संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १७१ - १८०

देवप्रवाहः - सुभाषित १७१ - १८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३५. गङ्गा

ब्राह्मं तेजो द्विजानां ज्वलयति जडिमप्रक्रमं हन्ति बुद्धेर्
वृद्धिं सेकेन सद्यः शमयति वलिनो दुष्कृतानोकहस्य ।
ऊर्ध्वं चैवात्र लोकादपि नयतितरां जन्मिनो मग्नमूर्तींस्
त्वद्धारावारि काशीप्रणयिनि परितः प्रक्रिया कीदृशीयम् ॥१७१॥

कोलाहलस्य ।

दुर्वारदोषतिमिरागमवासरश्रीः
कैवल्यकैरवविकाससितांशुलेखा ।
जीयात्त्रिविष्टपधुनी कलिकालभग्न
गीर्वाणराजनगराकरवैजयन्ती ॥१७२॥

ग्रहेश्वरस्य ।

तीर्थाटनैः किमधिकं क्षणमीक्षिता चेत्
पीतं त्वदम्बु यदि देवि मुधा सुधापि ।
स्नातं यदि त्वयि विरिञ्चिपदं न दूरे
मुक्तिः करे यदि च सा समुपासितासि ॥१७३॥

विरिञ्चेः ।

तीरं तवावतरतीह यथा यथैव
देहेन देवि जरता मुनजो मुमूर्षुः ।
अम्ब स्वयंवरवशंवदनाकनारी
दोर्वल्लिपल्लवि नभोऽपि तथा तथैव ॥१७४॥

तस्यैव ।

तप्तं यन्न तपो हुतं च न हविर्यज्जातवेदो मुखे
दत्तं यच्च न किंचिदेव न कृतो यत्तीर्थयात्रादरः ।
काकेनेव शुनेव केवलमयं यत्पूरितः पुद्गलो
मातस्त्वां परिरभ्य जाह्नवि स मे शान्तोऽयमन्तर्ज्वरः ॥१७५॥

सेन्तुतस्य ।

३६. गङ्गाप्रशंसा

धर्मस्योत्सववैजयन्तिमुकुटस्रग्वेणिगौरीपतेस्
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्
त्वन्नाम स्मरतस्तदर्पितदृशः प्राणाः प्रयास्यन्ति मे ॥१७६॥

लक्ष्मीधरस्य । (सु.र. १६१३, स.क.आ. ४.१८३)

शत्रौ मे सुहृदीव काप्युपकृतिर्भूयादसूया न तु
स्वाच्छ्यं सत्सु मतिर्जनेषु करुणा हीना न दीनात्मसु ।
प्रक्षीणा कलिकल्मषक्षयकरी तृष्णा न कृष्णार्चने
देवि श्रद्दधतां गतिस्त्वयि मुदा मन्दा न मन्दाकिनि ॥१७७॥

तस्यैव ।

प्रसीद श्रीगङ्गे मृडमुकुटचूडाग्रसुभगे
तवोल्लोलोन्मूलः स्खलतु मम संसारविटपी ।
अथोत्पत्स्ये भूयस्त्रिजगदधिराजोऽपि न तदा
श्वपाकः काको वा भगवति भवेयं तव तटे ॥१७८॥

पादुकस्य ।

कदा ते सानन्दं विततनवदूर्वाञ्चिततटी
कुटीरे तीरे वा सवनमनु मन्वादिकथितैः ।
कथाबन्धैरन्धङ्करणकरणग्रामनियमाद्
यमादुज्झन्भीतिं भगवति भवेयं प्रमुदितः ॥१७९॥

गोपीचन्द्रस्य ।

बद्धाञ्जलिर्नौमि कुरु प्रसादम्
अपूर्वमाता भव देवि गङ्गे ।
अन्ते वयस्यङ्गगताय मह्यम्
अदेहबन्धाय पयः प्रयच्छ ॥१८०॥

केवट्टपपीपस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP