अष्टादशकाण्ड: - ४१ ते ४५

पैप्पलादसंहिता


४१
यत् प्राचीं दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलन् मनोन्नादं कृत्वा ।
मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥
यद् दक्षिणां दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा ।
मन्युनान्नादेनान्नमत्ति य एवं वेद ॥२॥
यत् प्रतीचीं दिशमनु व्यचलद् वरुणो राजा भूत्वानु व्यचलदपोन्नादीः कृत्वा।
अद्धिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥
यदुदीचीं दिशमनु व्यचलत् सोमो राजा भूत्वानु व्यचलत् सप्तर्षिभिर्हुत
आहुतिमन्नादीं कृत्वा ।
आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥
यद् ध्रुवां दिशमनु व्यचलद् विष्णुर्भूत्वानुव्यचलद् विराजमन्नादीं कृत्वा ।
विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥
यदूर्ध्वां दिशमनु व्यचलद् बृहस्पतिर्भूत्वानु व्यचलद् वषट्कारमन्नादं कृत्वा ।
वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥६॥
यत् पशूननु व्यचलद् रुद्रो भूत्वानु व्यचलदोषधीभिरन्नादी: कृत्वा ।
ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥७॥
यद् देवाननु व्यचलदीशानो भूत्वानु व्यचलद् बलमन्नाद कृत्वा ।
बलेनान्नादेनान्नमत्ति य एवं वेद ॥८॥
यन् मनुष्याननु व्यचलदग्निर्भूत्वानु व्यचलत् स्वाहाकारमन्नादं कृत्वा ।
स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥
यत् पितॄननु व्यचलद् यमो राजा भूत्वानुव्यचलत् स्वधाकारमन्नादं कृत्वा ।
स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥१०॥
यत् प्रजा अनु व्यचलत् प्रजापतिर्भूत्वानु व्यचलत् प्राणमन्नादं कृत्वा ।
प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥
यदन्तर्देशाननु व्यचलद् वायुर्भूत्वानुव्यचलत् वातमन्नादं कृत्वा ।
वातेनान्नादेनान्नमत्ति य एवं वेद ॥१२॥
यद् दिशोनु व्यचलत् परमेष्ठी भूत्वानु व्यचलद् ब्रह्मान्नादं कृत्वा ।
ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१३॥ श्री॥विष्णुरिति॥

४२
तस्य सप्त प्राणा: सप्तऽपाना: सप्त व्याना:॥
यो ऽस्य प्रथम: प्राण उर्द्ध्वो नाम सोयमग्निः ॥१॥
यो ऽस्य द्वितीय: प्राण: प्रौढो नामा सोसावादित्य: ।
यो ऽस्य तृतीय: प्राणो ऽभ्यूढो नामासौ स चन्द्रमाः ॥२॥
यो ऽस्य चतुर्थ: प्राणो विभूर्नाम सोयं पवमान: ।
यो ऽस्य पञ्चमः प्राणोपरिमितो नाम त इमे पशव: ॥३॥
यो ऽस्य षष्ठ: प्राण: प्रियो नाम ता इमा: प्रजाः ।
यो ऽस्य सप्तम: प्राणो योनिर्नाम ता इमा आप: ॥४॥

४३
यो ऽस्य प्रथमो ऽपानः । सा पौर्णमासी ॥१॥
यो ऽस्य द्वितीयो ऽपानः । सा अष्टका ॥२॥
यो ऽस्य तृतीयो ऽपानः । सामावास्या ॥३॥
यो ऽस्य चतुर्थो ऽपानः । सा श्रद्धा ॥४॥
यो ऽस्य पञ्चमो ऽपान: । सा दीक्षा ॥५॥
यो ऽस्य षष्ठो ऽपान: । स यज्ञ: ॥६॥
यो ऽस्य सप्तमो ऽपानः । स वषट्कार: ! ॥७॥
यो ऽस्य प्रथमो व्यान: । सेयं भूमिः ॥८॥
यो ऽस्य द्वितीयो व्यान: । तदन्तरिक्षम् ॥९॥
यो ऽस्य तृतीयो व्यान: । सा द्यौ: ॥१०॥
यो ऽस्य चतुर्थो व्यान: । तानि नक्षत्राणि ॥११॥
यो ऽस्य पञ्चमो व्यान: । त ऋतवः ॥१२॥
यो ऽस्य षष्ठो व्यान: । त आर्तवा ॥१३॥
यो ऽस्य सप्तमो व्यान: । स संवत्सर: ॥१४॥
समानमर्थं परि यन्ति देवा इति संवत्सरं वा एतदृतवोनुपरियन्ति तदमावास्यां च अभिसंविशन्ति ॥
तदेकं रूपममृतत्वमेषामित्याहुतिरेव ।
रूपं रूपं तपसा वर्धमाना इत्यहोरात्र एव ॥१५॥
यो ऽस्य दक्षिण कर्ण: सो ऽयमग्निर्यः सव्य: सो ऽयं पवमान: ॥१६॥
यदस्य दक्षिणमक्ष्यसावादित्यो यत् सव्यं तदसौ स चन्द्रमा: ॥१७॥
दितिश्चादितिश्च शीर्षकपाले संवत्सर: शिरो ऽहोरात्रे नासिके ।
रात्र्या प्राङ अह्ना प्रत्यङ् नमो व्रात्याय ॥१८॥
(इति महत् काण्डनाम अष्टादशकाण्डे षष्ठो अनुवाको)

४४
अतिसृष्टो अपां वृषभो अतिसृष्टा अग्नयो दिव्या: ।
रुजं परिरुजं मृणं प्रमृणं म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषि: ॥१॥
इदं तानति सूजामि तां माभ्यवनिक्षि ।
तैस्तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
अपामग्रमसि समुद्रं त्वाभ्यवसृजामि ।
यो अप्स्वग्नयो ऽति तां सृजामि म्रोकं खनिं तनूदूषिम् ॥३॥
यो व आपो ऽग्निराविवेश स एष यद् वो घोरं तदेतत् ।
इन्द्रस्यैन्द्र्येणाभि षिञ्जेत् अरिप्रा आपो अप रिप्रमस्मत् ।
प्रैनो वहतु प्र दुष्ष्वप्न्यम् ॥४॥
शिवेन मा चक्षुषा पश्यताप: शिवया तन्वोप स्पृशत त्वचं मे ।
शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥५॥

४५
निर्दुरर्मण्य ऊर्जा मधुमती वाङ् मधुमती स्थ ।
मधुमतीं वाचमुदेयं वाचोहं मा यवम् ॥१॥
अदब्धो मे गोपा अदब्धो गोपीथ: ।
सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥२॥
उपश्रुतिश्च मानुश्रुतिश्च मा हाशिष्टां सौपर्णं चक्षुरजस्रं ज्योति: ।
ऋषीणां प्रस्तरोसि नमो दैवाय प्रस्तराय ।
मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥३॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP