाकावलि ।
ताराग्रन्थिविसंष्ठुलं स्थलमिव ज्योत्स्नास्फुरद्वाससा
संवीतं सुखमध्यशेत जगती सुव्यक्तमालोक्यते ॥३७०॥

अंशुधरस्य ।

७५. प्रौढचन्द्रः

एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर्
अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥३७१॥

वसुकल्पस्य । (शा.प. ३६३९, सु.र. ९००)

जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः शिर्यमलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥३७४॥

मुरारेः । (सु.र. ४२५, सूक्तिमुक्तावलि ५३.३३)

निर्यासैः करपत्रपीडनवशान्निर्यद्भिरिन्दूपलान्
मानग्रन्थिभिरश्रमेण कठिनैस्त्रुट्यद्भिरेणीदृशाम् ।
देवोऽयं परिपष्टचक्रहृदयादुत्सर्पिभिः पावकैर्
व्यक्ताहंकृतिरभ्युदेति तमसां माराङ्कमल्लः शशी ॥३७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP