संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ९१ - ९५

देवप्रवाहः - सुभाषित ९१ - ९५

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१९. हरनृत्यारम्भः

आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां
स्थाने क्ट्वेन्दुलेखां निविडयति जटापन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं
शम्भोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥९१॥

शतानन्दस्य । (सु.र. ७६, सूक्तिमुक्तावलि २.२९)

नन्दिन्खञ्जनमञ्जुनादमुरजं संगृह्य सज्जीभव
कुष्माण्डानय भस्मभाजनमितो लम्बोदरागम्यताम् ।
स्कन्दं नन्दय मन्दिरोदरगतं देवीति रङ्गाङ्गणे
शम्भोस्ताण्डवमण्डनैर्कमनसः संजल्पितं पातु वः ॥९२॥

योगेश्वरस्य ।

भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मन्नुन्नय दूरमात्मसदनं देवस्य नो नृत्यतः
शम्भोः संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥९३॥

तस्यैव । (सु.र. ७४, सूक्तिमुक्तावलि २.३०)

अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्
गङ्गा गङ्गोरग उरग इत्याकुलाः सम्भ्रमेण ।
भूषादानोपकरणगणप्रापणव्यापृतानां
नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥९४॥

धनपालस्य । (स.क.आ. २.२३५, सूक्तिमुक्तावलि २.२७)

क्षोणि क्षोभं क्षमस्व त्वमपि कुरु महाकूर्म कर्म स्वकीयं
भो भोः कैलासमेरुप्रभृतिकुलधराधारिणो गच्छताधः ।
ब्रह्मन्नुद्गच्छ दूरं कुरुत जलधयः स्थैर्यमित्यष्टमूर्तेर्
भर्तुर्नृत्यावतारे सरभसगदिताः पान्तु वो नन्दिवाचः ॥९५॥

द्वैपायनस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP