संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित २४१ -२६०

देवप्रवाहः - सुभाषित २४१ -२६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४९. बुद्धः

कामक्रोधौ द्वयमपि यदि प्रत्यनीकं प्रसिद्धं
हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेन ।
यस्तु क्षान्त्या शमयति शतं मन्मथादीनरातीन्
कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥२४१॥

सङ्घश्रियः । (सु.र. ४)

पादाम्भोजसमीपसन्निपतितस्वर्णाथदेहस्फुरन्
नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्प्रभापल्लव
प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥२४२॥

वसुकल्पस्य । (सु.र. १५)

कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक
ग्रीवालङ्करणश्रियः शमसरित्पूरोच्छलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित
स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥२४३॥

श्रीधरनन्दिनः । (सु.र. ७)

शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्
दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात्तुभ्यमवार्थवीर्यविटपः क्षान्तिप्रसूनोद्गमः
सुच्छायः षडभिज्ञकल्पविटपीसम्बोधबीजं फलम् ॥२४४॥

तस्यैव । (सु.र. ८)

यदाख्यानासङ्गादुषसि पुनते वाचं ऋषयो
यदीयः सङ्कल्पो हृदि सुकृतिनामेव रमते ।
स सार्वः सर्वज्ञः पथि निरपवादे कृतपदो
जिनो जन्तूनुच्चैर्दमयतु भवावर्तपतितान॥२४५॥

मङ्गलस्य ।

५०. कल्की

भ्रान्त्वा महीं तत इतस्तुरगाधिरूढो
वेदद्विषो विदलयन्दलिताखिलाशः ।
देवो निवर्तितकलिः कृतमार्गदर्शी
कल्कं स ते हरतु कल्किकुले भविष्यन॥२४६॥

कस्यचित।

वामनादणुतमादनु जीयास्
त्वं त्रिविक्रम तनूभृतदिक्कः ।
वीतहिंसनपथादथ बुद्धात्
कल्किताहतसमस्त नमस्ते ॥२४७॥

श्रीहर्षस्य । (ण्च्२१.९६)

कल्की कल्कं हरतु जगतः स्फूर्जदूर्जस्वितेजा
वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान्
म्लेच्छान्हत्वा दलितकलिनाकारि सत्यावतारः ॥२४८॥

जयदेवस्य ।

आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन
श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।
मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः
शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ॥२४९॥

कुलदेवस्य ।

तीर्थानां शतमस्ति किन्तु फलति श्रद्धाभरादित्यसेर्
धारातीर्ह्तमपूर्वमेव कलयन्कल्की शिवायास्तु वः ।
यत्प्राप्याखिलवेदभेदकधियः श्रद्धातिरस्कारिणः
शक्रस्यातिथयो भवन्ति भवएन्ष्वेनस्विनो जन्तवः ॥२५०॥

कस्यचित।
५१. कृष्णशैशवम्

कृष्णेनाद्य गतेन रन्तुमनसा मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगन्
माता यस्य जगाम विस्मयपदं पायात्स वः केशव ॥२५१॥

कस्यचित। (स.क.आ.व्२३, शा.प. ४०१६)

लीलोत्तानशयोऽपि गोपनिवहैरुद्गीयमानेष्वति
प्रौढप्रौढमुरारिविक्रमकथागीतेषु दत्तश्रवाः ।
कस्मिंश्चित्क्षुभितः कुतोऽपि चलितः कुत्रापि रोमाञ्चितः
क्वापि प्रस्फुरितः कुतोऽपि हसितः प्राप्तो हरिः पातु वः ॥२५२॥

महीधरस्य ।

न्यञ्चन्नुदञ्चन्बहुशः कथंचिद्
उदञ्चितो वेफथुमान्हरिर्वः ।
देवोऽसि देवोऽसि सपाणितालं
यशोदयोक्तः प्रहसन्पुनातु ॥२५३॥

कस्यचित।

अधरमधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकमलिके कृत्वा गोपीजनेन ससम्भ्रमम् ।
शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितश्चिरान्
निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ॥२५४॥

दिवाकरदत्त्स्य । (पद्या. १३५; बा.रा.क्५.१७५१)

ब्रूमस्त्वच्चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग्गिरिकन्दरेषु नयनानन्दः कुरङ्गीदृशाम् ।
इत्युक्तः परिलेहनच्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीमुत्तानसुप्तो हरिः ॥२५५॥

वनमालिनः । (पद्या. १३५)

५२. कृष्णकौमारम्

वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवां
हिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।
इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्
बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥२५६॥

अभिनन्दस्य । (सु.र. १४४, पद्या. १४९)

श्यामोच्चन्द्रा स्वपिति न शिशो नैति मामम्ब निद्रा
निद्राहेतोः शृणु कथां कामपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान्नरहरिरभूद्दानवं दारयिष्यन्न्
इत्युक्तस्य स्मितमुदयते देवकीनन्दनस्य ॥२५७॥

शतानन्दस्य । (सु.र. १२३; Pक्१५१ सर्वानन्दस्य; बा.रा.क्५.१७६१)

मा दूरं व्रज वत्स तिष्ठति पुरस्ते लूनकर्णो वृकः
पोतानत्ति इति प्रपञ्चचतुरोदारा यशोदागिरः ।
आकर्ण्योच्छलदच्छहासविकसद्बिम्बाभदन्तच्छद
द्वन्द्वोदीरितदन्तमौक्तिकमणिः कृष्णः स पुष्णातु वः ॥२५८॥

कस्यचित।

कालिन्दीपुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधापितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर्यशोदापतेर्
विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ॥२५९॥

उमापतिधरस्य । (पद्या. १४८)

मन्थानमुज्झ मथितुं दधि न क्षमस्त्वं
बालोऽसि वत्स विरमेति यशोदयोक्तः ।
क्षीराब्धिमन्थनविधिस्मृतिजातहासो
वाञ्छास्पदं दिशतु वो वासुदेवसूनुः ॥२६०॥

कस्यचित।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP