संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ४६१ - ४७५

देवप्रवाहः - सुभाषित ४६१ - ४७५

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


९३. मदनः

सुधासूतेर्बन्धुर्मधुसहचरः पञ्चमरुचि
दिशंल्लीला बह्वीः कुवलयदृशां नर्मणि गुरुः ।
स देवः शृङ्गारी हृदयवसतिः पञ्चविशिखः
सदा स्वादून्कुर्वन्मधुमदविकारान्विजयते ॥४६१॥

राजशेखरस्य ।

अन्तर्बहिस्त्रिजगतीरसभावविद्वान्
यो नर्तयत्यखिलदेहभृतां कुलानि ।
क्षेमं ददातु भगवान्परमादिदेवः
शृङ्गारनाटकमहाकविरात्मजन्मा ॥४६२॥

भवानन्दस्य ।

जयति स मदलेखोच्छृङ्खलप्रेमरामा
ललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्धौ यस्य शृङ्गारमूर्ते
रुपकरणमपूर्वं माल्यमिन्दुर्मधूनि ॥४६३॥

उत्पलराजस्य । (सु.र. ३३२)

मनसि कुसुमबाणैरेककालं त्रिलोकीं
कुसुमधनुरनङ्गस्ताडयत्यस्पृशद्भिः ।
इति विततविचित्राश्चर्यसङ्कल्पशिल्पो
जयति मनसिजन्मा जन्मिभिर्मानिताङ्गः ॥४६४॥

कस्यचित। (सु.र. ३२५)

याच्यो न कश्चन गुरुः प्रतिमा च कान्ता
पूजा विलोकननिगूहनचुम्बनानि ।
आत्मा निवेद्यमितरव्रतसारजेत्रीं
वन्दामहे मकरकेतन देव दीक्षाम् ॥४६५॥

वल्लनस्य । (सु.र. ३३३)

९४. मदनशौर्यं

वन्दे देवमनङ्गमेव रमणीनेत्रोत्पलच्छद्मना
पाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।
येनासावपि भस्मनाञ्जिततनुर्देवः कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥

ललितोकस्य । (सु.र. ३२८)

चापः क्षमाधरपतिः फणिना पतिर्ज्या
बाणः पुराणपुरुषस्त्रिदशाः सहायाः ।
ईशः पुरामिति पुरां तिसृणां विजेता
पुष्पायुधः पुनरयं त्रिजगद्विजेता ॥४६७॥

भवानन्दस्य ।

अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रयायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥

नीलपट्ठस्य । (सु.र. ३२३)

कुलगुरुरबलानां केलिदीक्षाप्रदाने
परमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैर्देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥

राजशेखरस्य । (वि.शा.भ. १.१, सु.र. ३२७, शा.प. ३०७७, सूक्तिमुक्तावलि १.२५)

धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला
मनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।
इयां जेतुं यस्य त्रिभुवनमदेहस्य विभवः
स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥४७०॥

कस्यचित। (स्व८२, सु.र. ३३१)

९५. उच्चावचम्

पुनः प्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान।
नमन्जन्मन्यस्मिन्नहमतनुरग्रेऽप्यनतिभाङ्
महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥४७१॥

मुञ्जस्य । (सु.र. ३६)

न ज्योत्स्ना न च मालती न दयिता नो वल्लकीपञ्चम
स्ताम्बूलं न विलेपनं न च रहःकेलिर्न मुक्तालता ।
नो वा सत्कविसूक्तयो मम तथा हर्तुं क्षमन्ते मनः
पुण्यैरुन्मिलिता चराचरगुरोर्भक्तिर्यथा शूलिनः ॥४७२॥

तस्यैव ।

का दुर्दशा कुपितनिर्दयचित्रगुप्त
वित्रासितस्य जगतो यदि देवि न स्याः ।
त्वं कर्मबन्धनविमोचनधर्मराज
लेखाधिकारपरिशोधनजातपत्री ॥४७३॥

विरिञ्चेः ।

स्वाङ्गैः कल्पितसान्द्रतल्परचनः श्वासानिलोल्लासिभिः
कल्लोलैः कृतचामरः पृथुफणाक्ÿप्तातपत्रक्रियः ।
चूडारत्नधृतप्रदीपवलयो विश्वेशमादार्धयन्
नाकल्पस्थिरनिश्चयेन मनसा शेसः परं जीवति ॥४७४॥

ब्रह्मनागस्य ।

स श्लाघ्यस्तनमुपस्तुन्वन्ति विबुधास्तेनान्वयः पावित
स्तस्मै नाम नमन्ति तेऽपि मुनयो मान्यास्ततो बिभ्यति ।
हस्ते तस्य जगत्त्रयी किमपरं तत्रामृतं लीयते
येन श्रीहरिपादपद्मरजसि न्यस्तं कदाचिन्मनः ॥४७५॥


श्रीधरदासविनिर्मितसदुक्तिकर्णामृते पवित्रयतु ।
गङ्गेव गाहमानान्प्रथमो देवप्रवाहोऽयम् ॥

इति श्रीमहामाण्डलिकश्रीधरदाससंगृहीते सदुक्तिकर्णामृते देवताप्रवाहो नाम प्रथमः प्रवाहः ।

अथ वीचयः ९५ श्लोकाः ४७५

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP