संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|
कुट्टनीमतम्

कुट्टनीमतम्

काश्मीर नरेश जयापीड (७७९ ई.-८१२) चे प्रधान मंत्री दामोदर गुप्त ह्यांनी 'कुट्टनीमतम्' नामक काव्याची रचना केली होती.


स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।
यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥१॥
अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः ।
कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥२॥
अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता ।
युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥३॥
अनुभवतामपि यस्यामुपभोगान्कामतः शरीरवताम् ।
शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥४॥
चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः ।
वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥५॥
अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥
अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् ।
स्थलकमलवतीं लक्ष्मीं बिभर्ति वसुधातलं यत्र ॥७॥
यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे ।
शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम् ॥८॥
विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता ।
बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥९॥
यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः ।
वनपङ्क्तिरिव ससाला तुरुष्कसेनेव बहलगन्धर्वा ॥१०॥
तारागणोऽकुलीनः प्रियदोषा यत्र कौशिकाः सततम् ।
गद्ये वृत्तच्यवनं परगृहरोधस्तथाक्षेषु ॥११॥
शूलभृतो व्यालास्था पदवेदिषु यत्र धातुवादित्वम् ।
सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥१२॥
तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् ।
योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥१३॥
छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः ।
वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम् ॥१४॥
अनुरूपवृत्तघटना सत्कविकृतरूपकेषु लोके च ।
रमणीवचने यस्यां माधुर्यं काव्यबन्धे च ॥१५॥
यस्यामुपवनवीथ्यां तमालपत्त्राणि युवतिवदने च ।
नखरप्रहारकणितं तन्त्रीवाद्ये च सुरतकलहे च ॥१६॥
नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा ।
अमरावतीव यान्या विश्वसृजा निर्मिता जगति ॥१७॥
तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी ।
आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव ॥१८॥
संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः ।
उपरिगता शूलानामन्धासुरगात्रलेखेव ॥१९॥
समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः ।
निःशेषवेशयोषिद्विभूषणं मालती नाम ॥२०॥
पेशलवचसां वसतिर्लीलानामालयः स्थितिः प्रेम्नः ।
भूमिः परिहासानामावसथो वक्रकथितानाम् ॥२१॥
सा शुश्राव कदा चिद्धवलालयपृष्ठदेशमधिरूढा ।
केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥२२॥
यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः ।
यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥२३॥
श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् ।
अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥२४॥
तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् ।
यस्याः कामिजनौघो दिवानिशं द्वारदेशमध्यास्ते ॥२५॥
इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् ।
विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥२६॥
अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् ।
उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥२७॥
गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च ।
कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतग्रीवाम् ॥२८॥
सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् ।
तन्वीमङ्गुलिमूले तपनीयमयीं च वालिकां दधतीम् ॥२९॥
गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् ।
आसन्द्यामासीनां विलोकयामास विकरालाम् ॥३०॥
अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् ।
परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥३१॥
अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य ।
इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥३२॥
विदधासि हरिमकौस्तुभमहरिं रविमगजनाथममरेन्द्रम् ।
अद्रविणं द्रविणपतिं नियतं मतिगोचरे पतितम् ॥३३॥
अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः ।
कामुकलोकः कथयति सत्त्रागारेषु भुञ्जानः ॥३४॥
उपसंहृतान्यकर्मा ढनवर्मा नर्मदाङ्घ्रियुगलस्य ।
सकलसमर्पितसम्पद्यदुपेतः पादपीठत्वम् ॥३५॥
यदुपनतो नयदत्तःसागरदत्तस्य मध्यमः पुत्रः ।
प्रीणयति मदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥३६॥
यल्लीलार्पितचरणौ मञ्जर्या भट्टपुत्रनरसिंहः ।
परितोषं व्रजति परं मृदु मृद्नन्पाणियुगलेन ॥३७॥
यन्निःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः ।
निर्भर्त्सितोऽपि नोज्झति केसरसेनागृहद्वारम् ॥३८॥
अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य ।
विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥३९॥
हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः ।
उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥४०॥
मातः किं विदधामो हतधातुर्वामताभियोगेन ।
नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि ॥४१॥
तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् ।
तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥४२॥
इति गिरमुदीरयन्तीं सप्रेमामृश्य पाणिना पृष्ठे ।
रुचिरवचो विकराला रुचिराकृतिमालतीमूचे ॥४३॥
अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते ॥४४॥
अयमेव ते कृशोदरि मन्दोल्लसितभ्रुविभ्रमाधारः ।
अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेषः ॥४५॥
इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते ।
श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥४६॥
इयमेव दशनपङ्क्ती रुचिराचिरकान्तिकान्तिसमकान्तिः ।
उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम् ॥४७॥
इदमेव समुल्लपितं लीलावति विजितपरभृतध्वानम् ।
तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्रवच्चित्रम् ॥४८॥
इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि ।
भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥४९॥
इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि ।
कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु ॥५०॥
अयमेव मध्यदेशः कन्दर्पादेशकरणचतुरस्ते ।
प्रकृशोऽपि शरीरभृतो दशमीं प्रापयति मन्मथावस्थाम् ॥५१॥
इयमेव रोमराजिः सङ्कल्पजचापयष्टिगुणशोभाम् ।
दधती विदधाति तव स्मरसायकशल्यविक्लवान्यूनः ॥५२॥
इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् ।
तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोरु ॥५३॥
इदमेव तवोरुयुगं रम्भागर्भोपमं मनोहारि ।
वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य ॥५४॥
यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् ।
जङ्घायुगलं नेच्छति कामफलप्राप्तये क इव ॥५५॥
निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् ।
तव चरणसरोजयुगं कस्य न मानसमलङ्कुरुते ॥५६॥
ह्रेपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव ।
तव लीलावति ललितं यूनां हृदयानि मथ्नाति ॥५७॥
तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये ।
आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥५८॥
स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् ।
स्वाधीनामतिविपुलां यदि सम्पदमीहसे सुतनु ॥५९॥
प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे ।
भट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन ॥६०॥
शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव ।
निपतति च यथा तूर्णं प्रियसुरभिकुसुमशरासनप्रसरे ॥६१॥
स्थूलस्थापितचूलकपञ्चाङ्गुलमात्रकेशविन्यासः ।
लम्बश्रवणनिवेशितकरपत्रिकघटितदशनपङ्क्तिश्च ॥६२॥
करशाखाश्रितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः ।
परिमृष्टगात्रकुङ्कुमकिञ्चित्पिञ्जरितवसनसंवीतः ॥६३॥
प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः ।
अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः ॥६४॥
नानावर्णविवेष्टितबहलदशापाशबद्धततकेशम् ।
एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे ॥६५॥
उच्चण्डकनकगर्भितकुङ्कुमपिञ्जरितवस्तिपरिधानम् ।
स्थूलतरकाचवर्तकमालां च गले दधानेन ॥६६॥
वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण ।
प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः ॥६७॥
श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये ।
शूलापालस्थापितकतिपयवध्रोरुपीठिकासीनः ॥६८॥
उत्सङ्गार्पितखड्गैरयथातथभाषिभिर्महौद्धत्यम् ।
बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः ॥६९॥
चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहांशः ।
अन्तर्विधृतावेलप्रोच्छूनकपोलकलितकरपर्णः ॥७०॥
अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः ।
गाथाश्लोकप्रायं भावितचेता यथातथाधीतम् ॥७१॥
विस्मयलोलितमौलिः पार्श्वगतान्ताडयन्रसावेगात् ।
हाकष्टसाधुवादैरन्तरयति परसुभाषितश्रवणम् ॥७२॥
इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातोऽपि ।
इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥७३॥
पत्रच्छेदमजानन्जानन्वा कौशलं कलाविषये ।
प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरीं सततम् ॥७४॥
ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव ।
अभिभवति नारदादीन्प्रावीण्यं भट्टपुत्रस्य ॥७५॥
वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु ।
व्रजति पुरतोऽस्य नियतं भार्गवतां परशुरामोऽपि ॥७६॥
वात्स्यायनमयमबुधं बाह्यं दूरेण दत्तकाचार्यम् ।
गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥७७॥
यः प्रार्थितोऽपि यत्नात्कवचं राधासुतो ददाति स्म ।
अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम् ॥७८॥
प्रपलायनैकहृदये यो विक्रममातनोति हरिणेऽपि ।
सिंहस्य तस्य शौर्यं त्रपाकरं भट्टपुत्रस्य ॥७९॥
आखेटकेऽपि कौतुकमस्त्येव जयश्च चञ्चले लक्ष्ये ।
भट्टभयेन न खेलति भट्टसुतः किं त्वतिप्रकटम् ॥८०॥
इति निजसेवकनिगदितरामणिकावचनजनितपरितुष्ट्या ।
अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति ॥८१॥
कतमत्कतमल्लग्नं प्रस्थानं का च नर्तकी भद्रा ।
षिङ्गटके का नृत्यति कोहलभरतोदितक्रियया ॥८२॥
कीदृक्त्वं लयमार्गे धवलुकरचिते च भाणके कीदृक् ।
प्रेक्षणकादावेवं पृच्छति नृत्तोपदेशकं यत्नात् ॥८३॥
सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै ।
अपनीय सताम्बूलकमनवसरे साधुवादं च ॥८४॥
भुजपतनगात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि ।
अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्र्यं च ॥८५॥
प्रविभक्तैर्भावरसैरभिनयभङ्ग्या परिक्रमैश्चित्रैः ।
रम्भामप्यतिशेते किमुतेतरमर्त्यनर्तकीलोकम् ॥८६॥
इत्यपसारकविरतावविरतमुत्स्नायुकण्ठमत्युच्चैः ।
वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम् ॥८७॥
प्रायेण भट्टतनयो भवतीदृशवेषचेष्टितो वत्से ।
तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥८८॥
चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता ।
योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥८९॥
स उपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्थम् ।
अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥९०॥
जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् ।
यत्त्वं नयनानन्दन नयनावसरं समेतोऽसि ॥९१॥
चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् ।
प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥९२॥
प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च ।
रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥९३॥
उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः ।
पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥९४॥
इत्थं दृढतरवासितमनसां पुंसां त्वसाम्प्रतं पुरतः ।
वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥९५॥
केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा ।
मुखरयति मां दुराशादग्धसखी तेन कथयामि ॥९६॥
हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥९७॥
क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनावस्था ।
क्षणमुपजाताकम्पा स्वेदार्द्रवपुः क्षणं भवति ॥९८॥
मुहुरविभावितहास्या मुहुरुज्झितधीरभावमत्युच्चैः ।
रोदिति गायति च पुनः पुनश्च मौनावलम्बिनी भवति ॥९९॥
पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ ।
किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता ॥१००॥
महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा ।
सुभग मयूरीवासौ भुजङ्गविद्वेषिणी जाता ॥१०१॥
कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् ।
शशधरशशधरकान्तं शान्त्यै नो मदनहुतभुजस्तस्याः ॥१०२॥
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥१०३॥
संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः ।
दृढमालिङ्गति पश्चात्स्वभुजापीडेन याति वैलक्ष्यम् ॥१०४॥
कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि ।
इयमियती सामग्री घटिता विधिनैव तद्विनाशाय ॥१०५॥
अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥१०६॥
नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः ।
मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥१०७॥
आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् ।
संहृत्य सा सुमध्या विश्वसृजा निर्मिता तेन ॥१०८॥
उपहसति ङिरिसुताया लावण्यं येन सततलग्नेन ।
न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥१०९॥
शशधरबिम्बार्धगतां छायामिव सैंहिकेयवदनस्य ।
अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥११०॥
सरसिजमस्थिरशोभं विभ्रमरहितं च मण्डलं शशिनः ।
केन समेतु समत्वं हृदयप्रिय मालतीवदनम् ॥१११॥
अलिरुपरि तदीक्षणयोर्भ्रान्त्वासौगन्ध्यसूचितविशेषः ।
निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥११२॥
बिभ्राणेऽरुणिमानं सहजं जितबन्धुजीवरुचिमधरे ।
यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥११३॥
चित्रमिदं यत्कृशता तस्या वलिपरिगृहीतमध्यस्य ।
अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥११४॥
आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः ।
श्लथयति कपिलमुनेरपि दृक्पथपतितः समाधानम् ॥११५॥
तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य ।
मकरध्वजोऽपि सहसा निजसायकलक्ष्यतां याति ॥११६॥
जघनभरालसयाता नो याता सा विलोचनप्रसरम् ।
तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥११७॥
यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वस्वम् ।
तदसारभारभूतं ऌअक्ष्मीवपुरुरसि विनिहितं मनुते ॥११८॥
यदि पतति सा कथं चिद्वीक्षणविषयं हरस्य तदवश्यम् ।
त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥११९॥
सौन्दर्यं तत्तादृशमशेषयोषिद्विलक्षणं सृजतः ।
यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥१२०॥
सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य ।
मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥१२१॥
शिथिलयतु कुसुमचापं क्षिपतु शरान्बाणधौ मनोजन्मा ।
संसारसारभूता विचरति भुवि मालती यावत् ॥१२२॥
वात्स्यायनमदनोदयदत्तकविटवृत्तराजपुत्राद्यैः ।
उच्छ्वसितं यत्किं चित्तत्तस्या हृदयदेशमध्यास्ते ॥१२३॥
भरतविशाखिलदत्तिलवृक्षायुर्वेदचित्रसूत्रेषु ।
पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥१२४॥
आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः ।
अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः ॥१२५॥
परिगलदालोलांशुकमपयन्त्रणमुपरि मालती रभसात् ।
निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥१२६॥
रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः ।
तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥१२७॥
इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः ।
एवं ततोऽभिधेयः संदर्शितकोपया दूत्या ॥१२८॥
किं सौभाग्यमदोऽयं यौवनलीलाभिरूपतादर्पः ।
सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन ॥१२९॥
न गणयति या कुलीनान्द्रविणवतः शास्त्रवेदिनः प्रणतान् ।
सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥१३०॥
कमलवती तीव्ररुचौ बहुभस्मनि शम्भुशिरसि शशिलेखा ।
सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता ॥१३१॥
असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् ।
यदुपैति वाच्यपदवीं मालतिका तत्किमाश्चर्यम्? ॥१३२॥
अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः ।
स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्क्षः ॥१३३॥
मात्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग ।
यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम् ॥१३४॥
चन्द्रमसेव ज्योत्स्ना कंसासुरवैरिणेव वनमाला ।
कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ॥१३५॥
मदलीला हलिनेव स्तनयुगलेनेव हारलता ।
रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता ॥१३६॥
किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् ।
तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥१३७॥
अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः ।
उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥१३८॥
दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च ।
प्रविधेयमञ्चलेन प्रस्फोटनमङ्घ्रियुगलस्य ॥१३९॥
ईषदयत्नप्रकटं कक्षोदरबाहुमूलकुचभागम् ।
संदर्श्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम् ॥१४०॥
अथ पर्यङ्कसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् ।
विततवितानकरम्यं प्रवेशितो वासकावासम् ॥१४१॥
मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा ।
अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥१४२॥
अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य ।
कल्याणालङ्कारो यदलङ्कृतवानिदं वेश्म ॥१४३॥
अनुरूपपात्रघटनं कुर्वाणस्याद्य कुसुमबाणस्य ।
सुचिराद्बत संजातः शरासनाकर्षणश्रमः सफलः ॥१४४॥
विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य ।
सौभाग्यवैजयन्तीं सम्प्रति वत्सा समुत्क्षिपतु ॥१४५॥
दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् ।
जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात् ॥१४६॥
दृढपरिचया गुणज्ञा भवद्विधा नार्थनार्हका यदपि ।
तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि ॥१४७॥
सहजप्रेमोपहृता न्यस्ता त्वयि मालती तथा कार्यम् ।
न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥१४८॥
मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा ।
परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥१४९॥
सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती ।
किं चिद्दृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥१५०॥
मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने ।
अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम् ॥१५१॥
रतिसंगरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् ।
कुट्टमितमाचरन्ती जनयिष्यसि किं चिदङ्गसंकोचम् ॥१५२॥
प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा ।
अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥१५३॥
यद्यद्वाञ्छति हन्तुं यद्दंष्टुं यच्च विलिखितुं गात्रम् ।
तत्तदपसारणीयं सावेगं ढौकनीयं च ॥१५४॥
दंशे सव्यथहुङ्कृतिमामर्दे विविधकण्ठरसितानि ।
नखविलिखने च सीत्कृतमाघातेषूल्बणं क्वणितम् ॥१५५॥
ह्रस्वायासश्वासान्मुञ्चन्ती पुलकदन्तुरशरीरा ।
स्विद्यत्सर्वावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥१५६॥
परभृतलावकहंसकपारावततुरगहृदयनिःस्वनितम् ।
अनुकार्यमुचितकाले कलकण्ठरुतैस्त्वया रसतः ॥१५७॥
मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि ।
इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥१५८॥
अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् ।
सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्ध्वा ॥१५९॥
असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् ।
व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे ॥१६०॥
अविवेचितनखरक्षतिरामीलितलोचना निरुत्साहा ।
नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥१६१॥
झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् ।
खेदालसां च दृष्टिं जनयिष्यसि मोहनच्छेदे ॥१६२॥
वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विकृष्टभूभागे ।
प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान् ॥१६३॥
उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया ।
इति वक्ष्यसि तं रमणं दृढतरमालिङ्ग्य रभसतः कण्ठे ॥१६४॥
भट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य ।
जनयति परितुष्टिमलं नापररामापरिष्वङ्गः ॥१६५॥
सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् ।
ङौरी तयैव महिता सुभगङ्करणं तपस्तयाचरितम् ॥१६६॥
सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः ।
यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ॥१६७॥
तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा ।
या नापयाति भवतो ऌअक्ष्मीरिव नरकवैरिणो हृदयात् ॥१६८॥
पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु ।
ता अपि सत्यं सुन्दर हर्षोल्लसिता न मान्ति गात्रेषु ॥१६९॥
तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः ।
स्वार्थनिवेशितचित्ता करोमि तेऽभ्यर्थनां तेन ॥१७०॥
तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा ।
मद्भाग्यसम्पदा वा दूत्या वा कौशलात्स्वभावाद्वा ॥१७१॥
योऽयं प्रेमलवांशः प्रदर्शितोऽस्मासु जीवनोपायः ।
बाधा नात्र विधेया गणिकाजनवृत्तमन्यथा बुद्ध्वा ॥१७२॥
येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा ।
एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥१७३॥
निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् ।
दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥१७४॥
अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् ।
अद्यापि बिभर्ति वटो विशेषणं यदभिसम्बन्धात् ॥१७५॥
अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् ।
नाम्ना पाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥१७६॥
त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिञ्चस्य ।
दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम् ॥१७७॥
अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण ।
न स्वीकृतमुपसर्गैः कलिकालमलैरनालीढम् ॥१७८॥
पातालतलं भोगिभिरम्भोधिर्वारिरत्ननिचयैश्च ।
सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुवेरस्य ॥१७९॥
रमणीभिरसुरविवरं कटकं हेमाचलस्य गान्धर्वैः ।
रिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥१८०॥
तिष्ठन्तु सकलशास्त्रव्यालोचनविमलबुद्धयो विप्राः ।
सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यस्मिन् ॥१८१॥
कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः ।
तिष्ठन्निभृतोऽपि कृतश्चरितैरनुमीयते यस्मिन् ॥१८२॥
अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् ।
रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः ॥१८३॥
तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य ।
निजतनुकान्तिवितानं वल्लभसम्भोगविहतये यस्मिन् ॥१८४॥
यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्व्रणितः ।
शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥१८५॥
यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च ।
स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च ॥१८६॥
पीनपयोधरभारे घनता जीवेशसहजरागे च ।
कुलदेवतार्चनविधौ वलिशोभा मध्यभागे च ॥१८७॥
गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च ।
विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥१८८॥
हरिणायतेक्षणानां विच्छित्तिः कोषहरणमब्जेषु ।
कुटिलत्वमलकपङ्क्तौ बालानां कामचेष्टितं यत्र ॥१८९॥
संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य ।
स्तब्धत्वं सालतरौ हारलता तरलसंगता यस्मिन् ॥१९०॥
भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र ।
सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥१९१॥
नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् ।
गुरुजनशास्त्ररतापि स्वभावमुग्धाङ्गनाजनता ॥१९२॥
तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः ।
गुरुरिव विद्यावसतिर्वसति स्म पुरन्दरो नाम्ना ॥१९३॥
धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् ।
रिनाभिपङ्कजभुवो विजितेन्द्रियतां जहास यः सततम् ॥१९४॥
न्यक्कृतवृष इति शर्वे याचक इति कौस्तुभाभरणे ।
पीडितवसुधासुत इति कपिले न बभूव यस्य बहुमानः ॥१९५॥
मार्गानुसृतौ लुब्धो यः प्राणिवपुर्विनाशविमुखोऽपि ।
परिहृतपरदारोऽपि स्वाकाङ्क्षितगुरुजनप्रमदः ॥१९६॥
यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ ।
सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥१९७॥
पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण ।
त्रुटनं मेखलिकानां वटुकजने नो रताजिसंमर्दे ॥१९८॥
श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना जनितः ।
तेजस्विता हविर्भुजि न शमैकरतेषु भूमिदेवेषु ॥१९९॥
जरतामेव स्खलनं जपतामेवाधरस्फुरणम् ।
यजतामेव समिध्रुचि रेणाजिन एव कृष्णसम्पर्कः ॥२००॥
तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः ।
नाम्ना सुन्दरसेनः कच इव वचसामधीशस्य ॥२०१॥
पशुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् ।
अपरमिव कुसुमचापं रतिरतये निर्ममे ढाता ॥२०२॥
तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य ।
सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥२०३॥
कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः ।
दृष्ट्वा चिराय ऌअक्ष्मीर्हरिहृदये दुःस्थितं मेने ॥२०४॥
कथमीदृग्यदि न कृतः शशिशकलैरथ कृतः कथं व्यथकः ।
इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥२०५॥
यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् ।
जलधरत उन्नतत्वं गाम्भीर्यं यादसां पत्युः ॥२०६॥
यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् ।
प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥२०७॥
यो मदनः प्रमदानां तुहिनकरः साधुकुमुदषण्डस्य ।
निकषोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥२०८॥
सज्जनगोष्ठीनिरतः काव्यकथासारनिकषपाषाणः ।
प्रणयिजनकल्पवृक्षो लक्ष्मीलीलाविहारभूमिश्च ॥२०९॥
जलधिरिव तुहिनभासः सहवृद्धिपरिक्षयः सुहृत्तस्य ।
सकलोपधाविशुद्धो बभूव ङुणपालितो नाम्ना ॥२१०॥
तेन समं स कदा चित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् ।
केनापि गीयमानामशृणोदार्यामिमां सहसा ॥२११॥
देशान्तरेषु वेषस्वभावभणितानि ये न बुध्यन्ते ।
समुपासते न च गुरून्विषाणविकलास्त उक्षाणः ॥२१२॥
आकर्ण्याथ तमूचे वचनमिदं सुन्दरः सुहृन्मुख्यम् ।
शोभनमेतद्गीतं ङुणपालित साधुनानेन ॥२१३॥
साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् ।
नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥२१४॥
गुरुगूढशास्त्रचर्चां विटवृत्तं धूर्तवञ्चनोपायान् ।
वारिधिपरिखां पृथ्वीं जानाति परिभ्रमन्पुरुषः ॥२१५॥
अत उत्सृज्य गृहस्थितिसुखलेशं विविधलाभपरिणामे ।
स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥२१६॥
इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् ।
ऊचे सुन्दरसेनं लज्जित इव सहचरो वचनम् ॥२१७॥
अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किं तु ।
आकर्णय कथयामः पथिकानां यानि दुःखानि ॥२१८॥
कर्पटकावृतमूर्तिर्दूराध्वपरिश्रमावसितशक्तिः ।
पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाङ्क्षी ॥२१९॥
मातर्भगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि ।
कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥२२०॥
किं वयमुत्पाट्य गृहं प्रातर्गन्तार ईदृगेव सताम् ।
भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥२२१॥
अद्य रजनीं नयामो यथा कथं चित्त्वदाश्रये मातः ।
अस्तङ्गतो विवस्वान्वद सम्प्रति कुत्र गच्छामः ॥२२२॥
इति बहुविधदीनवचाः प्रतिगेहं द्वारदेशमधितिष्ठन् ।
निर्भर्त्स्यते वराको गृहिणीभिरिदं वदन्तीभिः ॥२२३॥
न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् ।
कथितेऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥२२४॥
अथ यदि कथं चिदपरः पुनः पुनर्याचितो गृहस्वामी ।
निर्दिशति सावधीरणमत्र स्वपिहीति शीर्णगृहकोणे ॥२२५॥
तत्र कलहायमाना तिष्ठति गृहिणी विभावरीप्रहरम् ।
अज्ञाताय किमर्थं वासो दत्तस्त्वयेति सह भर्त्रा ॥२२६॥
ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता ।
स्थास्यसि गेहेऽवहिता भ्रमन्ति खलु वञ्चका एवम् ॥२२७॥
इति भाजनादियाच्ञां बुद्धौ विनिधाय निकटवर्तिगृहात् ।
नारी समभ्युपेता ब्रूते तामाप्तभावेन ॥२२८॥
गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि ।
एकीभूतं भुङ्क्ते क्षुधोपतप्तोऽध्वगो भैक्षम् ॥२२९॥
परवशमशनं वसुधां शयनीयं सुरनिकेतनं सद्म ।
पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम् ॥२३०॥
इति निगदितवति तस्मिन्षुन्दरसेनस्य चोत्तरावसरे ।
इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥२३१॥
निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् ।
कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥२३२॥
समुपश्रुत्य च सुहृदं पौरन्दरिरिदमुवाच परितुष्टः ।
मम हृदयगतं प्रकटितमेतेन सतैव भवतु गच्छावः ॥२३३॥
अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः ।
निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा ॥२३४॥
पश्यन्विदग्धगोष्ठीरभ्यस्यन्नायुधानि सकलानि ।
शास्त्रार्थानवगच्छन्विलोकयन्कौतुकानि विविधानि ॥२३५॥
जानन्पत्रछेदनमालेख्यं सिक्थपुस्तकर्माणि ।
नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥२३६॥
बुध्यन्वञ्चकभङ्गीर्विटकुलटानर्मवक्रकथितानि ।
बभ्राम सुहृत्सहितः सुन्दरसेनो महीमखिलाम् ॥२३७॥
अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचरणः ।
निजगृहगमनाकाङ्क्षी स शिलोच्चयमर्बुदं प्राप ॥२३८॥
तत्पृष्ठदेशदर्शनलोलमलं सुन्दरं परिज्ञाय ।
ङुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥२३९॥
एष सुतः सानुतटस्यन्दच्छीताच्छसलिलसम्पन्नः ।
लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥२४०॥
शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः ।
विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः ॥२४१॥
अत्र तरुशिखरसंगतसुमनस इति जातनिश्चयो मन्ये ।
अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीसार्थः ॥२४२॥
आश्चर्यं यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयोऽपि ।
अथवा कस्याकर्षं न करोति समुन्नतिर्महताम् ॥२४३॥
अवगत्य निरवलम्बनमम्बरमार्गं पतङ्गतुरगाणाम् ।
अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥२४४॥
इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः ।
प्रत्यासत्तिः प्रभुणा प्रायोऽनुग्राहकवशेन ॥२४५॥
सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् ।
निर्झरसलिलकणौघान्भवति हि सौहार्दमेककार्याणाम् ॥२४६॥
हारीताहृतशोभो मुदितशुको व्यासयोगरमणीयः ।
विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥२४७॥
अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः ।
गन्धवहभोजना अपि न हिंसकाः फलभुजोऽपि न प्लवगाः ॥२४८॥
शुभकर्मैकरता अपि षट्कर्माणो यता अपि स्ववशाः ।
अनभिमतरौद्रचरिताः शिवप्रिया अपि वसन्ति शमनिरताः ॥२४९॥
मूर्तिरिव शिशिररश्मेर्हरिणवती सप्तपत्रकृतशोभा ।
सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥२५०॥
सोत्कण्ठेव समदना वासकसज्जेव तिलकपरिभूषा ।
धवहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥२५१॥
आर्जुनबाणव्रातैः कुरुनाथवरूथिनीव संछन्ना ।
रक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥२५२॥
ध्वजिनीव डानवानां रिष्टकसमधिष्ठिता त्रियामेव ।
उद्द्योतरोहिणीका रम्येयमुत्पत्यका भाति ॥२५३॥
इति दर्शयति वयस्ये सुन्दरसेने च पश्यति प्रीत्या ।
स्वप्रस्तावोपगता गीतिरियं केन चिद्गीता ॥२५४॥
अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति ।
बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥२५५॥
आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् ।
शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥२५६॥
अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि ।
वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥२५७॥
अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।
रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥२५८॥
हस्तोच्चयं विधातुः सारं सकलस्य जन्तुजातस्य ।
दृष्टान्तं रम्याणामस्त्रं संकल्पजन्मनो जैत्रम् ॥२५९॥
विकसितकुसुमसमृद्धिं शृङ्गाररसापगैककलहंसीम् ।
लीलापल्लववल्लीं व्रतिनामवधानवर्मणां भल्लीम् ॥२६०॥
विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे ।
रममाणां सह सख्या ललनामालोकयामास ॥२६१॥
अवलोकयतस्तस्य स्मरमार्गणवेध्यतामुपेतस्य ।
इदमासीन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥२६२॥
क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं समुपजातम् ।
येन विरुद्धानामपि घटितैकत्र स्थितिस्तथा हीयम् ॥२६३॥
ललितवपुर्निर्दोषा स्फुरदुज्ज्वलतारकाभिरामा च ।
निर्वाच्यवदनकमला जितवीणाक्वणितवाणी च ॥२६४॥
संविहितविग्रहस्थितिरतिशोभनघटितसन्धिबन्धा च ।
उन्नतपयोधराढ्या शरदिन्दुकरावदाता च ॥२६५॥
अभिमतसुगतावस्थितिरभिनन्दितचरणरचना च ।
अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥२६६॥
आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा ।
सापि बभूव मृगाक्षी हस्तगता कुसुमचापस्य ॥२६७॥
तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि ।
तस्या गात्रलतायामङ्कुरितं सात्त्विकैर्भावैः ॥२६८॥
सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा ।
तां व्यथयितुमारेभे प्रभोर्हि कृत्यं करोति खलु सर्वः ॥२६९॥
गात्रसरसेन्धनेभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः ।
अन्तर्ज्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥२७०॥
कुसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि ।
अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥२७१॥
स्तब्धतनुं सोत्कम्पां पुलकवतीं स्वेदिनीं सनिःश्वासाम् ।
विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥२७२॥
उच्छ्वासैरुल्लसनं कुचयुगले सौष्ठवं विलासानाम् ।
अभिलषितेन प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि ॥२७३॥
अनुरक्त्या वदनरुचिं वचसि च गमने च साध्वसस्खलनम् ।
तस्या मदनः कुर्वन्नुपनिन्ये चारुतामधिकाम् ॥२७४॥
पार्श्वगतेऽपि प्रेयसि कामशरासारताड्यमानापि ।
न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीता ॥२७५॥
अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य ।
मदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥२७६॥
अयि हारलते संहर हरहुङ्कृतिदग्धदेहसंक्षोभम् ।
सद्भावजानुरक्तिर्न हि पण्यं पण्यनारीणाम् ॥२७७॥
अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः ।
अस्मादृशां हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥२७८॥
अभिरामेऽभिनिवेशं विदधाना विभवलाभनिरपेक्षा ।
उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥२७९॥
येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् ।
फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम् ॥२८०॥
तेऽवश्यं स्वयमेव त्वामनुबध्नन्ति मदनशरभिन्नाः ।
न हि मधुलेहाः सुन्दरि मृग्यन्ते चूतमञ्जर्या ॥२८१॥
इति गदितवतीमालीं कामशरासारभिन्नसर्वाङ्गी ।
अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण हारलता ॥२८२॥
सखि कुरु तावद्यत्नं बहुमतमतिवेदनाप्रतीकारे ।
क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥२८३॥
अस्वायत्तः प्रेयान्मृदुपवनः सुरभिकुसुममुद्यानम् ।
इयती खलु सामग्री भवति क्षीणायुषामेव ॥२८४॥
मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् ।
समुपेत्य शशिप्रभया पौरन्दरिरभिदधे कृतप्रणतिः ॥२८५॥
यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् ।
तदपि कथितव्यमेव स्निग्धापदि न हि निरूप्यते युक्तम् ॥२८६॥
एतावति संसारे परिगणिता एव ते सुजन्मानः ।
आपत्सु परित्राणव्याकुलमनसां स्फुरन्ति ये बुद्धौ ॥२८७॥
यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतोऽसि मम सख्याः ।
तत एवारभ्य गता विधेयतां दग्धमदनस्य ॥२८८॥
रोमोद्गमसंनहनं भित्त्वान्तर्विग्रहं परापतिताः ।
तस्या मानससम्भवकोदण्डविनिःसृता इषवः ॥२८९॥
किं विदधातु वराकी कुत्र समाश्वसितु यातु कं शरणम् ।
पीडयति भृशं यस्या नित्यशुचिर्दक्षिणो मृदुः पवनः ॥२९०॥
वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः ।
हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥२९१॥
स्खलिताकुलिते गमने तन्वङ्ग्या अगणितश्रमा हंसाः ।
सुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥२९२॥
उष्णोच्छ्वसितसमीरैर्विदह्यमानोऽपि मधुकरस्तस्याः ।
अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः ॥२९३॥
नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः ।
निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥२९४॥
प्रशिथिलभुजलतिकातस्तस्याः पतितस्य हेमकटकस्य ।
यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥२९५॥
रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् ।
पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥२९६॥
अङ्गीकृत्य मनोभवमुरसि तथा लालितोऽपि हतहारः ।
तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥२९७॥
वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् ।
कुचतटपतितं तस्याः प्रयागसम्भेदसलिलमनुकुरुते ॥२९८॥
पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकरिता ।
पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥२९९॥
न परां पतति वराकी दशमीं यावन्मनोभवावस्थाम् ।
त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम् ॥३००॥
अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य ।
अवगीतिभीतचेता ऊचे ङुणपालितः सुहृदम् ॥३०१॥
यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि ।
चिन्त्यं तदपि विवेकिभिरवसानं वेशयोषितां प्रेम्णः ॥३०२॥
वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः ।
सहवृद्धिक्षयभाजः प्रख्याताः सम्पदः सुहृदः ॥३०३॥
ताभिरवदातजन्मा कुर्वीत समागमं कथं यासाम् ।
क्षणदृष्टोऽपि प्रणयी रूढप्रणयोऽपि जन्मनोऽपूर्वः ॥३०४॥
प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् ।
सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥३०५॥
यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया ।
उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये ॥३०६॥
मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया ।
आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदः ॥३०७॥
रागोऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ ।
कुचभारेषु समुन्नतिराचरणे नाभिनन्दितेऽसद्भिः ॥३०८॥
जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु ।
अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥३०९॥
वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु ।
ओष्ठे मदनासङ्गो नो पुरुषविशेषसम्भोगे ॥३१०॥
या बालेऽपि सरागा वृद्धेष्वपि विहितमन्मथावेशाः ।
क्लीबेष्वपि कान्तदृशः साकाङ्क्षा दीर्घरोगेऽपि ॥३११॥
स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च ।
आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च ॥३१२॥
जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च ।
सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥३१३॥
नकुलसमुत्पन्ना अपि भुजङ्गदशनकृतवेदनाभिज्ञाः ।
कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥३१४॥
उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥३१५॥
मेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः ।
नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥३१६॥
बहुमित्रकरजदारणलब्धाभ्युदयाः सरोरुहिण्य इव ।
डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ॥३१७॥
प्रतिपुरुषं संनिहिताः कृत्यपरा विविधविकरणोपचिताः ।
बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः ॥३१८॥
सादरमाश्लिष्य चिरं कुसुमस्तबकं च नरविशेषं च ।
रिक्तीकर्तुं निपुणं क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥३१९॥
परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च ।
चुम्बकपाषाणशिलाः रूपाजीवाश्च कर्षन्ति ॥३२०॥
पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः ।
आहन्यमानजघनाः करेणवो वारयोषाश्च ॥३२१॥
उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे ।
झगिति पतन्ति मुखेन प्रकटप्रमदाः कलाधिकाश्च तुलाः ॥३२२॥
बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः ।
दास्यः समुद्गिका इव मणन्ति यन्त्रप्रयोगेण ॥३२३॥
बध्नन्ति येऽनुरागं दैवहतास्तासु वारवनितासु ।
ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥३२४॥
इत्युपदिशति वयस्ये सुन्दरसेने च मन्मथव्यथिते ।
आवादुपयातं गीतित्रयमभ्यधायि केनापि ॥३२५॥
तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य ।
परिहरति यो जडात्मा प्रथमोऽसौ नालिको विना भ्रान्तिम् ॥३२६॥
इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् ।
लडहनितम्बवतीजनसम्भोगसुखेन याति तारुण्यम् ॥३२७॥
सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्ग्यः ।
प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ॥३२८॥
एवमुपश्रुत्य वचः समुवाच पुरन्दरात्मजः सुहृदम् ।
मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन ॥३२९॥
तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् ।
आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः ॥३३०॥
अथ यत्र कापि गणिका गणयन्ती परिचितं हृतद्रविणम् ।
प्रविशन्तमेव मन्दिरमीर्ष्याव्याजेन निरुरोध ॥३३१॥
का चिद्वञ्चकदत्तं लुण्डीकृतजीर्णवसनमवलोक्य ।
वेश्या विषीदति स्म क्षपाक्षये वृत्तकर्तव्या ॥३३२॥
दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका ।
ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा ॥३३३॥
अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या ।
समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति ॥३३४॥
प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् ।
अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥३३५॥
अन्या कामिस्पर्धावर्धितभाटी समुच्छ्रिता खेडा ।
सौभाग्यगर्वदर्पं समुवाह विलासिनीमध्ये ॥३३६॥
एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः कापि ।
सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥३३७॥
धनमाहृत्य बहुभ्यो भुज्यत एकेन केन चित्सार्धम् ।
इति धनवन्तं कामिनमावर्जयति स्म कापि वारवधूः ॥३३८॥
गायन्गाथामात्रं द्विपदकमथ सौष्ठवेन विट एकः ।
बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥३३९॥
कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
विदधाति स्माराधनमधनत्वमुपागतः कामी ॥३४०॥
त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि ।
इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे ॥३४१॥
उषितामपरेण समं वृद्धविटानां पुरः पराजित्य ।
त्याजयति स्म भुजङ्गः कश्चिद्गणिकां द्विगुणभाटीम् ॥३४२॥
दृष्टा त्वया विशेषक वलयकलापी शशिप्रभाभुजयोः ।
बाढं भण भण कीदृक्चारुतरा सा मया दत्ता ॥३४३॥
अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य ।
तदपि परुषा विलासा वद मदनक किं करोम्यत्र ॥३४४॥
स्नेहपरा मयि केली कलहंसक किं तु राक्षसी तस्याः ।
माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा ॥३४५॥
सुमनःकुङ्कुमवासं सज्जीकुरु किमिति तिष्ठसि विचित्तः ।
अद्य तव दयितिकायाः किञ्जल्कक नर्तनावसरः ॥३४६॥
यदि नाम पञ्च दिवसान्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा ।
तदपि टरङ्गवती सा कन्दर्पक किं वृथा गर्वः ॥३४७॥
जीवद्वेषिनॢआसक परिहर दूरेण मूढ हरिसेनाम् ।
बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥३४८॥
केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य ।
स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥३४९॥
कौमारकं विधातुं वाञ्छसि किल रमण मदनसेनायाः ।
इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥३५०॥
विभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा ।
स्वकरेण पीतशेषा मदघूर्णितदेवदत्तया दत्ता ॥३५१॥
कुवलयमालानिलयो ऌईलोदय किमिति सम्प्रति त्यक्तः ।
किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् ॥३५२॥
मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति ।
संवाहयतः सम्प्रति मञ्जीरक टिलकमञ्जरीचरणौ ॥३५३॥
अद्यापि बालभावं निखिलं न जहाति मदनिका तदपि ।
प्रौढिम्ना मकरन्दक सकला ललना अधः कुरुते ॥३५४॥
कुब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् ।
हारा सुकुमारतनुः किमिति श्रममद्य कारिता भवता ॥३५५॥
निःसर कोऽभिनिवेशः शुकशावकपाठने सुरतदेवि ।
तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥३५६॥
वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के ।
उत्थापय तां त्वरितं स्मरलीलां भट्टपुत्र आयातः ॥३५७॥
किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्वदन्त्या मे ।
परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥३५८॥
ईदृक्शून्यमनस्त्वं किं कुर्मो मातरिन्दुलेखायाः ।
पानक्रीडासक्त्या पतितापि न चेतिता कनकताडी ॥३५९॥
नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला ।
नाश्नाति कामसेना पुनः पुनः प्रार्थ्यमानापि ॥३६०॥
श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः ।
मुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना ॥३६१॥
आताम्रतां समुपगतमुच्छूनं करतलं तव सुललिते ।
मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥३६२॥
अभिराम डोम्ब भाटी प्रथममियं गृह्यते समुत्पन्ने ।
स्नेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥३६३॥
ग्रहणकमर्पय तावद्यदि कौतुकमुपरि Cअन्द्रसेनायाः ।
निर्वर्तितकर्तव्यो दास्यसि किं चिद्यथाभिमतम् ॥३६४॥
न परमदाता मातः सूनुरसौ नगररोटभट्टस्य ।
निर्लज्जः शठवृत्तिः पुनः पुनर्वार्यमाणोऽपि ॥३६५॥
क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः ।
न ददात्येकामूर्णामुरणः परमत्ति कर्पाशम् ॥३६६॥
भगिनि न मुञ्चति वेश्म क्षणमपि मे कपटराजपुत्रोऽसौ ।
भग्नोऽन्यनरावसरो नग्नेनाधिष्ठितं यथा तीर्थम् ॥३६७॥
इत्थंप्राया वाचः शृण्वन्विटकुट्टनीसमुद्गीर्णाः ।
तं वेशसंनिवेशं पश्यन्प्रविवेश दयितिकावेश्म ॥३६८॥
आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः ।
तमुपागतमभ्यर्णं हारलता पूजयामास ॥३६९॥
संविहितसमुचितस्थितिरवनतशिरसा प्रणम्य तत्सख्या ।
इदमभिदधेऽतिनम्रं सुन्दरसेनः शुभेऽवसरे ॥३७०॥
प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसंदर्भैः ।
इयमास्ते हारलता जीवितमस्यास्त्वदायत्तम् ॥३७१॥
निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् ।
कार्यान्तरान्तरायैः सुपरिहृतं यातु यौवनं भवतोः ॥३७२॥
निर्दयमविरतवाञ्छं ध्वस्तत्रपमव्यवस्थिताचरणम् ।
उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥३७३॥
इति दत्त्वाशिषमन्तर्निर्याते परिजने तदङ्गेषु ।
विस्रम्भविविक्तरसो ववृधे कुसुमायुधः सुतराम् ॥३७४॥
यदमन्दमन्मथोचितमनुरूपं यन्नवानुरागस्य ।
यद्यौवनेऽभिरामं यच्च फलं जीवितव्यस्य ॥३७५॥
अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः ।
निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥३७६॥
केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः ।
नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥३७७॥
निगरणलोलं चुम्बनमवयवनिष्पेषणस्पृहो मर्दः ।
अन्तःप्रवेशनेच्छं निर्भरपरिरम्भणं यस्मिन् ॥३७८॥
यदनङ्गैरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् ।
प्रेमभिरिव निश्चलितं शृङ्गारैरिव विकाशमानीतम् ॥३७९॥
अप्रागल्भ्यं व्यसनं धैर्यमकार्यं विवेक उपघातः ।
ह्रेपणमगुणो यस्मिन्तत्सुरतं प्रस्तुतं ताभ्याम् ॥३८०॥
प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् ।
तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥३८१॥
सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीते ।
नानाकरणग्रामे मालिन्यमवाप पाण्डित्यम् ॥३८२॥
अविधेयमनाख्येयं प्रविचार्यं छादनीयमविषह्यम् ।
न बभूव तयोस्तस्मिन्नाविद्धारब्धसुरतसंमर्दे ॥३८३॥
अभ्यस्ता या तन्व्या सुरतविधौ विविधचाटुपरिपाटी ।
तामालूनविशीर्णां चकार सहजः स्मरावेशः ॥३८४॥
सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् ।
कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः ॥३८५॥
बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् ।
न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥३८६॥
किं रमणीं रमणोऽविशदुत रमणी रमणमिति न जानीमः ।
स्वावयवावगमस्तु प्रणाशमगमत्तयोस्तदा निपुणम् ॥३८७॥
तस्या निमीलितदृशो निःस्पन्दतनोर्बभूव सुरतान्ते ।
लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य ॥३८८॥
श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या ।
सा शुशुभे रतिविरतौ पर्याकुलकेशभूषणा नितराम् ॥३८९॥
निर्व्याजार्पितवपुषोर्निर्वृतिमयमेव गणयतोर्विश्वम् ।
क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव ॥३९०॥
मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् ।
निद्राकषायिताक्षी हारलता वासवेश्मनो निरगात् ॥३९१॥
परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा ।
नीता निशा कथाभिर्मोहनकार्यं तु यत्किं चित् ॥३९२॥
अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
अपमृत्युरपक्रान्तः कामिव्याजेन मे रात्रौ ॥३९३॥
नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियत्नैः ।
केवलमलमद्याहं कदर्थिता वृद्धपुरुषेण ॥३९४॥
मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमग्नायाः ।
अनिरोधितनिद्रायाः सुखेन मे यामिनी याता ॥३९५॥
सुकुमारसम्प्रयोगः पेशलवचनः सवक्रपरिहासः ।
शकुनवशेनोपनतो मम सखि रमणो मनोहराकारः ॥३९६॥
पर्यङ्कान्तनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः ।
मच्चोदनया सुतरां निष्पन्दः स्वेदसलिलसंसिक्तः ॥३९७॥
पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्क्षी ।
ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितोऽद्य सखि मनुजः ॥३९८॥
शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् ।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥३९९॥
अविदितदेशप्रकृतेः शठात्मकाद्दुर्विदग्धतोऽस्माभिः ।
अनुभूतो राजसुतादपि भाण्डविडम्बनाक्लेशः ॥४००॥
प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि ।
एवं बन्धकदातुर्द्विगुणार्थप्रार्थने कुतोऽन्यायः ॥४०१॥
आकर्षन्ती जघनं व्रजसि यथा विक्षता नखैस्तिलशः ।
मन्ये तथोपभुक्ता त्वं केरलि दाक्षिणात्येन ॥४०२॥
अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् ।
तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥४०३॥
इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् ।
सोऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम् ॥४०४॥
सुरचितरागोपचितिस्वीकृतमनसस्तया समं तस्य ।
यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥४०५॥
विश्रम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे ।
सहचरकरसक्तकरः सुन्दरसेनः कदा चित्तु ॥४०६॥
स्थूलघनतन्तुसन्ततितानितनानाम्बरावरणम् ।
यष्टिप्रान्तनियन्त्रितदलवीटककुतपतुम्बकप्रायम् ॥४०७॥
त्रुटितचरणत्रसंगतविस्फुटिताभ्यक्तपादमलिनतनुम् ।
त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥४०८॥
प्रत्यासन्नीभूतं क्रमेण पौरन्दरिः परिज्ञाय ।
साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥४०९॥
अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ ।
उत्क्षिप्य झटिति लेखं सुन्दर इति वाचयामास ॥४१०॥
स्वस्ति श्रीकुसुमपुरात्पुरन्दरः सुन्दरं समभिधत्ते ।
अन्तर्जृम्भितशोकग्रस्तोऽविस्पष्टवर्णपदम् ॥४११॥
कुलमकलङ्कं न गणितमवधीरितमग्रजन्मनामुचितम् ।
नापेक्षितमवगीतं शठसेवितवर्त्मनि त्वया पतता ॥४१२॥
वंशेऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् ।
अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः ॥४१३॥
क्व पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते ।
क्व च मदिरासववासितवारवधूमुखरसास्वादः ॥४१४॥
क्व कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः ।
क्व च दासीरतसङ्गरनिर्दयनखरक्षतिः प्रीत्यै ॥४१५॥
क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् ।
क्व च गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौघः ॥४१६॥
क्व वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः ।
क्व च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥४१७॥
क्वाचार्यप्रतनुलताताडनसंक्षोभसम्भवः कम्पः ।
क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहित्वम् ॥४१८॥
क्व हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः ।
क्व च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥४१९॥
समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य ।
शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥४२०॥
शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् ।
कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निपुणम् ॥४२१॥
आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् ।
प्रकुपितवेश्यानुनये क्व शिक्षितं वचनचातुर्यम् ॥४२२॥
अथवा किं क्रियतेऽस्मिन्नवदातकुलेऽपि लब्धजन्मानः ।
सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥४२३॥
त्वयि विनिवेश्य कुटुम्बं परलोकहितार्जनैकनिहितात्मा ।
स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ॥४२४॥
इत्यवधृतलेखार्थे सुन्दरसेने विधेयसम्मूढे ।
आर्यामगायदन्यः स्वावसरे गीतिपरिकरिताम् ॥४२५॥
विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् ।
पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥४२६॥
उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे ।
कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं च वचः ॥४२७॥
लब्ध्वाथ वचोवसरं मित्रमवादीत्पुरन्दरापत्यम् ।
पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥४२८॥
अगणितसहचरवचसो दुर्व्यसनमहाब्धिमग्नवपुषस्ते ।
मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥४२९॥
निजवंशदीपभूतः कृतचरितालङ्कृतो महासत्त्वः ।
षुन्दर सम्प्रति तातः स्पृष्टो दुष्पुत्रदोषेण ॥४३०॥
पुत्राभावः श्रेयान्दुःसुतता पुत्रिणः कुलीनस्य ।
अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेषु ॥४३१॥
सांव्यवहारिक एव प्रायो लोके गुणोन्नता नियताः ।
येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥४३२॥
विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय ।
विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥४३३॥
जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।
कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥४३४॥
नो परिहर्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः ।
अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥४३५॥
गुरुपरिचर्या जाया कुलोद्गता स्निग्धबन्धुसम्पर्कः ।
ब्राह्मे कर्मणि सक्तिर्लोकद्वयसाधनं सुधियाम् ॥४३६॥
सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् ।
बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम् ॥४३७॥
नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् ।
मण्डयति सोऽन्ववायं स निवासः शर्मणामशेषाणाम् ॥४३८॥
स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य ।
वृद्धोपदेशवाचः श्रवणोदरतर्पणं सदा यस्य ॥४३९॥
प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः ।
आयतनं तु सुखानां संसारभुवां कुलोद्गता रामा ॥४४०॥
निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥४४१॥
यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंभाषा ।
चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥४४२॥
सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् ।
विदधानाङ्गसमर्पणमुन्मीलितकुसुमसायकाकूता ॥४४३॥
हा हा किमुद्धतत्वं श्रोष्यति कश्चिद्गतत्रप स्वैरम् ।
निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव ॥४४४॥
इति हुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः ।
द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे ॥४४५॥
इत्थमुदीरितवाचं सुहृदमवोचत्पुरन्दरस्य सुतः ।
समुपस्थितजीवसमावियोगभयकम्पितो वचनम् ॥४४६॥
तातादेशेऽलङ्घ्ये हारलताविरहपावके तीव्रे ।
विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम् ॥४४७॥
अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् ।
दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः ॥४४८॥
अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदितार्थाम् ।
सापि तमनुवव्राज प्रस्तुतयात्रं शुचाकुलिता ॥४४९॥
आसाद्य वटस्य तलं बाष्पपयःकणचिताक्षिपक्ष्माग्राम् ।
विघ्नितचरणविहारो हारलतामभिदधाति स्म ॥४५०॥
आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् ।
अनुयायादिति वचनं तेन त्वमितो निवर्तस्व ॥४५१॥
किं कुर्मो दैवहताः प्रभवति यस्मिन्कृशोदरि प्रसभम् ।
प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः ॥४५२॥
न द्रविणचयप्राप्तिर्नैकाश्रयपरिचयो न चाटुगुणः ।
न स्वामिसमादेशो नाकारविलोभनं न च ख्यातिः ॥४५३॥
हेतुस्तव प्रवृत्तेरस्मासु तथापि दैववशात् ।
ईदृक्कोऽप्यनुबन्धो यस्य विपाकोऽप्रतीकारः ॥४५४॥
परुषं यदभिहितासि प्रणयरुषा शङ्कितं च नर्मणि वा ।
सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्घाते ॥४५५॥
तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् ।
यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥४५६॥
अथ विरतवचोदयितं बाष्पभरक्लिष्टवर्णपदयोगात् ।
इति कथमपि हारलता संमूर्छितवस्तुभारतीमूचे ॥४५७॥
अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥४५८॥
यत्तु विषयावलोकनकुतूहलाभ्यागतेन विश्रान्तम् ।
इयतो दिवसानस्मिन्तन्मे परजन्मकृतशुभस्य फलम् ॥४५९॥
गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् ।
अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥४६०॥
यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् ।
यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥४६१॥
ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः ।
नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता ॥४६२॥
लाघवतो यन्मनसः प्रणयाद्वा यत्तवाचरितम् ।
प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥४६३॥
दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् ।
ङुणपालित तव सुहृदा भवितव्यमतोऽप्रमत्तेन ॥४६४॥
हृदयद्वय एकत्वं याते यूनोर्वियोगजं क्लेशम् ।
अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥४६५॥
अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् ।
विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥४६६॥
अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति ।
अभिधाय याति मन्दं सुन्दरसेने विवर्तितग्रीवम् ॥४६७॥
वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरमुखीम् ।
पर्यस्तां बिभ्राणां तन्मार्गविलोकनानिमेशदृशम् ॥४६८॥
दोलायमानवेणीं तिर्यग्गतकण्ठभूषणविशेषाम् ।
गलदश्रुवारिपूर्णां पतितांशुकभागनिःसहाङ्गलताम् ॥४६९॥
रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा ।
परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥४७०॥
अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः ।
रलतामपरिस्फुटमन्तःपरिकृष्यमाणभारत्या ॥४७१॥
मा मा तावद्यात क्षणमेकं यावदेष निष्करुणः ।
वनगुल्मैर्न तिरोहित इत्यभिदधतीं जहुः प्राणाः ॥४७२॥
अथ पश्चात्समुपेतं पप्रच्छ पुरन्दरात्मजः पथिकम् ।
दृष्टा शोकव्यथिता निवर्तमानाङ्गना भवता ॥४७३॥
स उवाच वटतरोरध उर्व्यां पतिता विनिश्चलावयवा ।
तिष्ठति वनिता नान्या नयनावसरं गतास्माकम् ॥४७४॥
इति तद्वचनाश्महतो विह्वलमूर्तिः पपात भूपृष्ठे ।
उत्थापितश्च सुहृदा सोऽभिदधे तेन शोकदीनेन ॥४७५॥
भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः ।
समकालमेव मुक्ता पापेन मयासुभिश्च हारलता ॥४७६॥
हा हा हाव हतोऽसि ध्वस्ता लीला विलास किं कुरुषे ।
उच्च्छिन्ना विच्छित्तिर्भ्रम विभ्रम दश दिशो निराधारः ॥४७७॥
किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् ।
कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥४७८॥
ललितमनाथीभूतं विहृतस्य न विद्यते गतिः क्वापि ।
शशधरबिम्बद्युतिमुषि यातायामन्तकान्तिकं तस्याम् ॥४७९॥
विनिवृत्त्य यामि दग्धुं मद्विरहे मुक्तवल्लभप्राणाम् ।
भवतु वराक्यास्तस्याः सप्तार्चिर्दानमात्रमुपकारः ॥४८०॥
गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना ।
विललाप मुक्तनादं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥४८१॥
एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् ।
उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥४८२॥
विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने ।
त्वदवारितगमनविधेरपराधितया न मे योगः ॥४८३॥
नाकाधिपतिपुरन्ध्रीरभिभवितुं त्वयि दिवं प्रयातायाम् ।
सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः ॥४८४॥
वञ्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः ।
अपनीतोऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥४८५॥
वन्द्यः सद्व्रत एकस्त्रिपुरान्तकनन्दनो महासेनः ।
हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा ॥४८६॥
मन्येऽभीष्टवियोगं निमेषमपि दुःसहं समवधार्य ।
रिणा वक्षसि ऌअक्ष्मीर्विधृता ङौरी हरेण देहार्धे ॥४८७॥
अयि ऌओकपाल सा भुवि ललामभूता तया विना शून्यम् ।
विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता ॥४८८॥
भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य ।
कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम् ॥४८९॥
इति विलपन्तं बहुविधमवधीर्य सुहृत्पुरन्दरस्य सुतम् ।
काष्ठैर्विरचय्य चितां तामकरोदग्निसाद्गणिकाम् ॥४९०॥
तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाकुलिते ।
मनसि स्फुरितामार्यां पपाठ कश्चित्प्रसङ्गेन ॥४९१॥
अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
संसारमुक्त्युपायं दण्डग्रहणं व्रतं मुक्त्वा ॥४९२॥
श्रुत्वा सुन्दरसेनः सचिवमवोचद्व्यपेतवैक्लव्यः ।
प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥४९३॥
क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते ।
आवर्तिनि संसारे कः कुर्यादाग्रहं सुमतिः ॥४९४॥
यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् ।
अङ्गीकुर्मोऽविद्याप्रहाणसंसिद्धये विहितम् ॥४९५॥
सोऽवददभिजातजनो बाल्यात्प्रभृति त्वया च न वियुक्तः ।
संन्यसनबुद्धिमधुना कथमुज्झति विषयनिःस्पृहं सुहृदम् ॥४९६॥
एवमिति सोऽभिधाय स्थिरयतिनियमैस्तपोधनैर्जुष्टम् ।
ङुणपालितेन सहितः सुन्दरसेनो जगाम वनम् ॥४९७॥
एवं भवन्तु वेश्याः स्वार्थैकदृशो व्यपेतसद्भावाः ।
अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥४९८॥
रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् ।
न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥४९९॥
वलितप्लुतचित्रगतिस्थितिवेगैश्चोदनानुवृत्त्या च ।
रागस्पर्शेन विना विशति मनः सादिनां तुरगः ॥५००॥
गन्धोऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् ।
उज्ज्वलयन्त्यसमेषुं विरुतविशेषैस्तथापि ते यूनाम् ॥५०१॥
आहितयुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या ।
भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥५०२॥
येऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे ।
प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः ॥५०३॥
न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु ।
रागादयोऽपि सन्ति वैशिकशास्त्रप्रणेतृभिः कथिताः ॥५०४॥
का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या ।
तद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥५०५॥
उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥५०६॥
अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् ।
बुध्यन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥५०७॥
अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः ।
रागोपरक्तहृदया यान्ति दिगन्तं मनुष्य आसज्य ॥५०८॥
अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहेऽपि दौर्गत्यम् ।
शीलक्षतये यासां तासामपि रागतोऽन्यनरसक्तिः ॥५०९॥
या अप्यचलितवृत्ता भर्तुः परिचरणतत्पराः प्रमदाः ।
ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥५१०॥
तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन ।
निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥५११॥
एवंविधदृष्टान्तैरुपपत्तियुतैस्तथेदृशैर्वाक्यैः ।
अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥५१२॥
विहितस्वापविबोधं किञ्चित्प्रकटीकृतश्रमग्लान्या ।
उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥५१३॥
विघटितपुटमुद्रदृशा विलोक्य ककुभः सदीर्घनिःश्वासम् ।
वक्तव्यमिति भवत्या रजनि खले किं प्रयातासि ॥५१४॥
अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् ।
मदनजनितोऽनुरागो न विदध्याद्यदि बलाधानम् ॥५१५॥
धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसम्प्राप्त्या ।
शशिना वियुज्यमाना कुमुद्वति क्षीणपुण्यासि ॥५१६॥
विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् ।
न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्ग्याः ॥५१७॥
विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् ।
परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥५१८॥
अथ दीपितरागाङ्गैरपहस्तितलाभदिक्क्रमोपचितैः ।
मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे ॥५१९॥
अवलोकितोऽसि लम्पट किमपि वदन्कर्णसंनिधौ निभृतम् ।
शङ्करसेनाधात्र्या अद्य मया जालमार्गेण ॥५२०॥
मालत्या सह केलिं विदधासि सखी ममेति न विरोधः ।
यत्तु चिरं स्निग्धदृशा पश्यसि तां तत्र मे शङ्का ॥५२१॥
त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन ।
आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी ॥५२२॥
कञ्चुकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्श्वम् ।
साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥५२३॥
परिहासेन गृहीता यद्यंशुकपल्लवे त्वया हीरा ।
आच्छोट्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा ॥५२४॥
विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् ।
नृत्यन्तीं मृगदेवीं विस्फारितलोचनः पश्यन् ॥५२५॥
कारणमत्र न वेद्म्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य ।
वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ॥५२६॥
इति सेर्ष्योपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः ।
प्रणयप्रभवैर्विदिते च्छातोदरि रूढरागत्वे ॥५२७॥
श्रुतिविशयेऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा ।
परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम् ॥५२८॥
अक्लेशोपनतधनः प्रेमप्रह्वो निरर्गलत्यागः ।
भट्टानन्दस्य सुतो निधिभूतोऽभव्यया त्वया त्यक्तः ॥५२९॥
व्यसनोपहतविवेको दैवैकगतिः स्वदारविद्वेषी ।
मामविगणय्य मूढे निर्भर्त्सित एव केशवस्वामी ॥५३०॥
अगणितराजापायोऽविच्छिन्नायः स्वभावतस्त्यागी ।
किमुपेक्षितोऽनुरक्तो वामधिया शौल्किकाध्यक्षः ॥५३१॥
पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य ।
द्रविणवतः प्रभुरातो निराकृतोऽभूतिकामया सोऽपि ॥५३२॥
स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा ।
सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥५३३॥
पुरुषान्तरसंघर्षप्रोत्साहितचित्तवृत्तिरनपेक्षम् ।
वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥५३४॥
चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः ।
उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥५३५॥
चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण ।
पश्यन्ती बिभ्राणामयि रागिणि किं न जिह्रेषि ॥५३६॥
ग्रामोत्पत्तिरशेषा प्रविशन्ती सिंहराजविनियोगात् ।
मन्मथसेनावासं लघयति ते रूपसौभाग्यम् ॥५३७॥
आस्तामपरो लाभो हेडावुकनन्दिसेनतनयेन ।
शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम् ॥५३८॥
पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन ।
कारितमनङ्गदेव्या आभरणं पत्तनस्य सकलस्य ॥५३९॥
आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् ।
हट्टपतिरामसेनप्रसादतो नर्मदा तमुपभुङ्क्ते ॥५४०॥
पुंस्त्वख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी ।
अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थयोगमनपेक्ष्य ॥५४१॥
वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः ।
प्रत्याख्यातः स तथा रविदेवः किङ्करत्वमाकाङ्क्षन् ॥५४२॥
किं कन्दर्पकुटुम्बे जातोऽसावुत वशीकरणयोगम् ।
जानाति कमपि सिद्धं येनाकृष्टासि सर्वभावेन ॥५४३॥
बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता ।
तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम् ॥५४४॥
उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन ।
विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा सार्धम् ॥५४५॥
आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।
एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥५४६॥
नो धनलाभो लाभो लाभः खलु वल्लभेन संसर्गः ।
अक्षिगतादर्थाप्तिर्न भवति मनसः प्रमोदाय ॥५४७॥
गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् ।
न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता ॥५४८॥
लाभः स एव परमः पर्याप्तं तेन तेन तृप्तास्मि ।
विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम् ॥५४९॥
सुरतश्रमवारिकणान्परिमार्ष्टि निजांशुकेन गात्रेषु ।
यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला ॥५५०॥
शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः ।
यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥५५१॥
बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् ।
ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या ॥५५२॥
अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥५५३॥
श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो महत्यरण्ये वा ।
स्वर्लोके नरके वा किं बहुना तेन मे सार्धम् ॥५५४॥
इदमास्तेऽलङ्करणं दुर्जननि गृहाण किं ममैतेन ।
तेनैव भूषिताहं गुणनिधिना भट्टपुत्रेण ॥५५५॥
उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् ।
एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥५५६॥
इति रागान्धः श्रुत्वा चेतसि कुरुते कदा चिदेवमिदम् ।
स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥५५७॥
जननीं जन्मस्थानं बान्धवलोकं वसूनि जीवं च ।
पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥५५८॥
रणशिरसि हते वज्रे वज्रोपमयन्त्रनिर्गतग्राव्णा ।
प्राणान्मुमोच दयिता न मन्त्रविधिना हृता नाम ॥५५९॥
कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः ।
प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम् ॥५६०॥
भास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना ।
तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥५६१॥
ज्वालाकरालहुतभुजि नग्नाचार्यः पपात नरसिंहः ।
तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ॥५६२॥
प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपनताम् ।
अङ्गीचकार मुक्त्वा ञीहल्ला भट्टविष्णुमा मृत्योः ॥५६३॥
देशान्तरादुपेते प्रसादमात्रेण वीक्षिते वनिते ।
पादयुगं तत्यजतुर्न वामदेवस्य समिति निहतस्य ॥५६४॥
भट्टकदम्बकतनये याते वसतिं परेतनाथस्य ।
चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥५६५॥
अस्यामेव नगर्यां द्रविणमदात्कालसञ्चितमशेषम् ।
प्रेम्णाकृष्टा गणिका भट्टात्मजनीलकण्ठाय ॥५६६॥
इयमपि मयि विहितास्था मातृवचःश्रवणकलुषिता क्व गता ।
त्यक्त्वाभरणं सर्वं प्रविजृम्भितमन्युसंवेगा ॥५६७॥
उत्सृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् ।
संतर्पयामि सम्प्रति सर्वस्वेनापि हरिणाक्षीम् ॥५६८॥
गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः ।
संसारग्रहकारणमेका खलु मालती मम हि ॥५६९॥
अमृतकरावयवैरिव घटिता सा दृढतरं परिष्वक्ता ।
चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥५७०॥
आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् ।
विगलितकुचयुगलावृतिरालिङ्गति मालती धन्यम् ॥५७१॥
निर्दयतरोष्ठखण्डनसव्यथहुङ्कारमूर्छितं सुरते ।
अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥५७२॥
स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् ।
आविद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता ॥५७३॥
गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् ।
शिथिलीकृता तु किं चिद्विविधविकारं समुच्छ्वसिति ॥५७४॥
सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः ।
सृष्टा तु तया नियतं विपरीतरतिक्रियागोष्ठी ॥५७५॥
तन्त्रीवाद्यविशेषानुद्दामानन्यजन्मनस्तस्याः ।
कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान् ॥५७६॥
ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः ।
पश्यञ्जहाति कामः रतिमोहनचेष्टितेषु बहुमानम् ॥५७७॥
न ग्राम्यं परिहसितं नाविभ्रमतरलितोऽक्षिविक्षेपः ।
सुरतोद्योगनिरोधो दोहददानं न पुष्पबाणस्य ॥५७८॥
नार्थपरो लपनरसो न पराशयवेदनेऽविचक्षणता ।
नासौष्ठवं प्रसङ्गेनोल्वणगुणकीर्तनेषु भारत्याः ॥५७९॥
नापरपुरुषश्लाघा न त्यागः कालदेशवेशस्य ।
वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः ॥५८०॥
चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् ।
पारावतावगूहनमाचरति सुमध्यमा यथावसरम् ॥५८१॥
तद्वक्रवचनहासव्यवहृतिहृतमानसस्य जायन्ते ।
अनुकूलसुन्दरा अपि भरणीयभराय केवलं दाराः ॥५८२॥
सूचयति पृथक्करणं भ्रातऋणां वक्ति विषमशीलत्वम् ।
विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥५८३॥
अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् ।
पार्श्वनिमग्ना जाया मा यातु विमुच्य कार्मुकं मदनः ॥५८४॥
एवं कृतेऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव ।
इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥५८५॥
गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् ।
नायाते भवति सखी प्रावृड्घनकलुषिते दिशां चक्रे ॥५८६॥
प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा ।
त्वन्मार्गनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥५८७॥
यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् ।
घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥५८८॥
आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः ।
या विषहन्ते दीर्घं प्रियतमविरहानलासङ्गम् ॥५८९॥
मम तु दिनान्तरितेऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् ।
विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम् ॥५९०॥
उत्कण्ठयति भृशं मां समीरणो बकुलकुसुमगन्धाढ्यः ।
प्रच्यावयन्ति धैर्यान्मधुरध्वनितैः कलापभृतः ॥५९१॥
सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् ।
उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ॥५९२॥
स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् ।
न विचारयन्ति महिला अभीष्टतमसङ्गतावुत्काः ॥५९३॥
क्रियतां भूषणशोभा त्वरयति मे मानसं मनोजन्मा ।
रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम् ॥५९४॥
घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय ।
विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥५९५॥
वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बद्धम् ।
पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥५९६॥
दरधौततिलकरचनां गलदम्भोबिन्दुलुलितकेशाग्राम् ।
तिम्यत्तनुलीनावृतिचण्डानिलसलिलपातकण्टकिताम् ॥५९७॥
अविभावितसमविषमप्रस्खलदङ्घ्रिं सहायकरलग्नाम् ।
पुरतोऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ॥५९८॥
अन्यस्मिन्प्रेतपतौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् ।
तत्कालयोग्यपरिजननिवेदितामिति विकल्प्य सह सचिवैः ॥५९९॥
किं प्रेम्णोऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य ।
किं वान्यतः प्रवृत्ता प्रवेशिता वातवर्षेण ॥६००॥
संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् ।
अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥६०१॥
लोकेन हास्यमानां बिभ्राणां वाससी जलक्लिन्ने ।
रूपमदमुत्सृजन्तीं वैलक्ष्यव्रीडितेन नतवदनाम् ॥६०२॥
पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् ।
अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिकां सुकर्माणः ॥६०३॥
इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्यासम् ।
चौरहतका व्रजन्तीं विद्रावितरक्षिणः सखीं मुमुषुः ॥६०४॥
एषा प्रपञ्चरचना यदि भवति वृथा पुनः पुरस्तस्य ।
वणिगिदमुपेत्य वक्ष्यति सहायपरिचोदितो भवतीम् ॥६०५॥
पूर्वादत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् ।
परिचारिकयानीता अन्यानपि मृगयते व्ययस्य कृते ॥६०६॥
यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् ।
तत्सम्पुटके लिखितं शृणु पिण्डनिकां करोमि ते पुरतः ॥६०७॥
एतावन्तं कालं नावष्टभ्यार्थिता त्वमसि ।
रिक्तं भाण्डस्थानं साम्प्रतमिति याचना क्रियते ॥६०८॥
एवंवादिनि तस्मिन्किं चिल्लज्जानता क्षणं स्थित्वा ।
प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥६०९॥
हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन ।
शेषं ततो यदन्यत्तद्दिवसैः संपादयिष्यामि ॥६१०॥
इयमपि कपटग्रथना षण्डसमा चेत्तदीदृगभिधेयम् ।
आशङ्कन्तेऽनिष्टं कातरहृदया हि योषितः प्रायः ॥६११॥
अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा ।
भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥६१२॥
सम्पन्नवाञ्छिताहं बल्युपहारेण पूजयिष्यामि ।
सामग्रीविरहेण तु न वितीर्णा तत्र मे मनसि शूका ॥६१३॥
अस्मिन्व्यर्थीभूते रिक्तीकृतशीर्णवेश्मनो दाहम् ।
उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुपनेयः ॥६१४॥
स्निग्धत्वमलं बुद्ध्वा सहभोजनशयनवसनलिङ्गेन ।
एभिरुपायद्रव्यैर्वान्तविरिक्तस्त्वया कार्यः ॥६१५॥
वार्धुषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा ।
अवधारितेऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥६१६॥
परुषवचोनिर्धारणमायत्यामीहितोपघातीति ।
यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥६१७॥
पृथगासननिर्देशः प्रत्युत्थानादिकेषु शैथिल्यम् ।
सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥६१८॥
तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः ।
वदति प्रियमाभीक्ष्ण्यं बहुप्रलापित्वदूषणाख्यानम् ॥६१९॥
वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः ।
तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥६२०॥
व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने ।
निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे ॥६२१॥
गुह्यस्पर्शनिरोधः स्वभावसंस्था रताभियोगेषु ।
चुम्बति वदनविकूणनमालिङ्गति कठिनगात्रसंकोचः ॥६२२॥
असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु ।
दीर्घरते निर्वेदः स्वपिहीति वचोऽभियोजके भूयः ॥६२३॥
तदशक्तावनुबन्धो वैदग्ध्यविकाशने तथा हासः ।
रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः ॥६२४॥
निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया ।
सरभसमुदीरयन्त्या निशा प्रभाता प्रभातेति ॥६२५॥
उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।
अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेम्नोः ॥६२६॥
यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् ।
स निदानमसंदिग्धं सीतां प्रति दशमुखस्येव ॥६२७॥
यानि हरन्ति मनांसि स्मितवीक्षितजल्पितानि रक्तानाम् ।
तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥६२८॥
विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये ।
इति यत्र मनः स्त्रीणां तत्रापि रते रमन्ति पशुतुल्याः ॥६२९॥
यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् ।
तस्मिन्नुज्झितभावे पशुकर्मणि पशव एव रज्यन्ते ॥६३०॥
अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः ।
अभिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥६३१॥
साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य ।
यं नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥६३२॥
पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् ।
शृण्वन्नपि यः स्वस्थः स्वस्थोऽसौ कालपाशबद्धोऽपि ॥६३३॥
अवगत्याभिप्रायं स्वामिन्याः परिजनोऽपि यं पुरुषम् ।
व्यवहरति तिरस्कुर्वंस्तस्य न मूल्यं वराटिकाः पञ्च ॥६३४॥
तत्त्वातत्त्वसमुत्थव्यवहृतयोर्योऽन्तरं न जानाति ।
स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य ॥६३५॥
क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः ।
अप्राप्तपरिच्छेदतटः प्लवतेऽसौ युवतिसरसि कुमनुष्यः ॥६३६॥
यत्नेन कपटघटिताञ्शृङ्गारज्ञापनार्थमनुभावान् ।
रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति ॥६३७॥
या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः ।
ताभिरपि समीहन्ते बत मन्दाः संगतमजर्यम् ॥६३८॥
अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।
कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवेषु ॥६३९॥
व्यासमुनिनापि गीतं द्वावेव नराधमौ मनो दहतः ।
योऽनाढ्यः कामयते कुप्यति यश्चाप्रभुत्वयुक्तोऽपि ॥६४०॥
क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते ।
किमुतादानैकरसाः शरीरपणवृत्तयो दास्यः ॥६४१॥
अविदितहेयादेयास्तिर्यञ्चोऽपि त्यजन्ति पीतरसम् ।
कुसुमं किमु कार्यविदो वेश्या नरमात्तसर्वस्वम् ॥६४२॥
उत्पादयति सदानो रागं रागात्मको यथाभ्यधिकम् ।
निर्दानोऽपि सदा नो निःसंदेहं तथैव मनुजन्मा ॥६४३॥
यदतीतं तदतीतं भाविनि लाभेऽपि नातिबहुमानः ।
तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम् ॥६४४॥
पीडितमधु मधुजालं तुच्छीभूतं च मन्मथाग्रस्तम् ।
मुञ्चन्ति मदनशेषं क्षुद्राश्च प्रकटरामाश्च ॥६४५॥
एकः क्रीणात्यद्य प्रातो भविता तथापरः क्रेता ।
अन्यवशे क्षणमेकं न विक्रयः शाश्वतोऽस्ति वेश्यानाम् ॥६४६॥
संदर्शितपरमार्थं भ्रूक्षेपकटाक्षदृष्टहसितादि ।
शृण्वन्तु ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम् ॥६४७॥
यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धेऽपि ।
का चिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः ॥६४८॥
तेनार्थेनोपकृतं तयापि तस्य स्वदेहदानेन ।
तच्चातीतं सम्प्रति निरर्थकः शुष्कशृङ्गारः ॥६४९॥
अवधीरणा रसायनमपमानो भवति यस्य परितुष्ट्यै ।
योग्योऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलकुटानाम् ॥६५०॥
दीपज्वालाललने व्रजतः खलु निर्वृतिं तयोस्त्वियान्भेदः ।
प्रथमा स्नेहेन विना तथापरा स्नेहयोगेन ॥६५१॥
धर्मः कामादभिनवगुणवन्निःस्वस्य मदनरोगवतः ।
अर्थोऽर्थवतोऽभिगमात्कामः समरतनरोपभोगेन ॥६५२॥
यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः ।
स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे ॥६५३॥
कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।
दारिद्र्यहतं यौवनमबुधानां केवलं विपदे ॥६५४॥
व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहृता ।
क्षुद्रा मधुकरिकाब्जे न तु गणिका चिन्तितस्वार्था ॥६५५॥
यासां कार्यापेक्षा सकटाक्षनिरीक्षणेऽपि वेश्यानाम् ।
दर्शनमात्रक्षुभितैर्वञ्च्यन्ते ताः कथं पुरुषैः ॥६५६॥
क्लेशाय दुर्गतानां मानस्तुतिगात्रभङ्गविन्यासम् ।
गणिकाभिनयचतुष्टयमाकृष्ट्यै स्वापतेयपुष्टानाम् ॥६५७॥
किं धक्ष्यति भूयोऽपि ज्वलनस्तं तादृशं कुलाङ्गारम् ।
यो दह्यतेऽविरामं विरक्तदासीतिरस्कारैः ॥६५८॥
गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् ।
पूत्कृतमिदमुद्भुजया न मालती कामसत्त्रदानपरा ॥६५९॥
इति चोदितगृहचेटीनिगदितकटुकाक्षरान्यकृतलक्ष्याः ।
आकर्णयतो वाचो दैवोपहतस्य तस्य मर्मभिदः ॥६६०॥
एवमभिधीयमानो नो बुध्यति यदि पशुर्नराकारः ।
तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥६६१॥
प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना ।
मातृवचोतिक्रमणं न समर्था संविधातुमहम् ॥६६२॥
अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि ।
पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥६६३॥
निर्वासिते तु तस्मिन्यः कामी पूर्वमुज्झितो भुक्त्वा ।
तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने ॥६६४॥
उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन ।
वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥६६५॥
इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या ।
मत्स्कन्धार्पितपाणिर्बभ्राम स यत्र जीविताधीशः ॥६६६॥
सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा ।
वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥६६७॥
रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये ।
अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने ॥६६८॥
मयि जाताधिकरागो बलवति मदने सहायसामग्र्या ।
कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥६६९॥
प्रेङ्खोलनवितरणयुक्त्या विध्यन्पार्श्वयोर्नखैर्धूर्तः ।
चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमां समारूढाम् ॥६७०॥
स्पृहणीयोऽयमशोकः स्पृष्टो यद्वल्लभेन हस्तेन ।
अस्मदवतंसकार्थं नूतनदलपल्लवान्विचारयता ॥६७१॥
अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना ।
अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम् ॥६७२॥
उत्थापय मानरसे दयितं चरणाग्रनिपतितं तूर्णम् ।
अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥६७३॥
तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना ।
यामीति निष्प्रकम्पं विनिःसृता यस्य माधवे वाणी ॥६७४॥
आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः ।
सुन्दरि जीवितसारो रतिभोगसुखामृतास्वादः ॥६७५॥
रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् ।
तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥६७६॥
आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् ।
नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥६७७॥
धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च ।
धिक्तद्द्वयमपि मन्मथसामर्थ्यविकासितं विना सुरतम् ॥६७८॥
जनितोऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढोऽपि ।
अवगतमधुना सख्यो न वसन्तमतीत्य वर्तते मानः ॥६७९॥
वर्षशतस्य स सारः काललवः प्रथममेलकस्थानम् ।
सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी ॥६८०॥
किं निर्मितोऽसि धात्रा नवोऽपरः किमु वसन्तगुण एषः ।
कुसुमशरपूर्णतूणः किमुताभवदन्य एव कन्दर्पः ॥६८१॥
नो पश्यसि यदि ककुभः प्रचुरोज्ज्वलसुरभिकुसुमरमणीयाः ।
परभृतकूजितमिश्रान्न शृणोषि यदि द्विरेफझङ्कारान् ॥६८२॥
गन्धं यदि नो लभसे वासितदिग्व्योम सुमनसां हृद्यम् ।
अनुभवसि यदि स्पर्शं नो शीतलदाक्षिणात्यपवनस्य ॥६८३॥
रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः ।
नार्हसि ततोऽपि मुक्त्वा निजाश्रयं गन्तुमन्यतो नितराम् ॥६८४॥
अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः ।
दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥६८५॥
पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा ।
उच्चिक्षेप सहासं हासितसंनिहितपरिवारः ॥६८६॥
संसक्तार्द्रावरणं जघनं नः पश्यतस्तदा तस्य ।
प्रथमाकाङ्क्षाकूतं भेजे सम्भोगशृङ्गारः ॥६८७॥
कालप्रदेशवेशव्यापारस्थितिविशेषघटनाभिः ।
चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥६८८॥
सादरमर्पयतोऽब्जं गोत्रस्खलनापराधिनस्तस्य ।
सख्यः स्मरामि सहसा विलक्षतां क्लिष्टहसितस्य ॥६८९॥
प्रत्यग्रनखव्रणिते स्तनान्तरे क्षिपति लोचने स्पृहया ।
प्रेयसि ह्रीताच्छादनमकरवमहमब्जिनीपत्रम् ॥६९०॥
क्षिप्त्वातर्कितमम्भो गर्भितनलिनीपलाशपुटमारात् ।
आहतया यद्विकृतं स्वस्थधिया तन्न शक्यते कर्तुम् ॥६९१॥
सुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् ।
गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥६९२॥
नीविविमोचनबन्धौ मुहुर्मुहुः केशपाशविश्लेषः ।
स्वाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥६९३॥
साकाङ्क्षितं क्षिपन्त्यास्तरलायतलोचने मुहुः काम्ये ।
उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णगिरः ॥६९४॥
एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्च तथा ।
व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥६९५॥
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शण्ठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥६९६॥
येन तदा मामूचे परिजनमुत्सार्य विवृतनटमन्युः ।
दर्शितहितस्वरूपः परपीडाकरणपण्डितः प्रखलः ॥६९७॥
अविदितगुणान्तराणां को दोषः प्रान्तदेशवासानाम् ।
स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥६९८॥
क्व महीतलरम्भा त्वं न्यक्कृतचन्द्रप्रभा स्वदेहरुचा ।
Cइत्रलता क्व वराकी नीचैरुपसेविता वोटा ॥६९९॥
यस्यार्थे न विगणिताः प्रह्वात्मानो महाधनाः कुलजाः ।
सोऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन ॥७००॥
तामेव समाचरणां सदसद्भावप्रवर्तितां निपुणैः ।
विन्दन्ति तत्र कुशलाः स्नेहविरूक्षप्रभेदेन ॥७०१॥
तव तु विरूढप्रेम्णस्तत्कर्मविवेचनं मनोवृत्तिः ।
नारुहतीति मयैवं निवेदितं पारिचित्येन ॥७०२॥
इति दुर्जनाहिनिःसृतवाग्विषदूषितसमस्तवपुषो मे ।
ईर्ष्यारुजः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥७०३॥
लघुहृदयतया यस्माद्दुर्भाषितवज्रपातविहतानाम् ।
वक्तृविशेषवितर्को न स्पृशति प्रायशो मनः स्त्रीणाम् ॥७०४॥
प्रियमपि वदन्दुरात्मा क्षिपति विपत्सागरे दुरुत्तरे ।
आसाद्य प्राणभृतो मृतये परिलेढि जिह्वया खड्गः ॥७०५॥
हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तल्लीनम् ।
सरला दुराशयानामुपघातं फलत एव विन्दन्ति ॥७०६॥
परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् ।
अन्तर्मना असाधुर्न गणयति तदायुषो मध्ये ॥७०७॥
दिवसान्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् ।
ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥७०८॥
विकसितवदनः प्रखलः प्रोत्फुल्लविलोचनो यथा भ्रमति ।
मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः ॥७०९॥
शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् ।
अभ्यस्तलक्षवेधो निघ्नन्न परिश्रमं व्रजति ॥७१०॥
अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।
नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥७११॥
सावरणं व्रजतोऽन्यां कौतुकदृष्ट्या प्रसङ्गतो दयितान् ।
बुद्ध्वापि विदग्धधियो वर्तन्ते नाट्यधर्मेण ॥७१२॥
सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् ।
अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति ॥७१३॥
स्वच्छन्दं पिबतु रसं भ्रान्त्वा भ्रान्त्वा वनानि कुसुमेषु ।
अनुभूतगुणविशेषः पुनरेष्यति मालतीं मधुपः ॥७१४॥
मालत्या गुणवत्तां सम्यग्नो वेत्ति मधुकरस्तावत् ।
अनुभवमेति न यावत्सुमनोन्तरसंगमास्वादे ॥७१५॥
कोमलमानकदर्थां भजमानो भजति दीप्ततामधिकाम् ।
संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥७१६॥
यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः ।
काचमणिः स खलु यथा परिणामे खण्डखण्डमुपयाति ॥७१७॥
वेतनलोभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः ।
विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ॥७१८॥
मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्ज्ञेयम् ।
तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ॥७१९॥
यातेऽपि नयनमार्गं प्रेयसि यस्याः स्मृतिर्व्यलीकेषु ।
मन्ये तां प्रति नियतं कुण्ठितशरपञ्चकः मदनः ॥७२०॥
जीव्यत एव कथं चिद्धिग्वृत्तिमिमां महद्भिरवगीताम् ।
विजहाति यन्न गणिका तद्वाञ्छितरमणलाभलोभेन ॥७२१॥
कण्टकिनः कटुकरसान्करीरखदिरादिविटपतरुगुल्मान् ।
उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥७२२॥
का श्रीरप्रणयिवशा का विलसितयो मनोभवविहीनाः ।
को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥७२३॥
स्वाच्छन्द्यफलं बाल्यं तारुण्यं रुचितसुरतभोगफलम् ।
स्थविरत्वमुपशमफलं परहितसम्पादनं च जन्मफलम् ॥७२४॥
अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन ।
यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः ॥७२५॥
अधुनानुतापपावकमध्यगता पच्यमानसर्वाङ्गी ।
निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्वासमात्रेण ॥७२६॥
स्थानेषु येषु युष्मत्संगतया क्रीडितं चिरं धृत्या ।
तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥७२७॥
अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसंचारा ।
दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः ॥७२८॥
यदि नामोदरभरणप्राप्त्यै कुरुतेऽन्यपुष्पसंश्लेषम् ।
तदपि न पुष्टिर्भृङ्ग्या अपिबन्त्या आरविन्दमकरन्दम् ॥७२९॥
आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः ।
व्यसनार्णवे पतन्ती न वारिता परिजनेनास्मि ॥७३०॥
किं वा बहुभिः कथितैः सम्प्रति नियमे तु नियमिता बुद्धिः ।
स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यकार्येषु ॥७३१॥
इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्याङ्गम् ।
मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥७३२॥
प्रादुर्भूतरिरंसं क्षणे क्षणे जत्रुदेशगतदृष्टिम् ।
पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम् ॥७३३॥
स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् ।
प्रक्षिप्याकृश्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम् ॥७३४॥
हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य ।
भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मत्स्यम् ॥७३५॥
शृणु सुश्रोणि यथास्मिन्कलशेश्वरपादमूलमञ्जर्या ।
प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥७३६॥
आसीच्छ्रीसिंहभटो नाम्ना नृपतिर्महीयसां प्रष्ठः ।
तस्यात्मजोऽधितस्थौ निवेशनं देवराष्ट्रसंबद्धम् ॥७३७॥
स कदा चिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः ।
अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥७३८॥
मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः ।
अल्पाच्छगात्ररागो घनकुङ्कुमलिप्तकर्णकेशाग्रः ॥७३९॥
सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः ।
श्रवणनिवेशितकुण्डलटीटिभकप्रायकन्धराभरणः ॥७४०॥
केयूरस्थानगतस्वर्णावृतमन्त्रगर्भजतुगुडकः ।
मणिबन्धनविन्यस्तप्रचलाङ्कुरजातरूपमणिमालः ॥७४१॥
धृतवेत्रदण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितम्बः ।
मृदुतरपटिकावरणः शब्दोल्बणचुर्चुराङ्कचरणत्रः ॥७४२॥
ङम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः ।
प्राप्स्यति सापि दुराशावर्षत्रितयेन यन्मया प्राप्तम् ॥७४३॥
दर्शयति दिशः फलिता अमृतगभस्तिं करेऽवतारयति ।
षुरदेवि अन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन ॥७४४॥
त्वामनुयान्तं सम्प्रति पश्यामि कुरङ्गि वसुषेणम् ।
सुनिरूपिता भविष्यसि विषमा गुडजिह्विका तस्य ॥७४५॥
चर्वयति जलं योऽसौ हरिणि हरो धूर्तताभिमानेन ।
लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते ॥७४६॥
गृह्णासि यत्पटान्ते मम पश्यत एव नन्द मदिराख्याम् ।
अत आवयोरवश्यं मा वक्ष्यसि नोक्तमन्तरं भवति ॥७४७॥
योऽयं गृहीतबृसिकः कुशकर्णो विधृतदण्डकाषायः ।
लोकस्पर्शाशङ्की कृतापसारो विलोकयन्पार्श्वौ ॥७४८॥
कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवश्रद्धः ।
हरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥७४९॥
स्त्रैणं पश्यति युक्त्या साकाङ्क्षं वर्जितान्यजनदृष्टिः ।
कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥७५०॥
पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् ।
ब्रूते किं चित्सस्पृहमभियुक्तो भवति कीलितध्वानः ॥७५१॥
न जहाति समासन्नं नोत्सहते स्पर्शगोचरे स्थातुम् ।
एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च ॥७५२॥
तेऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु ।
अधुनाचार्यानी त्वं भाशुद्धाचार्यसम्बन्धात् ॥७५३॥
भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् ।
ऌओलिकदास न यावन्नरदेवीपाशिकां विशसि ॥७५४॥
एवंप्रकारवाक्यप्रसक्तविटचेटिकासमाकीर्णम् ।
सेवाचतुरपुरःसरविजनीकृतवर्त्म देवकुलम् ॥७५५॥
सम्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके ।
त्वरितनियोगिस्थापितमासनमध्यास्त समरभटः ॥७५६॥
अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः ।
श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः ॥७५७॥
विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः ।
पृष्ठत आत्तकृपाणैः शिरोभिरक्षैश्च विश्वस्तैः ॥७५८॥
ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे ।
ईषत्स्पृष्टं कुर्वन्मन्दं खटकामुखेन वामेन ॥७५९॥
पार्श्वावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः ।
पप्रच्छ कुशलवार्तां स वणिग्जननर्तकप्रभृतीन् ॥७६०॥
अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरः ।
अभितुष्टाव तमित्थं प्रसन्नगम्बीरया वाचा ॥७६१॥
जय देव परबलान्तक गुरुचरणाराधनैककृतचित्त ।
परवनिताजघनासन दारिद्र्यतमःप्रचण्डकरजाल ॥७६२॥
रणधीरवंशभूषण गुरुवसुधादेवपूजनप्रह्व ।
शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न ॥७६३॥
ईदृक्प्रतापदहनो भावत्को व्याप्तगगनदिक्चक्रः ।
दृष्टो जलायमानो रिपुवनितातिलकशोभासु ॥७६४॥
एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥७६५॥
श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तसत्त्ररतिः ।
राज्यस्थितिं न मुञ्चति हृतलक्ष्मीकोऽपि तव विपक्षगणः ॥७६६॥
ददतो वाञ्छितमर्थं सदानुरक्तस्य तव गृहं त्यक्त्वा ।
स्त्रीचापलेन कीर्तिर्नग्नासक्ता गता ककुभः ॥७६७॥
भवतः भवतो धैर्यं तेन हि भिन्नोऽन्धकः प्रणतः ।
मुक्तास्त्वया तु बहवो रिपवोऽपि प्रेक्षकाः समरे ॥७६८॥
अटता जगतीमखिलामिदमाश्चर्यं मया दृष्टम् ।
धनदोऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम् ॥७६९॥
इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोशस्य ॥७७०॥
अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः ।
ललनालोचनकुवलयदलत्विषा शबलितस्यापि ॥७७१॥
हृदयेषु कामिनीनामेकोऽनेकेषु वससि येन त्वम् ।
जनक कुसुमास्त्रपाणेः पुरुषोत्तम तेन विश्वरूपोऽसि ॥७७२॥
किं वहसि वृथा गर्वं प्रियोऽहमिति योषितां नराधीश ।
काङ्क्षन्ति स्म मुरारिं षोडशगोपीसहस्राणि ॥७७३॥
ब्राह्मण्येन ययाचे मखसमये यः Bअलिं हृषीकेशः ।
न स भवति समो भवता दानैकनिषण्णहृदयेन ॥७७४॥
भूमिभृतामुपरिस्थित उन्नत्या सकलजीवलोकस्य ।
तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम् ॥७७५॥
बहुमार्गो भङ्गयुतः कुसृतिपरो गोत्रभेदकरणपटुः ।
ङङ्गाजलप्रवाहः पुण्यदिशा केवलं तव समानः ॥७७६॥
दुर्व्यवहारोत्पत्तिर्मौर्ख्यप्रसवोऽविवेकितावसतिः ।
एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥७७७॥
सुगतोऽपि नाजिविमुखो वृषध्वजोऽपि न विषादितायुक्तः ।
उद्यतशस्त्रोऽपि रिपौ कथमसि सन्नासिको जातः ॥७७८॥
सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् ।
नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥७७९॥
प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः ।
जघनचपला तथार्या स पिङ्गलस्ते कथं तुल्यः ॥७८०॥
यस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः ।
भवसि भवसार न त्वं तेनाद्वयवादिनासदृशः ॥७८१॥
तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः ।
परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन ॥७८२॥
निर्व्याजस्तवनोऽपि त्यक्ताक्षेपोऽपि निरुपमानोऽपि ।
सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे ॥७८३॥
अन्यैव वर्णनैषा भवत्सु लोकोत्तरा स्थिता कापि ।
वामो यथैव शत्रुषु मित्रेषु तथैव वामोऽसि ॥७८४॥
पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि ।
प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषलस्त्वम् ॥७८५॥
दैन्यमिदं यच्छ्लाघा क्रियते तव रक्षसापि न समस्य ।
न स हठमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम् ॥७८६॥
रामणिकाचाटुपदस्तवनं यल्लाभहेतुरस्माकम् ।
तत्पतति ते स्वरूपे यामि नमः सन्तु सौख्यानि ॥७८७॥
श्रुत्वानन्तरमवदद्बन्दिनमभिनन्द्य साधुवादेन ।
आस्स्व किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥७८८॥
पुनरपि पठ तद्युगलं गीतिकयोर्यत्त्वया पुरा पठितम् ।
कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकावासे ॥७८९॥
त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे ।
अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥७९०॥
एका खण्डनकुपिता विरसान्या प्रणयभङ्गवैलक्ष्यात् ।
का चिन्निकटतरासनमप्राप्य बिभर्ति हृदयनिर्वेदम् ॥७९१॥
अन्या कलहान्तरिता नवपरिणयलज्जयापरा विहता ।
रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥७९२॥
अभ्युपगमावबोधकमस्तकचलनं विधाय विकृतभ्रूः ।
नृत्ताचार्यमवादीदेतस्मिन्किं सुसंगीतम् ॥७९३॥
स उवाच ततो वणिजो नेतारो यत्र यत्र पात्राणि ।
शाठ्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाट्ये ॥७९४॥
का चिद्बलिनाक्रान्ता का चिन्न जहाति कामिनं रुचिरम् ।
अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥७९५॥
नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् ।
शूलापालः कथयति लब्धोत्कोचो रजस्वलामपराम् ॥७९६॥
रङ्गगतापि क्षुद्रा शृणोति यदि परिचितं गृहायातम् ।
उद्दिश्य वारिकार्यं व्रजति ततः प्रकृतमुत्सृज्य ॥७९७॥
आ तारुण्योद्भेदात्कान्ते दृष्टिर्ययाभ्यस्ता ।
सामाजिकमध्यस्था सा कथमन्यासु याति परभागम् ॥७९८॥
चेतोवशिता सत्त्वं सत्त्वे सति चारुता प्रयोगस्य ।
न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम् ॥७९९॥
वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदशलोकम् ।
आश्रितवन्तोऽगत्या तीर्थस्थानोपरोधेन ॥८००॥
इह तु कदा चित्किं चिद्वृत्तिनिरोधाभिशङ्कया निरुत्साहाः ।
रत्नावल्यामेता विदधति करपादविक्षेपम् ॥८०१॥
वत्सेशभूमिकास्या इयमनुकुरुते नरेश्वरवयस्यम् ।
वासवदत्ताचरितप्रयोगमेषा विडम्बयति ॥८०२॥
उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन ।
अनया प्रसिद्धिराप्ता सिंहलराजात्मजानुकृतौ ॥८०३॥
विविधस्थानकरचनां परिक्रमं गात्रवलनलालित्यम् ।
काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥८०४॥
सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् ।
मिश्रामिश्रे वाद्ये लयाच्युतिं वर्णयन्ति मञ्जर्याः ॥८०५॥
एषाभिधानकीर्तननाशितसशरीरकुसुमशरबोधा ।
सहसोद्भिन्नमनोभवभावदृशा सिन्दुवारविवरेण ॥८०६॥
पश्यन्ती वत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् ।
साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥८०७॥
वत्सपतिमालिखन्ती कामावस्थां क्रमेण भजमाना ।
वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम् ॥८०८॥
सदृशेऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् ।
दर्शयति निरभिकाङ्क्षितमुद्बन्धनगोचरापन्ना ॥८०९॥
तस्मिन्निर्दिशतीत्थं मञ्जरिकां साभिलाषमवलोक्य ।
पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन ॥८१०॥
बुद्ध्वाथ तस्य भावं प्रसारयन्युवतिसंकथाकेलिम् ।
न्यक्कुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ॥८११॥
दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः ।
तत्खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु ॥८१२॥
स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदा चिदपि ।
पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम् ॥८१३॥
यदि वेद्मि तस्य वसतिं सामर्थ्यं यदि भवेत्ततोऽभ्यधिकम् ।
तद्गत्वा दग्धविधिं लगुडैः संचूर्णयिष्यामि ॥८१४॥
वपुरिदमनुपममीदृग्यदि विहितं तव कृशाङ्गि हतधात्रा ।
अनुरूपरमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥८१५॥
शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियः प्रणाशो वा ।
स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम् ॥८१६॥
केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटुकाः ।
न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥८१७॥
कुत आगतासि कस्मिन्वेलामियतीं स्थिता किमर्थमिति ।
पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम् ॥८१८॥
यदि भवति दैवयोगाच्चक्षुर्विषये समुज्ज्वलस्तरुणः ।
तत्रात्मानं क्षपयति जायां च रटन्गृहस्वामी ॥८१९॥
सविवादे परलोके जनापवादेऽपि जगति बहुचित्रे ।
दैवाधीने प्रलये न विदग्धा हारयन्ति तारुण्यम् ॥८२०॥
दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् ।
तुङ्गमपि पतितकल्पं स्तनशालिनि तव पयोधरद्वन्द्वम् ॥८२१॥
पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् ।
तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥८२२॥
सहसा संकटवर्त्मन्यवितर्कितसम्मुखागतेन विशा ।
अभिलषितेनोद्घृष्टकमनल्पशुभकर्मणा लभ्यम् ॥८२३॥
प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैर्गदितः ।
तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंभोगात् ॥८२४॥
अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥८२५॥
किं प्रतिकूला ग्रहगतिरुत परिणतमन्यजन्मदुश्चरितम् ।
स्वानुष्ठानाभ्यसनं किं वा तस्यात्मयोनिहतकस्य ॥८२६॥
येन तपस्वी स युवा स्तौति समीरं त्वदङ्गसंस्पृष्टम् ।
त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदाश्रितां नमति ॥८२७॥
ध्यायति युष्मद्रूपं त्वन्नामकवर्णमालिकां जपति ।
एकाग्रीकृतचेतास्त्वत्संगतसौख्यसिद्धिमभिकाङ्क्षन् ॥८२८॥
उत्सृष्टसकलकार्यस्तिर्यग्ग्रीवं विलोकयन्भवतीम् ।
कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥८२९॥
दृष्टोऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्पृहया ।
संदेश एष दत्तः प्राभृतमेतत्तव प्रहितम् ॥८३०॥
शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् ।
इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥८३१॥
किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्य ।
अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च ॥८३२॥
कुलपतनं जनगर्हां नरकगतिं प्राणितव्यसंदेहम् ।
अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥८३३॥
स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् ।
यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ॥८३४॥
दृष्टं यद्द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः ।
इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥८३५॥
सापि च्छिन्ना च्छोटनगृहीतमुक्ता विलोकयन्त्याशाः ।
विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्या ॥८३६॥
नवचारित्रभ्रंशात्सुरचितकुलटोत्तरेषु नो निपुणा ।
पृष्टा क्व गतासि त्वं न क्व चिदिति सम्भ्रमाद्ब्रूते ॥८३७॥
एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः ।
त्वं च ग्रहेण लग्ना कार्यविमूढात्र तिष्ठामि ॥८३८॥
इति दोलागतहृदया स्थिरीकृताभ्यस्तकर्मणा दूत्या ।
दृष्टेति शङ्कमाना पदे पदे चलति पर्णेऽपि ॥८३९॥
सर्वत्र विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे ।
प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा ॥८४०॥
भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् ।
जनयन्ती लोलांशुकदृष्टादृष्टांसकुचनाभिः ॥८४१॥
नीवीश्लथनारम्भं निरुन्धती न न न यामि यामीति ।
निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥८४२॥
नयतीवान्तर्विलयं ग्रसमाना सर्वगात्राणि ।
यं श्लिष्यतेऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥८४३॥
न कृतं तव रहसि पुरो बाष्पावृतकण्ठकुण्ठया वाचा ।
गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥८४४॥
उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् ।
संवलितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ॥८४५॥
आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने ।
स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥८४६॥
न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् ।
दृष्टादृष्टभ्रष्टा क्व यामि किं वा करोमि दुर्जाता ॥८४७॥
अवगुण्ठनविनयरतिं स्वैरालपनं सुमन्दसंचारम् ।
सम्प्रति मम पापायाः करपिहितमुखा हसन्ति भूमिज्ञाः ॥८४८॥
यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् ।
ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः ॥८४९॥
धिग्वादान्परिजनतः सहमाना मन्युरोधनतवदना ।
तिष्ठामि निरभिमाना स्वविनिर्मितदोषदौर्बल्यात् ॥८५०॥
सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् ।
हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥८५१॥
आसन्न उपविशन्तीं मन्दाक्षान्मां निषेद्धुमसमर्थाः ।
अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः ॥८५२॥
प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् ।
अस्मासु दृशं मग्नां प्रेमस्निग्धामनुद्धरता ॥८५३॥
परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः ।
कृकलासतुल्यरागा भवन्ति युष्मद्विधा एव ॥८५४॥
अनभीष्टव्यवहारप्रभवशुचा पीडिताक्षरा इत्थम् ।
सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः ॥८५५॥
परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य ।
वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणतुल्याः ॥८५६॥
उपनमति रतिमहोत्सव आराधितदेवताविशेषाणाम् ।
वचनमपि प्रेमार्द्रं स्वैरिण्याः श्रवणमेति पुण्यवताम् ॥८५७॥
का गणना विषयरते पुंसि वराके पराङ्गना स्पृहया ।
व्याजेन वीक्षमाणा ध्यानधियां स्पृशति मज्जानम् ॥८५८॥
शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः ।
परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥८५९॥
अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः ।
येन चकारासक्तिं गोविन्दो गोपदारेषु ॥८६०॥
त्रैलोक्यगता वेश्याः स्वाधीना यातुधाननाथस्य ।
तदपि जहार कलत्रं दशरथतनयस्य रामस्य ॥८६१॥
अथ मञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा ।
आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितं वाक्यम् ॥८६२॥
घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः ।
ग्रामोषितोऽविदग्धो निन्दति गणिकां भवद्विधोऽवश्यम् ॥८६३॥
नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् ।
नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम् ॥८६४॥
स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् ।
सुरतोपक्रम ईदृक्प्रायो ग्रामीणतरुणमिथुनानाम् ॥८६५॥
बहलोशीरविलिप्तस्थितजूटककाणमल्लिकामाल्यः ।
पामरनार्या दृष्टः स्मरोऽहमिति मन्यते विटो ग्राम्यः ॥८६६॥
गृहकर्मकृतायासप्रस्विन्नां सलिलकार्यनिर्याताम् ।
उपपतिरुपैति हर्षं निशागमे पामरीं प्राप्य ॥८६७॥
कूपावतारितघटाया नार्याः काष्ठनिहितचरणायाः ।
वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः ॥८६८॥
लग्नोऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् ।
अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ॥८६९॥
उच्चेतुं कर्पासं प्रविष्टया गहनवाटिकां शून्याम् ।
खङ्कारितेन संज्ञा कृता तया त्वं तु वेत्सि नो मूर्खः ॥८७०॥
आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः ।
आवृत्त्या भ्रमति पुरो जातः खलु शालिखण्डने विघ्नः ॥८७१॥
त्वां विल्वकं क्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् ।
गृहकर्तव्यं त्यक्त्वा सापश्यद्द्वाररन्ध्रेण ॥८७२॥
त्वयि मार्गनिकटवर्तिन्यविवेचितखेदया तया सुभग ।
प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥८७३॥
इति चतुरदूतिकोदितवर्धितसौभाग्यगर्वपूर्णस्य ।
ऊर्मिसहस्रोल्ललितं भवति मनो ग्रामषिङ्गस्य ॥८७४॥
विनिवार्य तं प्रवर्तितवाक्यविकासं नतोत्तमाङ्गेन ।
श्रीसिंहभटस्य सुतं समुवाच वचोऽथ नर्तकाचार्यः ॥८७५॥
नायकभूमौ भरतः कुशीलवाः कोहलादयो मुनयः ।
अप्सरसः स्त्रीनाट्ये गान्धर्वः कमलजन्मनस्तनयः ॥८७६॥
सुषिरस्वरप्रयोगप्रतिपादनपण्डितः मतङ्गमुनिः ।
यदि रञ्जयन्ति हृदयं भवतो भूमिस्पृशां कुतः शक्तिः ॥८७७॥
अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनां भवति ।
आश्रितनर्तकवृत्तेर्विशेषतो विजितरङ्गस्य ॥८७८॥
विज्ञापयाम्यतस्त्वां निर्मितनाट्ये प्रजासृजा सदृशम् ।
अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः ॥८७९॥
इति कथयन्नरभर्तुः पुत्रेण स चोदितो भ्रुवोन्नतया ।
रचिते सकलातोद्ये नियोजयामास सूत्रधृतम् ॥८८०॥
वांशिकदत्तस्थानक उद्ग्राहितभिन्नपञ्चमे सम्यक् ।
प्रावेशिक्या ध्रुवया द्विपदीग्रहणान्तरेऽविशत्सूत्री ॥८८१॥
उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् ।
कविनैपुणवत्सेश्वरचरितस्वविधेयदाक्ष्यसामग्र्या ॥८८२॥
अष्टकलापरिमाणां ध्रुवां परिक्रम्य ताललययुक्ताम् ।
आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम् ॥८८३॥
सूचितपात्रागमनः किं चिद्दत्त्वा पदानि ललितानि ।
निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन ॥८८४॥
आश्रित्य कथोद्घातं प्रविवेश ततः सविस्मयोऽमात्यः ।
दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च ॥८८५॥
प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् ।
निर्दिश्य वत्सनाथं समनन्तरकार्यसिद्धये निरगात् ॥८८६॥
अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन ।
अवलोकयन्प्रमोदं प्रमुदितचेताः स्वसौख्यसम्पत्त्या ॥८८७॥
विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् ।
नृत्यति पौरजनौघे प्रोवाच वयस्य पश्य पश्येति ॥८८८॥
तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिपरिचेष्टम् ।
अगणितवाच्यावाच्यं क्रीडति जनता प्रवृद्धहर्षरसा ॥८८९॥
पिष्टातकपिञ्जरितं रचितोल्बणविविधकुसुमनिर्यूहम् ।
गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपदगीतम् ॥८९०॥
तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् ।
मुहुरपि जातस्खलनं संदर्शितदार्ढ्यसौष्ठवं स्थविरम् ॥८९१॥
अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः ।
इति गायन्ती रभसादालिङ्गति मदवशात्तरुणी ॥८९२॥
क्रीडन्त्याशयरहितं शृङ्गकसलिलेन ताडितस्तरुणः ।
सीमन्तिन्या गणयति दुष्टात्मा सुभगमात्मानम् ॥८९३॥
भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् ।
अश्लीलोक्तिजलौघे निर्याते केन वार्यते प्रसरः ॥८९४॥
तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् ।
आर्यानार्यावगमं वदनावृतिजालिका कुरुते ॥८९५॥
अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् ।
वासवदत्ताप्रहिते नृत्यन्त्यौ विविशतुश्चेट्यौ ॥८९६॥
दर्शितसरोजवर्तनमात्राभिनये शरेऽभिनेतव्ये ।
विदधाने वीरदृशावायुधमात्रं समाश्रित्य ॥८९७॥
तद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः ।
निजगाद निर्भरमहो क्रीडितमनयोर्विलासिन्योः ॥८९८॥
करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानोऽपि ।
स्तनमण्डले स्थितोऽहं त्वं पुनराकृष्य कुत्र चित्क्षिप्तः ॥८९९॥
अधुनान्तरयसि मामिति कोपादिव वारवाणमभिरामम् ।
बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः ॥९००॥
चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाघ्यम् ।
अधृत पतन्निर्यूहां न त्वेषा मदनिका वेणीम् ॥९०१॥
स्तनभारावनतस्य प्रतनोर्मध्यस्य नास्ति तेऽपेक्षा ।
इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः ॥९०२॥
वहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा ।
कलयति तं तूललघुं जयति मनोजन्मनो महिमा ॥९०३॥
ऊदयनसमनुज्ञातो नर्नर्ति वसन्तकोऽपि मुदितात्मा ।
हास्यत्रपाभिरामं चर्चरितालेन तन्मध्ये ॥९०४॥
धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् ।
प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य ॥९०५॥
आदिशति देव देवीत्यर्धोक्ते ते सलज्जमन्योन्यम् ।
अवलोक्य मुखं न हि न हि विज्ञापयति प्रणम्य विनयेन ॥९०६॥
मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् ।
पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥९०७॥
प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् ।
भावेन भवान्पूज्यो लोकस्थित्या तु कुसुमशरपाणिः ॥९०८॥
इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा ।
ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥९०९॥
अपनीततिरस्करिणी ततोऽभवन्नृपसुता समं चेट्या ।
अविदितरत्नावल्या पूजोचितवस्तुहस्तयानुगता ॥९१०॥
अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा ।
काञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥९११॥
प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि ।
यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य ॥९१२॥
उपगम्य ततश्चेटी तामवदत्त्वं किमर्थमायाता ।
मेधाविनीं विमुच्य व्रज तस्मिन्मा विलम्बस्व ॥९१३॥
विहिते देव्यादेशे मनसीदं सन्निधाय सा तस्थौ ।
विहगी सुसङ्गताया हस्ते निहिता मनोभवसपर्याम् ॥९१४॥
अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन ।
तातान्तःपुरिकाभिर्यथार्च्यते किं तथेह नो वेति ॥९१५॥
पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् ।
समुपेत्य वत्सराजं जगाद सा जयतु देव इति ॥९१६॥
परिभुक्तमपि नवत्वं शृङ्गारं मदनपर्वणा नीतम् ।
भजमानो भजमानां स्वागतवचसाभिनन्द्य तामूचे ॥९१७॥
शर्वविलोचनपावकदाहाभ्यधिकां मनोभवो मन्ये ।
प्राप्स्यति तव करसङ्गतिसुखविरहसमुत्थितां पीडाम् ॥९१८॥
अथ मन्मथमभ्यर्च्य क्षितिनाथं तदनु समधिकं तस्याम् ।
परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम् ॥९१९॥
शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ ।
तारमधुरस्फुटार्थं नग्नाचार्यः पपाठ नेपथ्ये ॥९२०॥
नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव ।
सायन्तन आस्थाने क्षितिपतयस्तस्थुरुदयनं द्रष्टुम् ॥९२१॥
उच्चारितेऽथ नाम्नि त्रिदशमतौ तत्क्षणं व्यपेतायाम् ।
उत्पन्नविस्मयरतिर्निदधे नरभर्तुरात्मजा हृदये ॥९२२॥
अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै ।
हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम् ॥९२३॥
यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि ।
इति कथमपि नायकतः कृष्ट्वा दृशमुत्ससर्ज रङ्गभुवम् ॥९२४॥
कन्दर्पमहमहोत्सवहृतहृदयैर्नावधारितोऽस्माभिः ।
संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥९२५॥
उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥९२६॥
देवि त्वन्मुखपद्मः पद्मान्विदधाति पश्य विच्छायान् ।
अलयोऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥९२७॥
एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा ।
नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायकोऽपि सह सर्वैः ॥९२८॥
अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते ।
प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥९२९॥
नाट्यप्रयोगतत्त्वं मतयो न विशन्ति मादृशां प्रायः ।
वाहनयजनपदातिग्रामादिककार्यदत्तहृदयानाम् ॥९३०॥
आस्ते लिखितो ग्रामो गृहाण तं सत्प्रदेशबहुभूमिम् ।
वासय तत्रावासं भवसि ततः ठक्कुरो दिवसैः ॥९३१॥
कृतजीवनसंस्थोऽपि त्वमपि किमर्थं करोषि विज्ञप्तिम् ।
अर्पय वा यदि नेच्छसि कुरु स्थितिं हस्तदानेन ॥९३२॥
न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः ।
लभमानोऽपि स दायं चिरन्तनत्वाभिमानेन ॥९३३॥
विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः ।
तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्यं प्रतीहारात् ॥९३४॥
यूयं कुटुम्बमध्ये क्व गम्यते गोत्रपुत्रसामान्यम् ।
आदाय संविभागं स्वगृह इव स्थीयतां यथासौख्यम् ॥९३५॥
अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः ।
तत्रापि तेऽनुबन्धो नो जाने किं करोमीति ॥९३६॥
प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् ।
अद्यापि ते न जातं नियोगिनां पश्य मन्थरताम् ॥९३७॥
एवंप्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः ।
फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥९३८॥
एतद्विषये नैपुणमत्र तु भूमिज्ञतां समाश्रित्य ।
मुखरतया कथयामो जडमतिसामाजिकोचितं किं चित् ॥९३९॥
सप्ताश्रयः षडात्मा शारीरस्त्रिप्रमाणपरिमाणः ।
सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तैस्त्रिभिर्विनिष्पाद्यः ॥९४०॥
सुकुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधवृत्तिः ।
आदेयहेयमध्यैर्भावैः संपादितः प्रयोगोऽयम् ॥९४१॥
गम्भीरमधुरशब्दं परिरक्षितगीतविविधभङ्गयुतम् ।
दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः ॥९४२॥
अपरित्यक्तस्थानकरसकाकुव्यञ्जितस्फुटार्थपदम् ।
अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु ॥९४३॥
नियमितदीपनगमनं द्रुतमध्यविलम्बितालसंयुक्तम् ।
रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम् ॥९४४॥
प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या ।
अनुकरणमभ्यतीतं सिद्धिद्वयसम्पदाधारम् ॥९४५॥
भरतसुतैरुपदिष्टं क्षितिपतिनघुषावरोधनारीणाम् ।
मन्ये ता अपि नाट्ये शोभासंदोहमीदृशं नापुः ॥९४६॥
सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् ।
निपुणपरीक्षकदृष्टं राजति रत्नावलीरत्नम् ॥९४७॥
एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये ।
पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥९४८॥
संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः ।
आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम् ॥९४९॥
एतद्वस्तुनि याते श्रुतिमार्गं नृपतिनन्दनो रसतः ।
आरब्धकथाच्छेदकमाखेटकवर्णनं चक्रे ॥९५०॥
चललक्ष्यवेधकौशलमश्वप्रजवे स्थिरासनाभ्यसनम् ।
भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन ॥९५१॥
वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः ।
तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन् ॥९५२॥
यावत्प्राणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या ।
गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः ॥९५३॥
मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य ढौकितं निकटे ।
पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि ॥९५४॥
गीतश्रवणोत्कर्णं निश्चलतृणकवलगर्भमुखहरिणम् ।
उपवेशितमस्पन्दं स्पृहणीया एव गृह्णन्ति ॥९५५॥
दावानलसंतापान्निर्यान्तं गहनवीरुधोऽभिमुखम् ।
यो निरुणद्धि स वन्द्यः सूकरमेकप्रहारेण ॥९५६॥
घनकक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् ।
व्याधवर एव कुरुते निर्जीवं हेलया शशकम् ॥९५७॥
इति विदधति सैंहभटावाखेटकशक्तिलाघवश्लाघाम् ।
हृदयागतामगायत्प्रसङ्गतो गीतिकामपरः ॥९५८॥
आस्तां व्यापाररसः प्रवर्तिता संकथापि मृगयायां ।
अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम् ॥९५९॥
अवधार्य गीतिकार्थं दानं प्रति धननियुक्तमभिधाय ।
उत्तस्थौ समरभटः मञ्जरिकां समवलोकयन्प्रेम्णा ॥९६०॥
गत्वाथ स्वावसथं निर्वर्तितभोजनादिकर्तव्यः ।
मञ्जरिकाकृष्टमना अभिदध्यौ सचिवसंनिधावेवम् ॥९६१॥
भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु ।
कुसुमप्रहरण एको युगपद्विहिताश्रयः कथं तस्याः ॥९६२॥
षुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः ।
जनमृतये तां सृजता किं दृष्टं सुरहितं तेन ॥९६३॥
सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः ।
कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी ॥९६४॥
कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिपिष्टपभ्रष्टाः ।
सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम् ॥९६५॥
यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः ।
स्पृहयति सोऽपि नितम्बं सुरताप्त्यै समवलोक्य तन्वङ्ग्याः ॥९६६॥
त्रिकरो मध्यविभागो बाह्वोर्युगलं करद्वयोपेतम् ।
जनयति तदपि मृगाक्षी सहस्रकरतोऽधिकं तापम् ॥९६७॥
सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या ।
न करोति कस्य विस्मयमिति रुचिरा मञ्जुभाषिणी सैव ॥९६८॥
अनुकुर्वत्या कन्यां तथा तथा नायकस्तया दृष्टः ।
यटनी धनुषः स्पृष्टा दशार्धबाणेन ॥९६९॥
रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि ।
शमिनामपि शमगर्वं मुष्णन्त्यविकल्पितं तस्याः ॥९७०॥
दग्धेऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् ।
तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी ॥९७१॥
यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः ।
उत्सृज्य यात तूर्णं वारवधूदूषितं स्थानम् ॥९७२॥
चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते न गतिरन्या ।
तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः ॥९७३॥
आसाद्य समुच्छ्रायं तस्याः स्तनयुगलमविहतप्रसरम् ।
क्षपयति यज्जनमेवं कः स्प्रक्ष्यति तद्विवेकवान्पतितम् ॥९७४॥
स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।
शान्तात्मनापि विहितं विश्वसृजा गौरवं यस्य ॥९७५॥
स्मरणाद्यस्योत्पत्तिः सुमनस इषवोऽबलाश्रया शक्तिः ।
सोऽपि व्यङ्गः प्रहरति धातुरहो चित्रमाचरितम् ॥९७६॥
तिष्ठन्त्वन्ये दृष्ट्वा सारं जगतां तदङ्गनारत्नम् ।
नष्टपठनावधानो भवति ब्रह्मा सनिर्वेदः ॥९७७॥
यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः ।
निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च ॥९७८॥
केशव इह संनिहितः सापि मनोहारिरूपसम्पन्ना ।
तद्वक्षश्च्यवनभुवं कथमुज्झति सैन्धवीशङ्काम् ॥९७९॥
उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः ।
यन्नववयसां पुंसां विना क्रियायोगमुपसर्गः ॥९८०॥
श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् ।
हरिणदृशो यदि न स्यात्कनकोज्ज्वलकेसरं मध्ये ॥९८१॥
ललनास्तदतुल्यतया पुरुषा अपि तदुपभोगविरहेण ।
गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः ॥९८२॥
दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः ।
यौ दत्त्वामलमूर्तिं मध्ये हारं जनक्षयं कुरुतः ॥९८३॥
भूमण्डलेऽत्र सकले नातः परमपरमद्भुतं किं चित् ।
नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयातापि ॥९८४॥
कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् ।
शक्त इति कृतं विधिना रोमावलिभूषणं सहजम् ॥९८५॥
साकम्पोऽधर ईक्षणयुगलस्याधीरता भ्रुवोर्भङ्गः ।
तन्वङ्ग्या बलमीदृग्जयति जगत्तदपि निःशेषम् ॥९८६॥
वहतु नितम्बः स्थूलो रशनां हारं च कुचयुगं पीनम् ।
तद्बाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम् ॥९८७॥
बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः ।
बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव ॥९८८॥
इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते ।
समुपागता प्रगल्भा मञ्जरिकाचोदिता दूती ॥९८९॥
सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे ।
व्यज्ञापयच्च तदनु स्वावसरे सहचरीकार्यम् ॥९९०॥
मुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा ।
नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥९९१॥
निश्चेतनाभिकाङ्क्षति पीयूषं त्रिदिवसद्मनामशनम् ।
अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणे ॥९९२॥
विदधाति पारिजातकसुमनोनिर्यूहधारणश्रद्धाम् ।
दुर्व्यवसिता जिघृक्षति नारायणवक्षसो रत्नम् ॥९९३॥
अनियतपुरुषस्पृश्याः पापा वयमन्यथा क्व हीनकुलाः ।
क्व च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः ॥९९४॥
दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः कापि ।
अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने ॥९९५॥
या हसति सरोजवतीं रसान्विता सहजरागरक्तेति ।
ध्यानधिय आत्मवृत्तिं निन्दत्येकत्र पुरुष आसक्ताम् ॥९९६॥
स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् ।
पञ्चाक्षद्यूतगतिं नानर्थकरमणसंगतां स्तौति ॥९९७॥
न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति ।
न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूर्छितां मत्सीम् ॥९९८॥
विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति ।
शंसति मतिं मुमुक्षोरविशिष्टां शशवृषाश्वपुरुषेषु ॥९९९॥
नो बहु मनुते रम्भां नलकूबरमभिसृतेति कामार्ता ।
गर्हति च देवगणिकामनुरक्तामुर्वशीं पुरूरवसि ॥१०००॥
हरति मनो नो ह्रियते रञ्जयति न रज्यते कदा चिदपि ।
गृह्णाति चित्रचरितैरुपकृतिभिर्गृह्यते न बह्वीभिः ॥१००१॥
प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति ।
कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु ॥१००२॥
कुरुते विविक्तचाटूञ्शिल्पविशेषेण न तु रसावेशात् ।
अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति ॥१००३॥
बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव ।
हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः ॥१००४॥
नरनाथ किं ब्रवीमि त्रिपुरान्तकनयनदाहदग्धोऽपि ।
दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः ॥१००५॥
त्वद्दर्शनावकाशं सम्प्राप्य यतो दुरात्मना तेन ।
चिरसम्भृतकोपेन प्रारब्धा सापि हन्तुमिषुधारैः ॥१००६॥
अवहेलयैव भवता संस्पृष्टा येन वेत्रदण्डेन ।
जातः स एव तस्या आनन्यभवमार्गणः प्रथमः ॥१००७॥
विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः ।
त्वयि सक्तदृशः सख्या विसंष्ठुले नाट्यनिर्माणे ॥१००८॥
अवधीर्याचार्यरुषं भरतोदितदोषकरणसंभूताम् ।
विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या ॥१००९॥
भग्नेऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः ।
गृह एव निरवसानं वितनोति न नाट्यधर्मेण ॥१०१०॥
ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा ।
ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम् ॥१०११॥
गतमेवमेवमासितमालोकितमेवमेवमालपितम् ।
इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम् ॥१०१२॥
नलकूबरो वराको रतिरमणो रमण एव किं तेन ।
आनिरुद्धोऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीषु ॥१०१३॥
न ञयन्तोऽनन्तगुणो न कुमारः मारकर्मणोऽबाह्यः ।
केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम् ॥१०१४॥
आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमथ कुपितम् ।
पश्यति भवन्तमेकं संकल्पनिवेशितं बाला ॥१०१५॥
रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः ।
इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति ॥१०१६॥
मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन ।
जपति समीहितसिद्ध्यै त्वद्द्वादशनामकं महास्तोत्रम् ॥१०१७॥
तामेव गच्छ यस्यामासज्य विलम्बितोऽसि गतलज्ज ।
वेलामियतीमलमलमेतैरधुना शठानुनयैः ॥१०१८॥
वक्ष्यामि सापराधं क्रोधस्फुरदधरमञ्चितभ्रूकम् ।
इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम् ॥१०१९॥
उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं कुतः शशिनम् ।
का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता ॥१०२०॥
दूरे कदलीदण्डा ऊर्वोरपि न सहते समाश्लेषम् ।
करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम् ॥१०२१॥
अयि मञ्जरि सैव त्वं विदग्धजनमण्डिता पुरी सैव ।
कुसुमायुधः स एव व्यसनं कुत एतदायातम् ॥१०२२॥
यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या ।
सापि गता भूमिमिमां जीवन्त्या नेक्ष्यते किमिह ॥१०२३॥
अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् ।
सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव ॥१०२४॥
व्यथयन्नपि सच्छायः परिजनचिन्ताकरोऽपि रमणीयः ।
आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयो रागः ॥१०२५॥
एकः स एव जातो भुवनेऽस्मिन्नसमसायकस्पर्धी ।
तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम ॥१०२६॥
पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि ।
सौभाग्ययशःकुसुमं धनपतिसूनोः कदर्थितं तेन ॥१०२७॥
नरवञ्चनपटुबुद्धिः संपादितकपटचाटुसंघटना ।
त्वमपि विलासिनि नीता गतिमियतीं येन सुभगेन ॥१०२८॥
तद्वद तस्य स्थानं यतामहे कार्यसाधनायालम् ।
कुर्वत एव हि यत्नं भिषग्जनाः कृच्छ्रसाध्यरोगेऽपि ॥१०२९॥
इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य ।
वितरति कृच्छ्रेण चिराद्विभावितं क्लिष्टहुङ्कारम् ॥१०३०॥
का पुरुषार्थसमीहा द्योतयतः शर्वरीं शशाङ्कस्य ।
तर्पयतां भुवमखिलां सलिलमुचां कोऽभिकाङ्क्षितो लाभः ॥१०३१॥
मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फलवाञ्छाम् ।
अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः ॥१०३२॥
प्रायेण यन्निदानं तदसेवनमुपशमाय रोगाणाम् ।
स्मरमान्द्यं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य ॥१०३३॥
तेन स्पृहयति सुतनुस्त्वत्पादयुगाब्जरेणुसंगतये ।
आशीर्विषयोपेते सम्भोगसुखोदये तु नाकाङ्क्षा ॥१०३४॥
प्रमदमुपैति मयूरी परमं शब्देन वारिवाहस्य ।
अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव ॥१०३५॥
न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन ।
विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन ॥१०३६॥
सद्भावबद्धमूले स्मितदृष्टिभ्रूविकारपल्लविते ।
सेवन्ते हृद्यरसां रागतरौ मञ्जरीं धन्याः ॥१०३७॥
तिष्ठतु तदङ्गसङ्गो विलोकिता येन झगिति वरगात्री ।
तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण ॥१०३८॥
सकृदपि यैरनुभूतस्तत्तनुपरिरम्भसुखरसास्वादः ।
विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम् ॥१०३९॥
आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु ।
यस्या विलासजालकपतितः शकुनायते कपिलः ॥१०४०॥
दग्ध्वापि पुनर्दग्धो नूनमनङ्गः हरेण तां तन्वीम् ।
दृष्ट्वापि येन तिष्ठसि निराकुलः स्वस्थवृत्तेन ॥१०४१॥
अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपसूनौ ।
कश्चिदगायद्गीतिं स्मृतिसंगतिमागतां प्रसङ्गेन ॥१०४२॥
अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोर्यूनोः ।
कालात्ययो मनागपि समागमानन्दविघ्नकरः ॥१०४३॥
श्रुत्वा सिंहभटसुतः प्रियाप्रियां प्रीतिमान्स्मितप्रथमम् ।
निजगाद चारुभाषिणि गीतिकया समयसम्मतं कथितम् ॥१०४४॥
अभिनन्द्य सा तथेति प्रययौ प्रमदावती निजं भवनम् ।
अकरोच्च विदितकार्यां युक्तेऽवसरे मनोरमां गणिकाम् ॥१०४५॥
अथ सा कृतसंकल्पा सत्वरमादाय रुचिरविच्छित्तिम् ।
आसाद्य नृपनिशान्तं विवेश संचारिकासहिता ॥१०४६॥
विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् ।
पृष्टे च देहकुशले विनयान्वितमभ्यधाद्दूती ॥१०४७॥
श्रीमन्नद्य श्रेयःसम्पन्ना गुरुजनाशिषोऽशेषाः ।
अद्य मदनः प्रसन्नो भाग्यचयैरद्य परिणतं फलतः ॥१०४८॥
अद्य जननी प्रसूता सौभाग्यगुणोदयोऽद्य निष्णातः ।
त्वयि वितरति सस्नेहं निरामयप्रश्नभारतीं तस्याः ॥१०४९॥
उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाभिभूतानाम् ।
औदासीन्यं भजतां समागता भवति नालिका यूनाम् ॥१०५०॥
धृतसुमनःशरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् ।
यामो वयं न राजति विजनस्थितमिथुनसंनिधावपरः ॥१०५१॥
एषा नृत्यश्रान्ता मदनेनायासितातिसुकुमारा ।
त्वमपि रतिसमरशूरः स्वर्गभुवः सन्तु कुशलाय ॥१०५२॥
यावद्यावदशक्तिं प्रथयति ललना हि मोहनाक्रान्ता ।
तावत्तावत्पुंसामुत्साहः पल्लवान्समुत्सृजति ॥१०५३॥
इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् ।
दर्शितसाध्वसलज्जा जगाद सा किं करोषीति ॥१०५४॥
अयि मुग्धे तत्क्रियते पुरुषार्थचतुष्टयस्य यत्सारम् ।
इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम् ॥१०५५॥
नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् ।
गणिकासौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात् ॥१०५६॥
तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन ।
महतीं समृद्धिमेष्यसि कामुकलोकाहृतेन वित्तेन ॥१०५७॥
इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् ।
मालत्यपगतमोहा विकरालापादवन्दनां कृत्वा ॥१०५८॥
काव्यमिदं यः शृणुते सम्यक्काव्यार्थपालनेनासौ ।
नो वञ्च्यते कदा चिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥१०५९॥

N/A

References : N/A
Last Updated : May 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP