श्रीविष्णुपुराण - तृतीय अंश - अध्याय ६

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशर उवाच

सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः । क्रमेण येन मैत्रेय बिभेद श्रृणु तन्मम ॥१॥

सुमन्तुस्तस्य पुत्रोऽभूत्सुकर्मास्याप्यभूत्सुतः । अधीतवन्तौ चैकैकां सहितां तौ महामती ॥२॥

सहस्त्रसंहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहते महाव्रतौ ॥३॥

हिरण्यनाभः कौसल्यः पौष्पित्र्चिश्च द्विजोत्तम । उद्दीच्यास्सामगाः शिष्यास्तस्य पत्र्चशतं स्मृताः ॥४॥

हिरण्यनाभात्तावत्यस्संहिता यैर्द्विजोत्तमैः । गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥५॥

लोकाक्षिर्नौधमिश्चैव कक्षीवाँल्लांगलिस्तथा । पौष्पित्र्चिशिष्यास्तद्भेदैस्संहिता बहलीकृताः ॥६॥

हिरण्यनभशिष्यस्तु चतुर्विंशतिसंहिताः । प्रोवाच कृतिनामासौ शिष्येभ्यश्च महामुनिः ॥७॥

तैश्चापि समावेदोऽसौ शाखाभिर्बहुलीकृतः । अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् ॥८॥

अथर्ववेदं स मुनिस्सुमन्तुरमितद्युतिः । शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा ।

कॄत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥९॥

देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा । शौल्यकायनिः पिप्पलादस्तथान्यो द्विजसत्तम ॥१०॥

पथ्यस्यापि त्रयश्शिष्याः कृता यैर्द्विज संहिताः । जाबालिः कुमुदादिश्च तृतीयश्शौनको द्विज ॥११॥

शौनकस्त द्विधा कृत्वा ददावेकां तु बभ्रवे । द्वितीयां संहितां प्राआत्सैन्धवाय च संज्ञिने ॥१२॥

सैन्धवान्मुत्र्जिकेशश्चु द्वेधाभिन्नास्त्रिधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥१३॥

चतुर्थस्स्यादांगिरसश्शान्तिकल्पश्च पत्र्जमः । श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥१४॥

आख्यानैश्चाप्युपाखानैर्गाथाभिः कल्पशुद्धिभिः । पुराणसंहितां चक्रे पुराणार्थविशारदः ॥१५॥

प्रख्यातो व्यासशिष्योऽभूत्सुतो वै रोमहर्षणः । पुराणंसंहिता तस्मै ददौ व्यासो महामतिः ॥१६॥

सुमतिश्चाग्निवर्चाश्व मित्रायुश्शांसपायनः । अकृतव्रणसावर्णी षट् शिष्यास्तस्य चाभवन् ॥१७॥

काश्यपः संहिताकर्ता सावर्णिश्शांसपायनः । रोमहर्षणिका चान्या तिसृणां मुलसंहिता ॥१८॥

चतुष्टयेन भेदेन संहितानामिदं मुने ॥१९॥

आद्यं सर्वपुराणनां पुराणं ब्राह्ममुच्यते । अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥२०॥

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेय च सप्तमम् ॥२१॥

आग्नेयमष्टमं चैव भविष्यन्नवमें स्मृतम् । दशमें ब्रह्मावैवर्त लैंगमेकादशं स्मृतम् ॥२२॥

वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशं वामनं च कौर्म पत्र्चदशं तथा ॥२३॥

मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । महापुराणान्येतानि ह्याष्टदश महामुने ॥२४॥

तथा चोपपुराणानि मुनिभिः कथितानि च । सर्वश्च प्रतिसर्गश्व वंशमन्वन्तराणि च ।

सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं च यत् ॥२५॥

यदेतत्तव मैत्रेय पुराणं कथ्यते मया । एतद्वैष्णवसंज्ञं वै पाद्यस्य समनन्तरम् ॥२६॥

सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान्विष्णुरशेषेष्वेव सत्तम ॥२७॥

अंगनि वेदाश्चत्वारो मीमांसा न्यायाविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्योताश्चतुर्दश ॥२८॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्याष्टदशैव ताः ॥२९॥

ज्ञेया ब्रह्मार्षयः पुर्व तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ॥३०॥

इति शाखास्समाख्याताश्शाखाभेदास्तथैव च । कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः ॥३१॥

सर्वमन्वन्तरेष्वेवं शाखाभेदास्समाः स्मृताः । प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥३२॥

एतत्ते कथितं सर्वं यत्पुष्टोऽहमिह त्वया । मैत्रेय वेदसम्बन्धः किमन्यत्कथयामि ते ॥३३॥

इति श्रीविष्णुपुराण तृतीयेंऽशे षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP