सूत्रस्थान - अध्याय २३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


सर्वेषाम् अक्षि-रोगाणाम् आदाव् आश्च्योतनं हितम् ।
रुक्-तोद-कण्डु-घर्षाश्रु-दाह-राग-निबर्हणम् ॥१॥

२३.१ - दाह-रोग-निबर्हणम् उष्णं वाते कफे कोष्णं तच् छीतं रक्त-पित्तयोः ।
निवात-स्थस्य वामेन पाणिनोन्मील्य लोचनम् ॥२॥

शुक्तौ प्रलम्बयान्येन पिचु-वर्त्या कनीनिके ।
दश द्वा-दश वा बिन्दून् द्व्य्-अङ्गुलाद् अवसेचयेत् ॥३॥

ततः प्रमृज्य मृदुना चैलेन कफ-वातयोः ।
अन्येन कोष्ण-पानीय-प्लुतेन स्वेदयेन् मृदु ॥४॥

अत्य्-उष्ण-तीक्ष्णं रुग्-राग-दृङ्-नाशायाक्षि-सेचनम् ।
अति-शीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः ॥५॥

कषाय-वर्त्म-तां घर्षं कृच्छ्राद् उन्मेषणं बहु ।
विकार-वृद्धिम् अत्य्-अल्पं संरम्भम् अ-परिस्रुतम् ॥६॥

गत्वा संधि-शिरो-घ्राण-मुख-स्रोतांसि भेषजम् ।
ऊर्ध्व-गान् नयने न्यस्तम् अपवर्तयते मलान् ॥७॥

२३.७ - गत्वा संधि-सिरा-घ्राण- अथाञ्जनं शुद्ध-तनोर् नेत्र-मात्राश्रये मले ।
पक्व-लिङ्गे ऽल्प-शोफाति-कण्डू-पैच्छिल्य-लक्षिते ॥८॥

२३.८ - पक्व-लिङ्गे ऽल्प-शोफार्ति- मन्द-घर्षाश्रु-रागे ऽक्ष्णि प्रयोज्यं घन-दूषिके ।
आर्ते पित्त-कफासृग्भिर् मारुतेन विशेषतः ॥९॥

लेखनं रोपणं दृष्टि-प्रसादनम् इति त्रि-धा ।
अञ्जनं लेखनं तत्र कषायाम्ल-पटूषणैः ॥१०॥

रोपणं तिक्तकैर् द्रव्यैः स्वादु-शीतैः प्रसादनम् ।
तीक्ष्णाञ्जनाभिसंतप्ते नयने तत् प्रसादनम् ॥११॥

प्रयुज्यमानं लभते प्रत्यञ्जन-समाह्वयम् ।
दशाङ्गुला तनुर् मध्ये शलाका मुकुलानना ॥१२॥

प्रशस्ता लेखने ताम्री रोपणे काल-लोह-जा ।
अङ्गुली च सुवर्णोत्था रूप्य-जा च प्रसादने ॥१३॥

पिण्डो रस-क्रिया चूर्णस् त्रि-धैवाञ्जन-कल्पना ।
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् ॥१४॥

२३.१४ - गुरु-मध्य-लघौ दोषे २३.१४ - ताः क्रमेण प्रयोजयेत् पिण्डस्य तीक्ष्ण-द्रव्यस्य मृदु-द्रव्य-कृतस्य च ।
हरेणु-मात्रं द्वि-गुणं प्रमाणं कथयन्त्य् अपि ॥१४-१॥

रस-क्रियायाम् अप्य् एवं विडङ्ग-फल-मात्रकम् ।
शलाकां द्वि-गुणां तीक्ष्णे चूर्णे च त्रि-गुणां मृदौ ॥१४-२॥

हरेणु-मात्रा पिण्डस्य वेल्ल-मात्रा रस-क्रिया ।
तीक्ष्णस्य द्वि-गुणं तस्य मृदुनश् चूर्णितस्य च ॥१५॥

२३.१५ - पिण्डो हरेणु-मात्रस् तु २३.१५ - हरेणु-मात्रं पिण्डस्य २३.१५ - हरेणु-मात्रः पिण्डस् तु २३.१५ - वल्ल-मात्रा रस-क्रिया २३.१५ - मृदोश् चूर्णाञ्जनस्य च द्वे शलाके तु तीक्ष्णस्य तिस्रस् तद्-इतरस्य च ।
निशि स्वप्ने न मध्याह्ने म्लाने नोष्ण-गभस्तिभिः ॥१६॥

२३.१६ - तिस्रः स्युर् इतरस्य च २३.१६ - निशि स्वप्नेन मध्याह्ने २३.१६ - पानान्नोष्ण-गभस्तिभिः अक्षि-रोगाय दोषाः स्युर् वर्धितोत्पीडित-द्रुताः ।
प्रातः सायं च तच्-छान्त्यै व्य्-अभ्रे ऽर्के ऽतो ऽञ्जयेत् सदा ॥१७॥

वदन्त्य् अन्ये तु न दिवा प्रयोज्यं तीक्ष्णम् अञ्जनम् ।
विरेक-दुर्-बलं चक्षुर् आदित्यं प्राप्य सीदति ॥१८॥

स्वप्नेन रात्रौ कालस्य सौम्य-त्वेन च तर्पिता ।
शीत-सात्म्या दृग् आग्नेयी स्थिर-तां लभते पुनः ॥१९॥

अत्य्-उद्रिक्ते बलासे तु लेखनीये ऽथ-वा गदे ।
कामम् अह्न्य् अपि नात्य्-उष्णे तीक्ष्णम् अक्ष्णि प्रयोजयेत् ॥२०॥

अश्मनो जन्म लोहस्य तत एव च तीक्ष्ण-ता ।
उपघातो ऽपि तेनैव तथा नेत्रस्य तेजसः ॥२१॥

न रात्राव् अपि शीते ऽति नेत्रे तीक्ष्णाञ्जनं हितम् ।
दोषम् अ-स्रावयेत् स्तब्धं कण्डू-जाड्यादि-कारि तत् ॥२२॥

२३.२२ - दोषम् अ-स्रावयत् स्तब्धं २३.२२ - दोषम् अ-स्रावयत् स्तम्भ- २३.२२ - दोषं न स्रावयेत् स्तम्भ- २३.२२ - कण्डू-जाड्यादि-कारि तत् नाञ्जयेद् भीत-वमित-विरिक्ताशित-वेगिते ।
क्रुद्ध-ज्वरित-तान्ताक्षि-शिरो-रुक्-शोक-जागरे ॥२३॥

अ-दृष्टे ऽर्के शिरः-स्नाते पीतयोर् धूम-मद्ययोः ।
अ-जीर्णे ऽग्न्य्-अर्क-संतप्ते दिवा-सुप्ते पिपासिते ॥२४॥

२३.२४ - दिवा-स्वप्ने पिपासिते अति-तीक्ष्ण-मृदु-स्तोक-बह्व्-अच्छ-घन-कर्कशम् ।
अत्य्-अर्थ-शीतलं तप्तम् अञ्जनं नावचारयेत् ॥२५॥

२३.२५ - अत्य्-अर्थं शीतलं तप्तम् अथानुमीलयन् दृष्टिम् अन्तः संचारयेच् छनैः ।
अञ्जिते वर्त्मनी किञ्-चिच् चालयेच् चैवम् अञ्जनम् ॥२६॥

तीक्ष्णं व्याप्नोति सहसा न चोन्मेष-निमेषणम् ।
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत् ॥२७॥

अपेतौषध-संरम्भं निर्वृतं नयनं यदा ।
व्याधि-दोषर्तु-योग्याभिर् अद्भिः प्रक्षालयेत् तदा ॥२८॥

दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं स-वाससा ।
ऊर्ध्व-वर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ॥२९॥

वर्त्म-प्राप्तो ऽञ्जनाद् दोषो रोगान् कुर्याद् अतो ऽन्य-था ।
कण्डू-जाड्ये ऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ॥३०॥

२३.३० - वर्त्म-प्राप्ताञ्जनाद् दोषो २३.३० - रोगान् कुर्यात् ततो ऽन्य-था तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम् ॥३०ऊ̆अब् ॥
२३.३०ऊ̆अव् तीक्ष्णाञ्जनाति-तप्ते तु २३.३०ऊ̆अव् तीक्ष्णाञ्जनाति-योगे तु २३.३०ऊ̆ब्व् चूर्णं प्रत्यञ्जनं हितम्

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP