श्रीविष्णुपुराण - तृतीय अंश - अध्याय २

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

प्रोक्तान्येतानि भवता सप्तमन्वन्तराणि वै । भविष्याण्यपि विप्रेर्ष ममाख्यातुं त्वमर्हसि ॥१॥

श्रीपराशर उवाच

सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥२॥

असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्त्तृशुश्रूषणे‍ऽरण्यं स्वयं च तपसे ययौ ॥३॥

संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्वरं मनुं चान्यं तपतीं चाप्यजीजनत् ॥४॥

छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयमसौ बुद्धिरित्यास्सीद्यमसूर्ययोः ॥५॥

ततो विवस्वानाख्याते तयैवारण्यसंस्थिताम् । समाधिदृष्ट्या तदृश्ये तामश्वां तपसि स्थिताम् ॥६॥

वाजिरुपधरः सोऽथ तस्यां देवावथाश्चिनौ । जनयामास रेवन्तं रेतसोऽन्ते च भास्करः ॥७॥

आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान्नविः । तेजसश्शमनं चास्य विश्वकर्मा चकार ह ॥८॥

भ्रममारोप्य सूर्य तु तस्य तेजोनिशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥९॥

यत्तस्माद्वैष्णवं तेजश्शातितं विश्वकर्मणा । जाज्वल्यमानमप्तत्तद्भूमौ मुनिसत्तम ॥१०॥

त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥११॥

शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥१२॥

छायासंज्ञासुतो योऽसौ द्वितीयः कथितो मनुः । पूर्वजस्य सवर्णोऽसो सावर्णिस्तेन कथ्यते ॥१३॥

तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥१४॥

सावर्णिस्तु मनुर्योऽसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥१५॥

तेषां गणश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षीनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥१६॥

दीप्तिमान्‌ गालवो रामः कृपो द्रौणिस्तथा परः । मत्पुत्रश्च तथा व्यास ऋष्यश्रृंगश्च सप्तमः ॥१७॥

विष्णुप्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥१८॥

विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥१९॥

नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥२०॥

पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा । भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥२१॥

तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥२२॥

सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥२३॥

धृतकेतुर्दीप्तिकेतुः पत्र्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षसावर्णिकात्मजाः ॥२४॥

दशमो ब्रह्मासावर्णिर्भविष्यति मुने मनुः । सुधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥२५॥

तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सत्पर्षयो भविष्यन्ति ये तथा तात्र्छुणुष्व ह ॥२६॥

हविष्मान्सुकृतस्सत्यस्तपोमूर्तिस्तथापरः । नाभागोऽप्रतिमौजाश्च सत्यकेतुस्तथैव च ॥२७॥

सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणादयो दश । ब्रह्मासावर्णिपुत्रास्तु रक्षिष्यन्ति वसुन्धराम् ॥२८॥

एकादशश्च भविता धर्मसावर्णिको मनुः ॥२९॥

विहंगमाः कामगमा निर्वाणरतस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।

एकैकस्त्रिशकस्तेषां गणश्चेन्द्रश्च वै वृषः ॥३०॥

निःस्वरश्चाग्नितेजाश्च वपुष्मान्घृणिरारुणिः । हाविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥३१॥

सर्वत्रगणस्सुधर्मा च देवानीकदयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृथिवीश्वराः ॥३२॥

रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतुधामा च तत्रेन्द्रो भविता श्रृणु मे सुरान् ॥३३॥

हरिता रोहिता देवास्तथा सुमनसो द्विज । सुकर्माणः सुरापाश्च दशकाः पत्र्च वै गणाः ॥३४॥

तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।

सप्तर्षयास्त्विमे तस्य पुत्रानपि निबोध मे ॥३५॥

देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥३६॥

त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥३७॥

सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्ते देवानां यत्र वै गणाः ॥३८॥

दिवस्पतिर्महावीर्यतेषामिन्द्रो भविष्यति ॥३९॥

निर्मोहस्तत्त्वदर्शी च निष्प्रकम्प्यो निरुत्सुकः । धृतिमानव्ययश्चान्यरसप्तमस्सुतपा मुनिः ।

सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोध मे ॥४०॥

चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥४१॥

भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनुः । शुचिरिन्द्रः सुरगणास्तत्र पत्र्च श्रॄणुष्व तान् ॥४२॥

चाक्षुषाश्च परित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचावृद्धाश्च वै देवास्सप्तर्षीनपि मे श्रृणु ॥४३॥

अग्निबाहुः शुचिः शुक्रो मागधोऽग्निध्र एव च । युक्तस्तथा जितश्चान्यो मनुपुत्रानतः श्रृणू ॥४४॥

ऊरुगम्भीरबुद्धायाद्या मनोस्तस्य सुता नृपाः । कथितां मुनिशार्दूल पालयिष्यन्ति ये महीम् ॥४५॥

चतुर्यगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥४६॥

कृते कृते स्मृतेर्विप्र प्रणेता जाय्ते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥४७॥

भवन्ति ये मनोः पुत्रा यावन्मन्वन्तरं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परिपाल्यते ॥४८॥

मनुस्सप्तर्षयो देवा भूपालाश्च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिणाः ॥४९॥

चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्त्रयुगपर्यंन्तः कल्प निश्शेश उच्यते ॥५०॥

तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरश्शेते शेषाहावम्बुसम्प्लवे ॥५१॥

त्रैलोक्यम्खिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥५२॥

ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पे कल्पे रजोगुणः ॥५३॥

मनवो भूभुजस्सेन्द्रा देवास्सप्तर्षयस्तथा । सात्त्विकोंऽशः स्थितिकरो जगतो द्विजसत्तम ॥५४॥

चतुर्युगेऽप्यसौ विष्णुः स्थितिव्यापारलक्षणः । युगव्यवस्थां कुरुते यथा मैत्रेय तच्छृणु ॥५५॥

कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूताहिते रतः ॥५६॥

चक्रवर्त्तिस्वरूपेण त्रेतायामपि स प्रभुः । दुष्टांना निग्रहं कुर्वन्परिपाति जगत्त्रयम् ॥५७॥

वेदमेकं चतुर्भेंद कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वपधृक् ॥५८॥

वेदास्तु द्वापरे व्यस्त्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तान्मार्गे स्थापयति प्रभुः ॥५९॥

एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । हन्ति चान्तेष्वनन्तात्मा नास्त्यस्माद्‌व्यतिरोकि यत् ॥६०॥

भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तअदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥६१॥

मन्वन्तराण्यशेषाणि कथितानि मया तव । मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥६२॥

इति श्रीविष्णुपुराणे तृतीयेंऽशे द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP