श्रीविष्णुपुराण - तृतीय अंश - अध्याय १

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

कथिता गुरुणा सम्यग्भुगसमुद्रदिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥१॥

देवादीनां तथा सृष्टिऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोप्तात्तिस्तिर्यग्योनिगतस्य च ॥२॥

ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥३॥

मन्वन्तराधिपांश्चैव शक्रदेवापुरोगमान् । भवता कथितानेतात्र्छ्राम्यहं गुरो ॥४॥

श्रीपराशर उवाच

अत्तीतानागतानीह यानि मन्वन्तराणि वै । तान्यहं भवतः सम्यक्कथयामि यथाक्रमम् ॥५॥

स्वायम्भुवो मनुः पूर्वं परः स्वारोचिषस्तथा । उत्तरस्तामसश्चैव रैवतश्चाक्षुषस्तस्था ॥६॥

षडेते मनवोऽतीतास्साम्प्रतं तु रवेस्सुतः । वैवस्वतोऽयं यस्यैतत्सप्तमं वर्ततेऽन्तरम् ॥७॥

स्वायम्भुवं तु कथितं कल्पादावन्तरं मया । देवास्सप्तर्षयश्चैव यथावत्कथिता मया ॥८॥

अत ऊर्ध्व प्रवक्ष्यामि मनोस्स्वारोचिषस्य तु । मन्वन्तराधिपान्सम्यग्देवर्षीस्तत्सुतांस्तथा ॥९॥

पारावतास्सतुषिता देवास्स्वारोचिषेऽन्तरे । विपश्चित्तत्र देवन्द्रो मैत्रेयासीन्महाबलः ॥१०॥

ऊर्ज्जः स्तम्भस्तथा प्राणो वातोऽथ पृषभस्तथा । निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥११॥

चैत्रकिम्पुरुषाद्याश्च सुतास्स्वारोचिषस्य तु । द्वितीयमेतद्व्‌याख्यातमन्तरं श्रृणु चोत्तमम् ॥१२॥

तृतीयेऽप्यन्तएर ब्रह्मान्नुत्तमो नाम यो मनुः । सुशान्तिनीम देवेन्द्रो मैत्रेयासीत्सुरेश्वरः ॥१३॥

सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः । वशवर्तिनश्च पत्र्चैते गणा द्वादशकास्स्मृताः ॥१४॥

वसिष्ठितनया होते सप्त सप्तर्षयोऽभवन् । अजः परशुदीप्तद्यास्तथोत्तममनोस्सुताः ॥१५॥

तामसस्यान्तरे देवास्सुपारा हरयस्तथा । सत्याश्च सुधियश्चैव सप्तविशिंतिका गणाः ॥१६॥

शिबिरन्दस्तथा चासीच्छतयज्ञोपलक्षणः । सप्तर्षयच्छ ये तेषां नामानि मे श्रुणु ॥१७॥

ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निरनकस्तथा । पीवश्चर्षयो ह्योते सप्त तत्रापि चान्तरे ॥१८॥

नरः ख्याति केतुरूपो जानुजंघादयस्तथा । पुत्रास्तु तामसस्यासन्नाजानस्सुमहाबलाः ॥१९॥

पत्र्चमे वापि मैत्रेय रैवतो नाम नामतः । मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे श्रृणु ॥२०॥

अमिताभा भूतरया वैकुण्ठास्ससुमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥२१॥

हिरण्यरोमा वेदश्रीरुर्ध्वबाहुस्तथापरः । वेदबाहुस्सुधामा च पर्जन्यश्च महामुनिः ।

एते सप्तर्षयो विप्र तत्रासन्नैवतेऽन्तरे ॥२२॥

बलबन्धुश्च सम्भाव्यरसत्यकाद्याश्च तत्सुताः । नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥२३॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । प्रियव्रतान्वया ह्योते चत्वारो मनवस्स्मृताः ॥२४॥

विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपानेताँल्लब्धवानात्मावंशजान् ॥२५॥

षष्ठे मन्वन्तरे चासीच्चाक्षुषाख्यस्तथा मनुः । मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥२६॥

आप्याः प्रसूता भव्याश्च पृथुकाश्च दिवौकसः । महानुभावा लेखाश्च पत्र्चैते ह्याष्टका गणाः ॥२७॥

सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासान्निति चर्षयः ॥२८॥

ऊरुः पुरुश्शतद्युम्रप्रमुखास्सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥२९॥

विवस्वतस्सुतो विप्र श्राद्धदेवो महाद्युतिः । मनुस्संवर्तते धीमान् साम्प्रतं सत्पमेऽन्तरे ॥३०॥

आदित्यवसुरुद्राद्या देवाश्चात्र महामुने । पुनन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥३१॥

वसिष्ठः काश्यपोऽथात्रिर्जमदग्निस्सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥३२॥

इक्ष्वाकुश्च नॄगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागोऽरिष्ट एव च ॥३३॥

करूषश्च पृषध्रश्च सुमहाँल्लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥३४॥

विष्णूशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥३५॥

अंशेन तस्या जज्ञेऽसौ यज्ञस्स्वायम्भुवेऽन्तरे । आकूत्यां मानसो देव उप्तन्नः प्रथमेऽन्तरे ॥३६॥

ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे । तुषितायां समुत्पन्नो ह्याजितस्तुषितैः सह ॥३७॥

औत्तमेऽप्यन्तरे देवस्तुषितस्तु पुनस्स वै । स्त्यायामभवत्सत्यः सत्यैस्सह सुरोत्तमैः ॥३८॥

तामसस्यान्तरे चैव सम्प्रात्पे पुनरेव हि । हर्यायां हरिभिस्सार्ध हरिरेव बभुव ह ॥३९॥

रैवतेऽप्यन्तरे देवस्सम्भूत्यां मानसो हरिः । सम्भूतो रैवतैस्सार्ध देवैर्देववरो हरिः ॥४०॥

चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥४१॥

मन्वन्तरे‍त्र सम्प्राप्ते तथा वैवस्वते द्विज । वामनः कश्यपाद्विष्णुरदित्यां सम्बभुव ह ॥४२॥

त्रिभिः क्रमैरिमाँल्लोकात्र्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥४३॥

इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै । सप्तस्वेवाभवन्विप्र याभिः संवर्द्धिताः प्रजाः ॥४४॥

यस्माद्विष्टमिदं विश्वं तस्य शक्त्या महात्मनः । तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥४५॥

सर्वे च देवा मनवस्समस्तास्सप्तर्षयो ये मनुसूवश्च । इन्द्रश्च योऽयं त्रिदशेशभूतो विष्णोरशेषास्तु विभूतयस्ताः ॥४६॥

इति श्रीविष्णुपुराणे तृतीयेंऽशे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP