श्रीविष्णुपुराण - तृतीय अंश - अध्याय ११

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


सगर उवाच

गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने । लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥१॥

और्व उवाच

श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥२॥

साधवः क्षीणदोषास्तु स्वच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारस उच्यते ॥३॥

सप्तर्षयोऽथं मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते ॥४॥

ब्राहो मुहूर्ते चोत्थाय मनसा मतिमान्नॄप प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥५॥

अपीडया तयोः काममुभयोरपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्ग समदर्शिता ॥६॥

परित्यजेदर्थकामौ धर्मपीडाकरौ नृप । धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥७॥

ततः कल्यं समुत्थाय कुर्यान्मूत्रं नरेश्वर ॥८॥

नैऋत्यामिषुविक्षेपमतीत्याभ्यभिकं भुवः । दुरादावसथान्मुत्रं पुरीषं च विसर्जयेत् ॥९॥

पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहांगणे ॥१०॥

आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा । गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ॥११॥

न कृष्टे सस्यमधे वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥१२॥

नाप्सु नैवाम्भसस्तीरे श्मशाने न समाचरेत् । उत्सर्ग वै पुरिषस्य मुत्रस्य च विसर्जनम् ॥१३॥

उदंमुखो दिवा मुत्रं विपरीतमुखो निशि । कुवीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥१४॥

तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव कित्र्चिदुदीरयेत् ॥१५॥

वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ॥१६॥

अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव । परिपत्यजेन्मृदो ह्योतास्सकलाश्शौचकर्मणि ॥१७॥

एका लिंगे गुदे तिस्त्रो दश वामकरे नृप । हस्तद्वये च सप्त स्युर्मृदश्शौचोपपादिकाः ॥१८॥

अच्छेनागन्धलेपेन जलेनाबुद्‌बुदेन च । आचामेच्च मृदं भूयस्तथादद्यात्समाहितः ॥१९॥

निष्पादिताड्‌घ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः । त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥२०॥

शीर्षण्यानि ततः खानि मूर्द्धानं च समालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥२१॥

स्वाचान्तुस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् । आदर्शात्र्चनमागंल्य दुर्वाद्यालम्भनानि च ॥२२॥

ततस्स्ववर्णधर्मेण वृत्यर्थ च धनार्जनम् । कुर्वीत श्रद्धासम्पन्नो यजेद्य पृथिवीपते ॥२३॥

सोमसंस्था हविस्संस्था पाकसंस्थास्तु संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने ॥२४॥

नदीनदतटाकेषु देवखातजलेषु च । नित्यक्रियार्थां स्नायीत गिरिप्रस्त्रवणेषु च ॥२५॥

कूपेषूद्‌धृततोयेन स्नानं कुर्वीत वा भुवि । गृहेषूद्‌धृततोयेन ह्याथवा भुव्यसम्भवे ॥२६॥

शुचिवस्त्रधरः स्न्नातो देवर्षिपितृतर्पणम् । तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः ॥२७॥

त्रिरपः प्रीणनार्थाय देवानामपार्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥२८॥

पितृणां प्रीणनार्थाय त्रिरपः पृथिवीपते । पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान् ॥२९॥

मातामहाय तप्तित्रे तप्तित्रे च समाहितः । दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे ॥३०॥

मात्रे प्रमात्रे तन्मात्रे गुरुपत्‍न्यै तथा नृप । गुरुणां मातुलांना च स्त्रिग्धामित्राय भूभुजे ॥३१॥

इदं चापि जपेदम्भु दद्यादात्मेच्छया नॄप । उपकाराय भूतानां कृतदेवादितर्पणम् ॥३२॥

देवासुरास्तथा यक्षा नागगन्धर्वाराक्षसाः । पिशाचा गृह्याकास्सिद्धाः कूष्माण्डाः पशवः खगाः ॥३३॥

जलेचरा भुनिलया वाय्वाहाराश्च जन्तवः । तृप्तिमेतेन यान्त्वाशु मद्द्त्तेनाम्बुनाखिलाः ॥३४॥

नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामाप्यायनायैतद्दीयते सलिलं मया ॥३५॥

ते बान्धवाबान्धावा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिला यान्तु ये चास्मत्तोयकांक्षिणः ॥३६॥

यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥३७॥

काम्योदकप्रदानं ते मयैतत्कथितं नृप । यद्दत्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् ।

जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ ॥३८॥

दत्त्वा काम्योदकं सम्यगेतेभ्यः श्रद्धायान्वितः । आचम्य च ततो दद्यात्सूर्याय सलिलात्र्जलिम् ॥३९॥

नमो विवस्वते ब्रह्माभास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥४०॥

ततो गृहार्चनं कुर्यादभीष्टसुरपुजनम् । जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ॥४१॥

अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप ॥४२॥

प्रजापतिं सुमुद्दिश्य दद्यादाहुतिमदरात् । गुह्योभ्यः काश्यपायाथ ततोऽनुमतये क्रमात् ॥४३॥

तच्छेषं मणिके पृथ्वीपर्जन्यभ्यः क्षिपेत्ततः । द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ॥४४॥

गृहस्य पुरुषव्याघ्र दिग्देवानपि मे श्रुणु ॥४५॥

इन्द्राय धर्मराजाय वरुणाय तथेन्दवे । प्राच्यादिषु बुधो दद्याद्‌धूतशेषात्मकं बलिम् ॥४६॥

प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं बुधः। निर्वपेद्वैश्वदेवं च कर्म कुर्यादतः परम् ॥४७॥

वायव्यां वायवे दिक्षु समस्तासु यथदिशम् । ब्रह्माणे चान्तरिक्षाय भानवे च क्षिपेद्वलिम् ॥४८॥

विश्वेदेवान्विश्वभूतानथ विश्वपतीन्पितृन् । यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥४९॥

ततोऽन्यदन्नमादाय भूमिभागे शुचौ बुधः । दद्यादशेषभूतेभ्यस्स्वेच्छया सुसमाहितः ॥५०॥

देवा मनुष्यः पशवो वयांसि सिद्धस्सयक्षोरगदैत्यसंघ । प्रेताः पिशाचास्तरवस्समस्ता ये चन्नामिच्छन्ति मयात्र दत्तम् ॥५१॥

पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु ॥५२॥

येषां न माता न पिता न बन्धु र्नैवान्नसिद्धिर्न तथान्नमस्ति । तत्तृप्तयेऽन्नं भुवि दत्तमेतत् ते यान्तु तृप्तिं मुदिता भवन्तु ॥५३॥

भूतानि सर्वाणि तथान्नमेत दहं च विष्णुर्न ततोऽन्यदस्ति । तस्मादहं भूतनिकायभूत मन्नं प्रयच्छामि भवाय तेषाम् ॥५४॥

चतुर्दशो भूतगणो य एष तत्र स्थिता येऽखिलभूतसंघः । तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदं ये मुदिता भवन्तु ॥५५॥

इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः । भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥५६॥

श्वचाण्डालाविहंगानां भुवि दद्यान्नरेश्वर । ये चान्ये पतिताः केचिदपुत्राः सन्ति मानवाः ॥५७॥

ततो गोदोहमात्रं वै कालं तिष्ठेद् गृहांगणे । अतिथिग्रहणार्थाय तदूर्ध्वं तु यथेच्छया ॥५८॥

अतिथिं तत्र सम्प्रात्पं पूजयेत्स्वागतादिना । तथासनप्रदानेन पादपक्षालनेन च ॥५९॥

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश्वानुयानेन प्रीतिमुत्पादयेद गृही ॥६०॥

अज्ञातकुलनामानमन्यदेशादुपागतम् । पूजयेदतिथिं सम्यड् नैकग्रामनिवासिनम् ॥६१॥

अकित्र्चनमसम्बन्धमज्ञातकुलशीलिनम् । असम्पूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥६२॥

स्वाध्यायगोत्राचरणमपृष्टा च तथा कुलम् । हिरण्यगबुद्ध्या तं मन्येताभ्यागतं गृही ॥६३॥

पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप । तद्देश्यं विदिताचारसम्भूतिं पात्र्चयज्ञिकम् ॥६४॥

अन्नाग्रत्र्च समृद्‌धृत्य हन्तकारोपकल्पितम् । निर्वापभुतं भूपाल श्रोत्रियायोपपादयेत् ॥६५॥

दत्त्वा च भिक्षात्रितयं परिव्राड्‌ब्रह्माचारिणाम् । इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥६६॥

इत्येतेऽतिथयः प्रोक्ताः प्रागुक्ता भिक्षवश्च ये चतुरः पूजयित्वैतान्नृप पापात्प्रमुच्यते ॥६७॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥६८॥

धाता प्रजापतिः शुक्रो वह्निर्वसुगणोऽर्यमा । प्रविश्यातिथिमेते वै भुज्जन्तेऽन्नं नरेश्वर ॥६९॥

तस्मदतिथिपूजायां यतेत सततं नरः । स केवलमघं भुड्‌क्ते यो भुड्‌क्ते ह्यातिथिं विना ॥७०॥

ततः स्ववासिनीदुः खिगार्भिणीवृद्धबालकन् । भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥७१॥

अभुक्तवसु चैतेषु भुत्र्जन्भुड्‌क्ते स दुष्कृतम् । मृतश्च गत्वा नरकं श्‍लेष्मभुग्जायते नरः ॥७२॥

अस्त्राताशी मलं भूड्‍क्ते ह्याजपी पूयशोणितम् । असंस्कृतान्नभुड्‌मूत्रं बालादिप्रथमं शकृत ॥७३॥

अहोमी च कृमीन्भुड्‌क्ते अदत्वा विषमश्रुते ॥७४॥

तस्माच्छृणुष्व राजेन्द्र यथा भुज्जीत वै गृही । भुज्जतश्च यथा पुंसः पापबन्धो न जायते ॥७५॥

इह चारोग्यविपुलं बलबुद्धिस्तथा नृप । भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिका ॥७६॥

स्त्रातो यथावत्कृत्वा च देवार्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भूज्जीत प्रयतो गृही ॥७७॥

कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च ।

पुण्यगन्धश्शस्तमाल्यधारी चैव नरेश्वर ॥७८॥

एकवस्त्रधरोऽथर्द्रपाणिपादो महीपते । विशुद्धवदनः प्रीतो भुज्जीत विदिड्‌मुखः ॥७९॥

प्राड्‌मुखोदड्‌मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥८०॥

न कुत्सिताह्रतं नैव जगुप्सावदसंस्कृतम् । दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ॥८१॥

प्रशस्तशुद्धपात्रे तु भुज्जीताकुपितो द्विजः ॥८२॥

नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोऽग्रये ॥८३॥

मन्त्नाभिमन्त्नितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमूलेभ्यश्शुष्कशाखादिकात्तथा ॥८४॥

तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च । भुत्र्जीतोद्‌धृतसाराणि न कदापि नरेश्वर ॥८५॥

नाशेषं पुरुशोऽश्नीयादन्यत्र जगतीपते । मध्वम्बुदधिसर्पिभ्यस्सक्तुभ्यश्च विवेकवान् ॥८६॥

अश्नीयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततह ॥८७॥

प्राग्द्रवं पुरुषोऽश्रीयान्मध्ये कठिनभोजनः । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुत्र्चति ॥८८॥

अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् । पत्र्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत ॥८९॥

भुक्त्वा सम्यगथाचम्य प्राड्‌मुखोदड्‌मुखोऽपि वा । यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ॥९०॥

स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥९१॥

अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः । दत्तावकाशं नभसा जरयत्वस्तु मे सुखम् ॥९२॥

अन्नं बलाय मे भूमेरपाम्ग्ननिलस्य च । भवत्येतत्परिणतं ममास्त्वव्याहतं सुखम् ॥९३॥

प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥९४॥

अगस्तिरग्निर्बडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् । सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगो मम चास्तु देहे ॥९५॥

विष्णुस्समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान्तथैकः । सत्येन तेनात्तमशेषमन्न मारोग्यदं मे परिणाममेतु ॥९६॥

विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा । सत्येन तेन मद्भूक्तं जीर्यत्वन्नमिदं तथा ॥९७॥

इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रितः ॥९८॥

सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना । दिनं नयेत्ततस्सन्ध्यामुपतिष्ठेत्समाहितः ॥९९॥

दिनान्तसन्ध्यां सूर्येण पूर्वामृर्क्षैर्यतां बुधः । उपतिष्ठेद्यथान्याय्यं सम्यगाचम्य पार्थिव ॥१००॥

सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रतातुरभीतितः ॥१०१॥

सूर्येणाभ्य़ुदितो यश्च त्यक्तः सूर्येण वा स्वपन् । अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥१०२॥

तस्मादनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन्नरस्सन्ध्यामस्वपंश्च दिनान्तजाम् ॥१०३॥

उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामिस्त्रं नरकं नृप ॥१०४॥

पुनः पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वै पत्‍न्यमन्त्नं बलिं हरेत् ॥१०५॥

तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम् । अतिथी चागतं तत्र स्वशक्त्या पूजयेद् बुधः ॥१०६॥

पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् । ततश्चान्नप्रदानेन शयनेन च पार्थिव ॥१०७॥

दिवातिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं पुसंस्सुर्योढे विमुखे गते ॥१०८॥

तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः । पूजयेत्पूजिते तस्मिन्पुजितास्सर्वदेवताः ॥१०९॥

अन्नशाकाम्बुदानेन स्वशक्त्या पूजयेत्पुमान् । शयनप्रस्तरमहीप्रदानैरथवापि तम् ॥११०॥

कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही । गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ॥१११॥

नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥११२॥

प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरित तु रोगदम् ॥११३॥

ऋतावुपगमश्शस्तस्स्वपत्‍न्यामवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥११४॥

नाद्युनां तु स्त्रियां गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकृपितां न त्रस्तां न च गर्भिणीम् ॥११५॥

नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः ॥११६॥

स्नातस्स्त्रग्गन्धधृक्प्रीतो नाध्यातः क्षुधितोऽपि वा । सरकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत ॥११७॥

चतुर्दश्यष्टमी चैव तथामा चाथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥११८॥

तैलस्त्रीमांससम्भोगी सर्वेष्वेतेषु वै पुमान् । विण्मुत्रभोजनं नाम प्रयाति नरकं मृतः ॥११९॥

अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥१२०॥

नान्ययोनावयोनौ वो नोपयुक्तौषधस्तथा । द्विजदेवगुरुणां च व्यवायी नाश्रमे भवेत् ॥१२१॥

चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥१२२॥

प्रोक्तापर्वस्वशेषेषु नैव भूपाल सन्धयोः । गच्छेद्व्‌यवायं मतिमात्र मूत्रोच्चारपीडितः ॥१२३॥

पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप । भुवि रोगावहो नृणामप्रशस्तो जलाशये ॥१२४॥

परदारान्न गच्छेच्च मनसापि कथत्र्चन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम् ॥१२५॥

मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा ॥१२६॥

इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥१२७॥

इति श्रीविष्णुपुराणे तृतीयेंऽशे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP