संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ४६ - ५०

देवप्रवाहः - सुभाषित ४६ - ५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४६. श्रीरामः

शौर्योत्कर्षतृणीकृतत्रिभुवनो लङ्कापतिः सोऽभवत्
कारायामुपवासयन्विजयते तं हेलया हैहयः ।
लीलालूनविशालतद्भुजवनोऽभूज्जामदग्न्यस्ततस्
तज्जेता जनकात्मजापरिवृढो रामः कथं वर्ण्यताम् ॥२२६॥

सुरभेः ।

रामः कस्य न विस्मयाय मनसो निःशङ्कलङ्केश्वर
त्रुट्यन्मौलिसिरासमुच्छलदसृग्धारानुबन्धेन यः ।
तद्दोर्विक्रमविद्रुता दशदिशो भोगाय भूमण्डले
सम्यग्वासयितुं प्रवालघटिता यष्टीरुदस्तम्भयन॥२२७॥

दङ्कस्य ।

मार्तण्डैककुलप्रकाण्डतिलकस्त्रैलोक्यरक्षामणिर्
विश्वामित्रमहामुनेर्निरुपधिः शिष्यो रघुग्रामणीः ।
रामस्ताडितताडकः किमपरं प्रत्यक्षनारायणः
कौशयानयनोत्सवो विजयते भूकश्यपस्यात्मजः ॥२२८॥

राजशेखरस्य ।

रामो नूनमयं निशाचरचमूकालाग्निरुद्रोपमो
निःसन्देहमयं च विक्रमनिधिः सौमित्रिरस्यानुजः ।
वारं वारमपाङ्गभागचलितैर्यद्दृष्टिपातैरियं
लङ्काभर्तुरनीकिनी पितृपतेः पाशैरिवावध्यते ॥२२९॥

श्रीमित्रस्य ।

रामोऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं पराम्
अस्मद्भाग्यविपर्ययाद्यदि पुनः देवो न जानाति तम् ।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति
श्रीएणीभूतविशालसालविवरोद्गीर्णैः शरैः सप्तभिः ॥२३०॥

विशाखदत्तस्य ।

४७. विरहिश्रीरामः

सरसि विरसः प्रस्थे दुःस्थो लतासु गतादरः
प्रति परिसरं भ्रान्तोद्भ्रान्तः सरित्सु निरुत्सुकः ।
दददपि दृशौ कुब्जे कुब्जे रुदन्नुपनिर्झरं
सुचिरविरहक्षामो रामो न करि अनुरुद्यते ॥२३१॥

वासुदेवज्योतिषः ।

निष्पन्दं गिरिकन्दरेषु विपिनच्छायासु मूर्च्छालसं
सास्रं पञ्चवटीतटीषु तटिनीतीरेषु तीव्रव्यथम् ।
काकुत्स्थं तदवस्थमाधिविधुरं दृष्ट्वा तडिद्व्याजतो
मन्ये मन्युभरैरभेदि हृदयं गाढं घनानामपि ॥२३२॥

वसुरथस्य ।

अनुवनमनुशैलं तामनालोक्य सीतां
प्रतिदिनमतिदीनं वीक्ष्य रामं विरामम् ।
गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत्
क्षितिरपि न विदीर्णा सापि सर्वंसहैव ॥२३३॥

शोभाकस्य ।

कोऽहं वत्स स आर्य एव भगवानार्यः स को राघवः
के यूयं बत नाथ नाथ किमिदं भृत्योऽस्मि ते लक्ष्मणः ।
कान्तारे किमिहास्महे बत वृथा देव्या गतिर्मृग्यते
का देवी जनकाधिराजतनया हा जानकि क्वासि मे ॥२३४॥

कस्यचित।

कूजन्कुञ्जे किमपि करुणं कन्दरे कान्दिशीकः
सानौ शून्यप्रणिहितमनाः कानने ध्याननेत्रः ।
गच्छन्मूर्च्छां कुसुमशयने वीतरागस्तडागे
जीयाज्जायाविरहविदुषां ग्रामणीः रामभद्रः ॥२३५॥
 
आचार्यगोपीकस्य ।
४८. हलधरः

सुरापीतो गोत्रस्खलनपरिवृद्धाधिकरुषः
प्रसादं रेवत्या जनयितुमनीशः कथमपि ।
विचुम्बन्संश्लिष्यन्स्तनवसनमस्यन्नविरतं
मधून्मादाविष्टः स किल बलभद्रो विजयते ॥२३६॥

लक्ष्मीधरस्य ।

आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो
रेवत्यं सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः
पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥२३७॥

कोकस्य ।

भभभ्रमति मेदिनी लललन्दते चन्द्रमाः
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः
मदस्खलितमालपन्हलधरः श्रियः वः क्रियात॥२३८॥

पुरुषोत्तमदेवस्य । (सु.र. १२७; बा.रा.स्२.४.३७)

रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन्हली मदक्षीवः पानगोष्ठ्यां पुनातु वः ॥२३९॥

माघभोजदेवयोः । (स.क.आ. २.६१)

भ्रमति धरणीचक्रं चक्रे नभस्तलयन्त्रणात्
प्रभवति न मे गात्रं किञ्चित्क्रियासु विधूर्णते ।
जलधिसलिले मग्नं विश्वं विलोक्य रेवति
त्रिजगदवताज्जल्पन्नेवं हली मदविह्वलः ॥२४०॥

माधवस्य ।

४९. बुद्धः

कामक्रोधौ द्वयमपि यदि प्रत्यनीकं प्रसिद्धं
हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेन ।
यस्तु क्षान्त्या शमयति शतं मन्मथादीनरातीन्
कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥२४१॥

सङ्घश्रियः । (सु.र. ४)

पादाम्भोजसमीपसन्निपतितस्वर्णाथदेहस्फुरन्
नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्प्रभापल्लव
प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥२४२॥

वसुकल्पस्य । (सु.र. १५)

कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक
ग्रीवालङ्करणश्रियः शमसरित्पूरोच्छलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित
स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥२४३॥

श्रीधरनन्दिनः । (सु.र. ७)

शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्
दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात्तुभ्यमवार्थवीर्यविटपः क्षान्तिप्रसूनोद्गमः
सुच्छायः षडभिज्ञकल्पविटपीसम्बोधबीजं फलम् ॥२४४॥

तस्यैव । (सु.र. ८)

यदाख्यानासङ्गादुषसि पुनते वाचं ऋषयो
यदीयः सङ्कल्पो हृदि सुकृतिनामेव रमते ।
स सार्वः सर्वज्ञः पथि निरपवादे कृतपदो
जिनो जन्तूनुच्चैर्दमयतु भवावर्तपतितान॥२४५॥

मङ्गलस्य ।

५०. कल्की

भ्रान्त्वा महीं तत इतस्तुरगाधिरूढो
वेदद्विषो विदलयन्दलिताखिलाशः ।
देवो निवर्तितकलिः कृतमार्गदर्शी
कल्कं स ते हरतु कल्किकुले भविष्यन॥२४६॥

कस्यचित।

वामनादणुतमादनु जीयास्
त्वं त्रिविक्रम तनूभृतदिक्कः ।
वीतहिंसनपथादथ बुद्धात्
कल्किताहतसमस्त नमस्ते ॥२४७॥

श्रीहर्षस्य । (ण्च्२१.९६)

कल्की कल्कं हरतु जगतः स्फूर्जदूर्जस्वितेजा
वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान्
म्लेच्छान्हत्वा दलितकलिनाकारि सत्यावतारः ॥२४८॥

जयदेवस्य ।

आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन
श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।
मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः
शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ॥२४९॥

कुलदेवस्य ।

तीर्थानां शतमस्ति किन्तु फलति श्रद्धाभरादित्यसेर्
धारातीर्ह्तमपूर्वमेव कलयन्कल्की शिवायास्तु वः ।
यत्प्राप्याखिलवेदभेदकधियः श्रद्धातिरस्कारिणः
शक्रस्यातिथयो भवन्ति भवएन्ष्वेनस्विनो जन्तवः ॥२५०॥

कस्यचित।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP