अष्टादशकाण्ड: - ५१ ते ५५

पैप्पलादसंहिता


५१
एवानेवाव सा गरत् !
असौ मां द्वेष्टि स आत्मानं द्वेष्टु यो ऽस्मान् द्वेष्टि तमात्मा द्वेष्टु ॥१॥
निर्द्विषन्तं दिवो निष्पृथिव्या निरन्तरिक्षात् भजाम। सुयामंश्चाक्षुष ॥२॥
इदमहममुमामुष्यायणेमुष्या: पुत्रे दुष्वप्न्यादव दये ।
यददोअदो अभ्यगच्छन् यद् दोषा यत्पूर्वाङ् रात्रिम् ।
यद् दिवा यन्नक्तं यज्जाग्रतो यत् स्वपन्तः ॥३॥
यदहरह: दुष्वप्न्यमभिगच्छामि तस्मादेनमव दये ।
तं जहि तेन मन्दस्व तस्य पृष्ठीरपि शुणीहि तं प्राणो जहातु ।
स वि प्राणो अस्तु स प्र मीयतां सततो मा जीवीत् ॥४ ॥जीवित्

५२
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ॥तु. शौनकीय संहिता १६.१
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स ग्राह्या: पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमन्तमो गमयामि ॥१॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स निर्ऋत्या: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
सोभूत्या: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥३॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स निर्भूत्या: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥४॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स पराभूत्याः पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥५॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स देवयामीनां पाशानमा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥६॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स ऋषीणां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥७॥
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आर्षेयाणां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥८॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
सो ऽङ्गिरसां पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥९॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आङ्गिरसानां पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१०॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माक ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स अथर्वणां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥११॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आथर्वणानां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१२॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स ऋतूनां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१३॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आर्तवानां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१४॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्॥
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स ओषधीनां पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१५॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम्॥
स वीरुधां पाशान्मा मोचि । तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१६॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम्।
स वनस्पतीनां पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१७॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामीमुमामुष्यायणममुष्या: पुत्रम्॥
स वानस्पत्यानां पाशान्मा मोचि !
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१८॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स इदावत्सरस्य पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥१९॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स परिवत्सरस्य पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२०॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।
स संवत्सरस्य पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२१॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
सोऽहोरात्रयो: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२२॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।
सोह्नोः संयतोः पाशान्मा मोचि।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२३॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।
स इन्द्राग्न्योः पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२४॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स बृहस्पते: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२५॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स प्रजापते: पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२६॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्॥
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स परमेष्ठिन: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२७॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स राज्ञो वरुणस्य पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२८॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स मृत्यो: पड्बीशात् पाशान्मा मोचि॥
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ॥२९॥

५३
जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अराती: स्वरभ्यावर्त्ते।
सूर्यस्यावृतमन्वावर्त्ते दक्षिणामन्वावृतम् ॥१॥
तदग्निराह तदु सोम आहः पूषा मा धात् सुकृतस्य लोके॥
अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषामागन्म ।
वस्योभूयाय वसुमान् यज्ञो वसु वंशिषीय वसुमान् भूयासम् ॥२॥
(ड़ति महत् काण्डनाम अष्टादशकाण्डे अष्टमो अनुवाक:)

५४
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् ।
विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजित संधनाजितम ।
ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥इड्यं
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् ।
विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजितं संधनाजितम ।
ईडयं नाम ह्व इन्द्रं देवानां प्रियो भूयासम् ॥२॥
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।
विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजितं संधनाजितम ।
ईड्यं नाम ह्व इन्द्रं प्रजानां प्रियो भूयासम् ॥३॥
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।
विश्वजितं स्वर्जितमभिजित वसुजितं गोजित संजितं संधनाजितम ।
ईड्यं नाम ह्व इन्द्रं पशूनां प्रिय भूयासम् ॥४॥
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।
विश्वजितं स्वर्जितमभिजित वसुजितं गोजित संजितं संधनाजितम ।
ईड्यं नाम ह्व इन्द्रं समानानां प्रियं भूयासम् ॥५॥

५५
उदिद्युदिहि सूर्य वर्चसा माभ्युदिहि ।
द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥१॥
अदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
यांश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेत् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥२॥
मा त्वा दभन् सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।
हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम
तवेद् विष्णो बहुधा वीर्याणि।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन् ॥३॥
त्वं न इन्द्र महते सौभगायादब्धेभि: परि पाह्यक्तुभिस्तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥४॥
त्वं न इन्द्रोतिभिः शिवाभि: शन्तमो भव ।
आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन् ॥५॥
त्वमिन्द्रासि विश्वजित् सर्ववित् पुरुहूतस्त्वमिन्द्रेमं सुहवं स्तोममेरयस्व।
शिवाभिस्तनूभिरभि नः सजस्व तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन् ॥६॥
अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।
अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षञ्छर्म यच्छ तवेद विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥७॥
या त इन्द्र तनूरप्स्वन्तर्यान्तरग्नौ या पृथिव्यां या त इन्द्र पवमाने स्वर्विदि।
ययेन्द्र तन्वा ऽन्तरिक्षं समापिथ तया त इन्द्र तन्वा सं शिसाधि तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥८॥
त्वामिन्द्र ब्रह्मणा वर्धयन्त: सत्त्रं नि षेदुर्ऋषयो नाधमानास्तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्॥९॥
ऋतस्य पन्थामन्वेषि विद्यांस्तमिमा विश्वा भुवनानु तिष्ठसि तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP