श्रीविष्णुपुराण - तृतीय अंश - अध्याय ५

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशरजी उवाच

यजुर्वेदतरोश्शखास्सप्तविंशन्महामुनिः । वैशम्पायननामासौ व्यासशिष्यश्चकार वै ॥१॥

शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥२॥

याज्ञवल्व्क्यस्तु तत्राभूद्वह्रारातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरस्सदा ॥३॥

ऋषिर्योऽद्य महामेरोः समाजे नागमिष्यजि । तस्य वै सप्तरात्रात्तु ब्रह्माहत्या भविष्यति ॥४॥

पूर्वमेवं मुनिगणैस्समयो यः कृतो द्विज । वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥५॥

स्वस्त्रीयं बालकं सोऽथ पदा स्पृष्टमघातयत् ॥६॥

शिष्यानाह स भो शिष्या ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥७॥

अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन्द्विजैः । क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥८॥

ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् । मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक ॥९॥

निस्तेजसो वदस्येनान्यत्त्वं ब्राह्मणपुंगवान् । तेन शिष्येण नार्थोस्ति ममज्ञाभंगकारिणा ॥१०॥

याज्ञवल्क्यस्ततः प्राह भक्त्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥११॥

श्रीपराशर उवाच

इत्युक्तो रुधिराक्तनि सरूपाणि यंजूषि सः । छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनिः ॥१२॥

यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥१३॥

ब्रह्माहत्यांव्रतं चीर्ण गुरुणा चोदितैस्तु यैः । चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम ॥१४॥

याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः । तूष्टाव प्रयतस्सूर्य यजूंष्यभिलषंस्ततः ॥१५॥

याज्ञवल्क्य उवाच

नमस्सवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुस्सामभूताय त्रयीधाम्रे च ते नमः ॥१६॥

नमोऽग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजस्सौषुम्नरुचिबिभ्रते ॥१७॥

कलाकाष्ठानिमेषादिकालज्ञानात्मरूपिणे । ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥१८॥

बिभर्त्ति यस्सुरगणानाप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन च पितृस्तस्मै तृप्त्यात्मने नमः ॥१९॥

हिमाम्बुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभूः । तस्मै त्रिकालरूपाय नमस्सुर्याय वेधसे ॥२०॥

अपहन्ति तमो यश्च जगतोऽस्य जगत्पातिः । सत्त्वधामधरो देवो नमस्तस्मै विवस्वते ॥२१॥

सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥२२॥

स्पृष्टो यंदशुभिर्लोकः क्रियायोग्यो हि जायते । पवित्रताकारणाय तस्मै शुद्धात्मने नमः ॥२३॥

नमः सवित्रे सूर्याय भास्कराय विवस्वते । अदित्यायादिभूताय देवादीनां नमो नमः ॥२४॥

हिरण्मयं रथं यस्य केतवोऽमृतवजिनः । वहन्ति भुवनालोकिचक्षुषं तं नमाम्यहम् ॥२५॥

श्रीपराशर उवाच

इत्येवमादिभिस्तेन स्तुयमानस्स वै रविः । वाजिरुपधरः प्राह व्रियतामिति वात्र्छितम् ॥२६॥

याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् । यजुंषि तानि मे दोहि यानि सन्ति न मे गुरौ ॥२७॥

एकमुक्तो ददौ तस्मै यजूंषि भगवान्नविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरूः ॥२८॥

यजूंष यैरधीतानि तानि विप्रौर्द्विजोत्तम । वाजिनस्ते समाख्याताः सूर्योऽप्यक्ष्वोऽभवद्यतः ॥२९॥

शाखाभेदास्तु तेषां वै दश पत्र्च च वाजिनाम् । काण्वाद्यास्सुमहाभाग याज्ञवल्क्याः प्रकीर्तिताः ॥३०॥

इति श्रीविष्णुपुराणे तृतीयेंऽशे पत्र्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP