संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ४२१ - ४४०

देवप्रवाहः - सुभाषित ४२१ - ४४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


८५. बहुरूपकचन्द्रः

एकः संप्रति पाकशासनपुरीपीयूषसत्त्री पुरः  
पारक्यं तमसामसौ कुमुदिनीचैतन्यचिन्तामणिः ।
मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ  
पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ॥४२३॥

हरेः ।

अमृतमयमनङ्गक्ष्मारुहस्यालवालं
मृतदिवसकपालं कालकापालिकस्य ।
जयति मकरकेतोः शाणचक्रं शराणां
अमरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ॥४२४॥

त्रिपुरारेः ।

क्रीडाकर्पूरदीपस्त्रिदशमृगदृशां कामसाम्राज्यलक्षी
प्रोत्क्षिप्तैकातपत्रं श्रमशमनचलच्चामरं कामिनीनाम् ।
कस्तूरीपङ्कमुद्राङ्कितमदनवधूमुग्धगण्डोपधानं
द्वीपं व्योमाम्बुराशेः स्फुरति सुरपुरीकेलिहंसः सुधांशुः ॥४२५॥

८६. अस्तमयः

यथैवैष श्रीमांश्चरमगिरिवप्रान्तजलधौ
सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते ।
तथायं लावण्यप्रसरमकरन्दद्रवतृषा
पतद्भृङ्गश्रेणिश्रियमपि कलङ्कः कलयति ॥४२६॥

कस्यचित। (सु.र. ९४०)

कृतपादनिगूहनोवसीद
न्नधिकश्यामकलङ्कपङ्कलेखः ।
गगनोदधिपश्चिमान्तलग्नो
विधुरुत्तान इवास्ति कूर्मराजः ॥४२७॥

शतानन्दस्य । (सु.र. ९७८)

मुषितमुषितालोकास्तारास्तुषारकणत्विषः
सवितुरपि च प्राचीमूले मिलन्ति मरीचयः ।
श्रयति शिथिलच्छायाभोगस्तटीमपराम्बुधेर्
जरठलवलीलावण्याच्छच्छविर्मृगलाञ्छनः ॥४२८॥

शर्वस्य । (सु.र. ९७३)

लुठत्यपरवारिधौ कमलनिर्विशेषः शशी
प्ररूढमुदयाचले चुलुकमात्रमुष्णं महः ।
क्षणं गगनवेदिकामिदमनङ्कुशं गाहते
कलिन्दगिरिकन्यकातटमालनीलं तमः ॥४२९॥

सिह्लणस्य । (सूक्तिमुक्तावलि ८२.२०)

स्वस्थानादवनीभुजेव पतितं दोषाकरेणेन्दुना
ताराभिर्विरलायितं प्रकृतिभिस्तस्येव निर्धामभिः ।
निःश्रीकैः कुमुदाकरैर्मुकुलितं तस्यावरोधैरिव
प्रध्वस्तं तिमिरोत्करैः परिजनैस्तस्यैव दुश्चारिभिः ॥४३०॥

लक्ष्मीधरस्य ।
८७. उच्चावचचन्द्रः

नेपथ्यं भूतभर्तुस्त्रिदशपरिषदां जीवनं यामिनीनाम्
उत्तंसः पांसुलानां कुलरिपुरमृतस्रोतसामादिशैलः ।
आतङ्कः पङ्कजानां जयति रतिकलाकेतनं मीनकेतोः
सिन्धूनामेकबन्धुः कुमुदसमुदयानन्दकन्दोऽयमिन्दुः ॥४३१॥

शरणस्य ।

ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचिसरः
क्षीराब्धेर्नवनीतकूटमवनीतापार्तितोयोपलः ।
यामिन्यास्तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः
क्रामत्येष चकोरयाचकमहःकर्पूरवर्षः शशी ॥४३२॥

(सु.र. ९५५)

प्राचीगण्डस्थलमलयजस्थासके कामिनीनाम्
अन्तर्यामिण्यमृतकिरणे वैरिणि स्वैरिणीनाम् ।
ज्योत्स्नाजालं विकिरति मुहुश्चन्द्रकान्तप्रणालीर्
आचामन्ति प्रियसहचरीचाटुकाराश्चकोराः ॥४३३॥

हरेः ।

तमोभिर्दिक्कालैर्वियदिव विलङ्घ्य क्व नु गतं
गता द्राङ्मुद्रापि क्व नु कुमुदकोषस्य सरसः ।
क्व धैर्यं तच्चाब्धेर्विदितमुदयाद्रेः परिसर
स्थलीमध्यासीने शशिनि जगदप्याकुलमिदम् ॥४३४॥

अपराजितरक्षितस्य । (सु.र. ९२५)

ऋक्षैर्वृतो हरिपदे निवसन्समीर
सन्तानशैत्यजनकः कुमुदप्रमोदी ।
निघ्नन्निशाचरतमः पृथुनीललक्ष्मा
तारापतिः स्फुरति चित्रमनङ्गदोऽयम् ॥४३५॥

सुरभेः ।
८८. वातः

मज्जन्नम्भसि पुष्पधूलिषु लुठन्नाकम्पयन्भूरुह
श्रेणीरुन्मदकोकिलावलिरवैराबद्धकोलाहलः ।
अध्वन्यान्हृदि ताडयन्पुरवधूवासांसि विस्रंसयन्
स्वच्छन्दं भ्रमति स्मरावनिपतेरुन्मत्तको मारुतः ॥४३६॥

कस्यचित।

अलीनां मालाभिर्विरचितजटाभारमहिमा
परागैः पुष्पाणामुपरचितभस्मव्यतिकरः ।
वनानामाभोगे कुसुमवति पुष्पोच्चयपरो
मरुन्मन्दं मन्दं विचरति परिव्राजक इव ॥४३७॥

वीर्यमित्रस्य । (सु.र. ११३४)

सुरतसमरस्वेदच्छेदप्रदो दलदम्बुज
व्रजपरिमलस्पर्शं वर्षन्नसौ श्वसनः शनैः ।
प्रसरति पिकत्रोटित्रुट्यद्रसालनवाङ्कुर
द्रवनवपरिष्वङ्गैः शीतः कुरङ्गवधूदृशाम् ॥४३८॥

कस्यचित।

प्रमदविपिनवापीसम्भृताम्भोजराजि
प्रकटितमकरन्दग्राहिणोऽमी समीराः ।
अभिनवमदभाजां कामिनीनां कपोले
सुरतसमरखेदस्वेदमुन्मूलयन्ति ॥४३९॥

गदाधरनाथस्य ।


एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि
क्लिश्यत्पीतस्तनपरिसरस्वेदसम्पद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द
त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥४४०॥

कस्यचित। (सु.र. ११४१)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP