संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्| अध्याय १७ अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ विषयानुक्रमणिका अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय १७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७ Translation - भाषांतर ॥ ईश्वर उवाच ॥देवं सप्तदशं विद्धि विख्यातमप्सरेश्वरम् ॥यस्य दर्शनमात्रेण लोकोऽभीष्टानवाप्नुयात् ॥१॥नंदनाख्ये वने देवि सर्वकामसमन्विते ॥सिद्धचारणगंधर्वकिंनरोद्गीतनादिते ॥२॥शुककोकिलचक्राह्वचकोरकुररावृते ॥दिव्यलोकोपमस्थाने त्रिविष्टपवि भूषणे ॥३॥तत्रोपविष्टो वृत्रारिः सुरज्येष्ठश्च सेवितः ॥ननर्त्त रंभा तस्याग्रे नृत्यभावान्विवृण्वती ॥४॥ततोन्यचित्ता संजाता किंचित्स्मृत्वा प्रमादतः ॥लयतालविहीना च दृष्टा वै वासवेन सा ॥५॥चुकोप च सुरश्रेष्ठस्तस्याः शापं ददौ किल ॥विस्मृतिर्मानुषं कर्म न दिव्यं क्वापि दृश्यते ॥तस्मात्तु मानुषे लोके गच्छ त्वं निष्प्रभा सती ॥६॥अथेंद्रकोपसंक्षोभात्पतिता भुवि साप्सराः॥निश्चेष्टा विकलीभूता रुदती विस्वरं बहु ॥७॥करुणं विलपंती च किं मया दुष्कृतं कृतम् ॥निर्मलं न तपस्तप्तं कथं नाराधितः सुरः ॥८॥अथाप्सरोगणः सर्वः सखीगण समन्वितः ॥रंभा यत्रैव पतिता समायातो वरानने ॥तस्याः शोकाग्निदाहेन संतप्तोऽप्सरसां गणः ॥९॥सुसुप्ता पद्मिनी साभ्रे यथा नैव विराजते ॥तथा शापेन विध्वस्ता रंभा नो राजते सदा ॥१०॥सखीगणैः परिवृता रंभा दृष्टा वरानने ॥देवर्षिणा नारदेन विस्मितेनांतरात्मना ॥११॥कस्मादप्सरसः सद्यो दृश्यंते शोकविह्वलाः ॥कस्माच्च करुणं रंभा रोदित्येषा मुहुर्मुहुः ॥१२॥पप्रच्छ च समागत्य कस्मादप्सरसो वराः ॥विषण्णवदना दीनाः कथ्यतां मम सादरम् ॥१३॥वृत्तांतं कथयामासुस्ताश्च तस्मै पुरातनम् ॥श्रुत्वा च नारदस्तत्र ध्यानासक्तोऽभवन्मुनिः ॥१४॥उपायं कथयामास हितं तासां प्रयत्नतः ॥गच्छंत्वप्सरसः सर्वा महाकालवनोत्तमे ॥१५॥आराधयध्वं देवेशं लिंगं सर्वार्थसाधकम् ॥पृच्छादेव्यास्तु पुरतः पुरा कल्पे प्रपूजितम् ॥१६॥उर्वश्या मम वाक्येन भर्त्ता प्राप्तः पुरूरवाः ॥नारदस्य वचः श्रुत्वा समाजग्मुर्गणास्तथा ॥१७॥महाकालवने रम्ये लिंगाराधनकाम्यया ॥ततस्तुष्टः स्वयं रुद्रस्तासां भक्त्या वरं ददौ ॥१८॥रंभे प्राप्स्यसि सौभाग्यं स्वर्गलोकं यशस्विनि ॥भविष्यसि महाभागे जिष्णोस्त्वं वल्लभा धुवम् ॥१९॥तस्मात्त्रिविष्टपं गच्छ संघेनानेन पूजिता ॥आराधितोऽप्सरोभिश्च पुरा स्वर्गार्थकाम्यया ॥अतोप्सरेश्वरः ख्यातो ययौ ख्यातिं जगत्त्रये ॥२०॥ये समाराधयिष्यंति भक्त्या चाप्सरसेश्वरम् ॥ते सर्वकामसंपूर्णा भविष्यंति युगेयुगे ॥२१॥प्रेरयिष्यंति ये लोके दर्शनार्थं यशस्विनि ॥स्थानभ्रंशो वियोगश्च तेषां स्वप्ने न जायते ॥२२॥किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः ॥स्पर्शनाल्लभते राज्यं स्वर्गं मोक्षं क्रमेण तु ॥२३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥अप्सरेश्वरदेवस्य श्रूयतां कल्कलेश्वरः ॥२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽप्सरेश्वरमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥छ ॥ N/A References : N/A Last Updated : December 02, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP