श्रीविष्णुपुराण - तृतीय अंश - अध्याय १८

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशरजी उवाच

तपस्यभिरतान्सोऽथ मायामोहो महसुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥१॥

ततो दिगम्बरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहोऽसुरान् श्‍लक्ष्णमिदं वचनमब्रवीत् ॥२॥

मायामोह उवाच

हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ ॥३॥

असुरा ऊचुः

पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥४॥

मायामोह उवाच

कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ । अर्हध्वमेनं धर्म च मुक्तिद्वारमसंवॄतम् ॥५॥

धर्मो विमुक्तेरर्होऽयं नैतस्मादपरो वरः । अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥६॥

अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥७॥

श्रीपराशरजी उवाच

एवंप्रकारैर्बहूभिर्युक्तिदर्शनचचितैः । मायामोहेन ते दैत्या वेदमार्गादपाकृताः ॥८॥

धर्मायैतधर्माय सदेतन्न सदित्यपि । विमुक्तये त्विदं नैतद्विमुक्तं सम्प्रयच्छति ॥९॥

परमार्थोऽयमत्यर्थं परमार्थो च चाप्ययम् । कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम् ॥१०॥

दिग्वाससामयं धर्मो धर्मो‍ऽयं बहुवाससाम् ॥११॥

इत्यनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्यास्स्वधर्मं त्याजिता द्विज ॥१२॥

अर्हतैतं महाधर्मं मायामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममार्हतास्तेन तेऽभवन् ॥१३॥

त्रयीधर्मसमुत्सर्गं मायामोहोएन तेऽसुराः । कारितास्तन्मया ह्यासंस्ततोऽन्ये तत्प्रचोदिताः ॥१४॥

तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः । अल्पैरहोभिस्सन्त्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥१५॥

पुनश्च रक्ताम्बरधॄड् मायामोहो जितेन्द्रियः । अन्यानाहासुरान् गत्वा मृद्वल्पमधुराक्षरम् ॥१६॥

स्वर्गार्थं यदि वो वात्र्छा निर्वाणार्थमथासुराः । तदलं पशुघातादिदुष्टधर्मैर्निबोधत ॥१७॥

विज्ञानमयमेवैतदशेषमवगच्छत । बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम् ॥१८॥

जगदेतदनाधारं भ्रान्तिज्ञानार्थतप्तरम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥१९॥

एवं बुध्यत बुध्यध्वं बुध्वतैवमितीरयन् । मायामोहः स दैतेयान्धर्ममत्याजयन्निजम् ॥२०॥

नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथा त्रयीधर्मं तत्यजुस्ते यथा यथा ॥२१॥

तेऽप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिताः । मैत्रेय तत्यजुर्धर्मं वेदस्मृत्युदितं परम् ॥२२॥

अन्यानप्यन्यपाषण्डप्रकारैर्बहुभिर्द्विज । दैतेयान्मोहयामास मायामोहोऽतिमोहकृत् ॥२३॥

स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः । मोहितास्तत्यजुस्सर्वां त्रयीमार्गाश्रितां कथाम् ॥२४॥

केचिद्विनिन्दां वेदानां देवानामपरे द्विज । यज्ञकर्मकलापस्य तथान्ये च द्विजन्मनाम् ॥२५॥

नैतद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते । हर्वींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥२६॥

यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः ॥२७॥

निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥२८॥

तृप्यते जायते पुंसो भुक्तमन्येन चेत्ततः । कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥२९॥

जनश्रद्धेयमित्येतदवगम्य ततोऽत्र वः । उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥३०॥

न ह्याप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद्वचनं ग्राहां मयान्यैश्च भवद्विधैः ॥३१॥

श्रीपराशर उवाच

मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा । व्युत्थापिता यथा नैषां त्रयी कश्चिदरोचयत् ॥३२॥

इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः । उद्योगं परमं कृत्वा युद्धाय समपस्थिताः ॥३३॥

ततो दैवासुरं युद्धं पुनरेवाभवद् द्विज । हताश्च तेऽसुरा देवैः सन्मार्गपरिपन्थिनः ॥३४॥

स्वधर्मकवचं तेषामभूद्यत्प्रथमं द्विज । तेन रक्षाभवत्पूर्वं नेशुर्नष्टे च तत्र ते ॥३५॥

ततो मैत्रेय तन्मार्गवर्तिनो येऽभवत्र्जनाः । नग्नास्ते तैर्यस्त्यक्तं त्रयीसंवरणं तथा ॥३६॥

ब्रह्माचारी गृहस्थश्च वानप्रस्थस्तथाश्रमी । परिव्राड् वा चतुर्थोऽत्र पत्र्चमो नोपपद्यते ॥३७॥

यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राट् चापि मैत्रेय स नग्नः पापकृन्नरः ॥३८॥

नित्यानां कर्मणां विप्र तस्य हानिरहर्निशम् । अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ॥३९॥

प्रायश्चित्तेन महता शुद्धिमाप्रोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय मानवः ॥४०॥

संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते । तस्यावलोकनात्सूर्यो निरिक्ष्यस्साधुभिस्सदा ॥४१॥

स्पृष्टे स्नानं सचैलस्य शुद्धेर्हेतुर्महामते । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥४२॥

देवर्षिपितृभूतानि यस्य निःश्वस्य वेश्मनि । प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥४३॥

सम्भाषणानुप्रश्नादि सहास्यां चैव कुर्वतः । जायते तुल्यता तस्य तनैव द्विज वत्सरात् ॥४४॥

देवादिनिःश्वासहतं शरीरं यस्य वेश्म च । न तेन संकरं कुर्याद् गृहासनपरिच्छदैः ॥४५॥

अथ भंक्ते गृहे तस्य करोत्यास्यां तथासने । शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥४६॥

देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् । भुड्‌क्ते स पातकं भुड्‌क्ते निष्कृतिस्तस्य नेष्यते ॥४७॥

ब्राह्मणाद्यास्तु ये वर्णास्स्वधर्मादन्यतोमुखाः । यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थिताः ॥४८॥

चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः । तत्रास्या साधुवृत्तीनामुपघाताय जायते ॥४९॥

अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथींस्तथा । यो भुड्‌क्ते तस्य सँल्लापात्पतन्ति नरके नराः ॥५०॥

तस्मादेतान्नरो नग्नांस्त्रयीसन्त्यागदुषितान् । सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु ॥५१॥

श्रद्धावद्भिः कृतं यत्नाद्देवान्पितृपितामहान् । न प्राणियति तच्छ्राद्धं यद्येभिरवलोकितम् ॥५२॥

श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि । पत्नी च शैव्या तस्याभूदतिधर्मपरायणा ॥५३॥

पतिव्रता महाभागा सत्यशौचादयान्विता । सर्वलक्षणसम्पन्ना विनयेन नयेन च ॥५४॥

स तु राजा तया सार्द्धं देवदेवं जनार्दनम् । आराधयामास विभुं परमेण समाधिना ॥५५॥

होमैर्जपैस्तथा दानैसुपवासैश्च भक्तितः । पूजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥५६॥

एकदा तु समं स्नातौ तौ तु भार्यापती जले । भागीरथ्यास्समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ ।

पाषण्डिनमपश्येतामायान्तं सम्मुखं द्विज ॥५७॥

चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः । अतस्तद्गौरवात्तेन सखाभावमथाकरोत् ॥५८॥

न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता । उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श च ॥५९॥

समागम्य यथान्यायं दम्पती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम ॥६०॥

कालेन गच्छता राजा ममारासौ सपत्नजित । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥६१॥

स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः । उपोषितेन पाषण्डसँल्लापो यत्कृतोऽभवत् ॥६२॥

सा तु जातिस्मरा जज्ञे काशीराजसुता शुभा । सर्वविज्ञानसम्पूर्णा सर्वलक्षणपूजिता ॥६३॥

तां पिता दातुकामो‍ऽभुद्वाराय विनिवारितः । तयैव तन्व्या विरतो विवाहारम्भतो नृपः ॥६४॥

ततस्या दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् । विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥६५॥

तं द्वष्ट्वैव महाभागं श्वभूतं तु पतिं तदा । ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥६६॥

भुत्र्जन्दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् । स्वजातिललितं कुर्वन्बहु चाटु चकार वै ॥६७॥

अतीव व्रीडिता बाला कुर्वता चाटु तेन सा । प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥६८॥

स्मर्यतां तन्महाराज दक्षिण्यललितं त्वया । येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥६९॥

पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् । प्राप्तोऽसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ॥७०॥

श्रीपराशरजी उवाच

तयैवं स्मारिते तस्मिन्पूर्वजातिकृते तदा । दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम् ॥७१॥

निर्विण्णचित्तस्स ततो निर्गम्य नगराद्वहिः । मरुत्प्रपतनं कृत्वा शार्गालीं योनिमागतः ॥७२॥

सापि द्वितीये सम्प्राप्ते वीक्ष्य दिव्येन चक्षुषा । ज्ञात्वा श्रृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥७३॥

तत्रापि दृष्टा तं प्राह शार्गालीं योनिमागतम् । भर्त्तारमपि चार्वंगी तनया पृथिवीक्षितः ॥७४॥

अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया । प्रोक्तां ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥७५॥

पुनस्तयोक्तं स ज्ञात्वा सत्यं सत्यवतां वरः । कानने स निराहारस्तत्याज स्वं कलेवरम् ॥७६॥

भूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने । स्मारयामास भर्त्तारं पूर्वावृत्तमनिन्दिता ॥७७॥

न त्वं वृको महाभाग राजा शतधनुर्भवान् । श्वा भुत्वां त्वं श्रॄगालोऽभूर्वृकत्वं साम्प्रतं गतः ॥७८॥

स्मारितेन यदा त्यक्तस्तेनात्मा गृधतां गतः । अपापा सा पुनश्चैनं बोधयामास भामिनी ॥७९॥

नरेन्द्र स्मर्यतामात्मा ह्यालं ते गृध्रचेष्टया । पाषाण्डालापजातोऽयं दोषो यद्‍गृध्रतां गतः ॥८०॥

ततः काकत्वमापन्नं समनन्तरजन्मनि । उवाच तन्वी भर्त्तारमुपलभ्यात्मयोगतः ॥८१॥

अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः । स त्वं काकत्वमापन्नो जातोऽद्य बलिभुक् प्रभो ॥८२॥

एवमेव च काकत्वे स्मारितस्स पुरातनम् । तत्याज भूपतिः प्राणान्मयुरत्वमवाप च ॥८३॥

मयूरत्वे ततस्सा वै चकारानुगतिं शुभा । दत्तौः प्रतिक्षणं भोज्यैर्बाला तज्जातिभोजनैः ॥८४॥

ततस्तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभूथे स्नापयामास तं तदा ॥८५॥

सस्त्रौ स्वयं च तन्वंगी स्मारयामास चापि तम् । यथासौ श्वश्रृगालादियोनिं जग्राह पार्थिवः ॥८६॥

स्मृतजन्मक्रमस्सोऽथ तत्याज स्वकलेवरम् । जज्ञे स जनकस्यैव पुत्रोऽसौ सुमहात्मनः ॥८७॥

ततस्सा पितरं तन्वी विवाहार्थमचोदयत् । स चापि कारयामास तस्या राजा स्वयंवरम् ॥८८॥

स्वयंवरे कृते सा तं सम्प्राप्तं पतिमात्मनः । वरयामास भूयोऽपि भर्त्तृभावेन भामिनी ॥८९॥

बुभुजे च तया सार्द्धं सम्भोगान्नृपनन्दनः । पितर्युपरते राज्यं विदेहेषु चकार सः ॥९०॥

इयाज यज्ञान्सुबहुन्ददौ दानानि चार्थिनाम् । पुत्रानुप्तादयामास युयुधे च सहारिभिः ॥९१॥

राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम् । तत्याज स प्रियान्प्राणान्संग्रामे धर्मतो नॄपः ॥९२॥

ततश्चितास्थं तं भुयो भर्त्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता ॥९३॥

ततोऽवाप तया सार्द्धं राजापुत्र्या स पार्थिवः । ऐन्द्रानतीत्य वै लोकाँल्लोकान्प्राप तदाक्षयान् ॥९४॥

स्वर्गाक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् । प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥९५॥

एष पाषण्डसम्भाद्दोषः प्रोक्तो मया द्विज । तथाऽश्वमेधावभृथस्नानमहात्म्यमेव च ॥९६॥

तस्मात्पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥९७॥

क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते । तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः ॥९८॥

किं पुनर्यैस्तु सन्त्यक्ता त्रयी सर्वात्मना द्विज । पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः ॥९९॥

सहालापस्तु संसर्गह सहास्या चापिपापिनी । पाषण्डिभिर्दुराचारैस्तस्मत्तान्परिवर्जयेत् ॥१००॥

पाषण्डिनो विक्रर्मस्थान्वैडालव्रतिकात्र्छठान् । हैतकान्वकवृत्तींश्च वांमत्रेणापि नार्चयेत् ॥१०१॥

दूरतस्तैस्तु सम्पर्कस्त्याज्यश्चाप्यतिपापिभिः । पाषण्डिभिर्दुराचारैस्तस्मात्तान्परिवर्जयेत् ॥१०२॥

एते नग्नास्तवाख्याता दृष्टाः श्राद्धोपघातकाः । येषां सम्भाषणात्पूंसां दिनपुण्यं प्रणश्यति ॥१०३॥

एते पाषण्डिनः पापा न ह्योतानालपेद् बुधः । पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम् ॥१०४॥

पुंसां जटाधरणमौण्ड्‌यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां सम्भाषणादपि नरा नरकं प्रयान्ति ॥१०५॥

इति श्रीविष्णुपुराणे तृतीयेंऽशे अष्टादशोऽध्यायः ॥१८॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयोंऽशः समाप्तः ।

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP