अष्टादशकाण्ड: - २१ ते २५

पैप्पलादसंहिता


२१
सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥१॥
सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।
अमोची शुक्रो रजसः परस्ताद् विधूय देवस्तमो दिवमारुहत् ॥२॥
उत् केतुना बृहता देव आगन्नपावृक्तमोभि ज्योतिरश्रैत् ।
दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥३॥पा. भूवनानि
उद्यन् रश्मीना तनूषे प्रजाः सर्वा वि पुष्यसि ।
उभा समुद्रैः क्रतुना वि भाति सर्वांल्लोकान् परिभूर्भ्राजमानः ॥४॥
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अर्णवम् । पा. शिशु
विश्वान्यन्यो भुवना भिवस्ते हैरण्यैरन्य हरितो वहन्ति ॥५॥पा. विचष्टे
दिवि त्वात्रिरधारयत् सूर्या मासाय कर्तवे ।
स एष: सुघृतस्तपन् विश्वा भूतावचाकशत् ॥६॥पा. बिश्वा
उभावन्तौ समर्षति वत्स: संमातराविव ।
नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥७॥
यत् समुद्रमनु श्रितं तत् सिषासति सूर्यः ।
अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥८॥
तं समाप्नोति जूतिभिः स्तस्मानाप चिकित्सति ।
तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥९॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥१०॥

२२
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्व चक्षसे ॥१॥
अदृश्रन्नस्य केतवो वि रश्मयो जनाँङ अनु ।
भ्राजन्तो अग्नयो यथा ॥२॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्यः ।
विश्वमा भासि रोचनः ॥३॥
प्रत्यङ् देवानां विशः प्रत्यङडुदेषि मानुषी ।
प्रत्यङ् विश्वं स्वर्दृशे ॥४॥
येना पावक चक्षषा भुरणयन्तं जनाँङ् अनु ।
त्वं वरुण पश्यसि ॥५॥
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभि: ।
पश्यन् यन्मानि सूर्य ॥६॥
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम् ॥७॥
अभि वत्सं न धेनव: ॥८॥
ता अर्षन्तु शुभ्रियः पृञ्चन्तीर्वर्चसा प्रिय: ।
जात जात्रीर्यथा हृदा ॥९॥

२३
वज्रायेवसाध्य यः कीर्तिं श्रेयमाणमावहान् ।
मह्यमायुर्घृतं पय: ॥१॥
रोहितो दिवमाक्रमान्त्तपसा तपस्वी ।
स योनिमैति स उ जायते पुन: स देवानामधिपतिर्बभूव ॥२॥
यो विश्वचर्षणिरुत विश्वतोमुखो विश्वतस्पाणिरुत विश्वतस्पृथ:।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एक: ॥३॥
एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादमभ्येति पश्चात् ।
द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं मां समासते ॥४॥
अतन्द्रो यास्यन् हरितो यदास्थाद् दिवि रूपं कृणुते रोचमान:।
केतुमाङ् उद्यन्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥५॥
बण्महाड् असि सूर्य बडादित्य महाङ् असि । पा. वण्महाङ्
महांस्ते महतो महिम्ना त्वमादित्य महाङ् असि ॥६॥
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्त: ।
उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्वित् ॥७॥
अर्वाङ् परस्तात् वियतो व्यध्व आशुर्विपश्चित् पतयन् पतङ्ग: ।
विष्णुर्विचित्त: शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत् ॥८॥
तिग्मो विभ्राजन् तन्वं शिशानोरंगमासः प्रवतो रराणः ।
ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात् प्रदिशः कल्पमानः ॥९॥
चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥१०॥

२४
चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन्।
दिवाकरो अति द्युम्नैस्तमांसि विश्वातारीद् दुरितानि शुक्रः ॥१॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्राङ् द्यावापृथिवी अन्तरिक्षं महित्वा सूर्य आत्मा जगतस्तस्थुषश्च ॥२॥
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।
पश्येम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रि: ॥३॥
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीत: ।
स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥४॥
आहोरात्राणि विदधत् कृण्वानः पार्थिवं रज : | पा. आहोरात्राणि
नवं नवं सखीभवं कृणुषे देवसूर्य ॥५॥
सहस्राह्वयं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स विश्वान् देवानुरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥६॥
रोहितो कालो अभवद् रोहितो अग्रे प्रजापतिः ।
रोहितो यज्ञानां मुखं रोहितो ज्योतिरुच्यते ॥७॥
रोहितो भूतो अभवद् रोहितो भव्यमाभरत् ।
रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ॥८॥
रोहितः लोको अभवद् रोहितोत्यतपद् दिवम् ।
रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥२॥
सर्वा दिश: सं चरति रोहितो अधिपतिर्दिव:॥
दिवं समुद्रमाद् भूमिं सर्वांल्लोकान् वि रक्षतु ॥१०॥

२५
बिभर्त्यंशुं प्रति मुञ्जते स्रजो मुहूर्ते रश्मीनंशुं बृहन्तम् । पा. विभर्त्यंशुं, स्त्रजो
दिवाकरः पश्यति यत् परात् परं प्राह्नं प्रवृष्मणाद् विश्वमाप्राङ् हिरण्ययो हरित केतुरुद्यन् ॥१॥
आरोहन् शुक्रो बृहतीरतन्द्रो मर्त्यः कृणुते वीर्याणि !
दिव्यः सुपर्णो महिषो वातरंहा यत् सर्वांल्लोकाङ् अभियद् विभाति ॥२॥
अभ्यन्यदेति पर्यन्यदस्यतेहोरात्राभ्यां महिष: कल्पमान: ।
सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाथकामाः ॥३॥
पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि सर्वं बभूव ।
विश्वं संपश्यन् सुविदत्रो यजत्रः शिवायानस्तन्वा शर्म यच्छात् ॥४॥
पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम्।
अहोरात्राभ्यां सह संविदान उषा न आयु: प्रतरादाविष्टम् ॥५॥
अबोध्याग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥६॥
कुमारं माता युवतिर्गर्भमन्तर्गुहा बिभर्त्ति न ददाति पित्रे ।
अनीकमस्य न मिनज्जनासः पुर: पश्यन्ति निहितमरतौ ॥७॥
तमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान । पा. विभर्षि, महीषी
पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यमसूत माता ॥८॥पूर्विर्हि
यस्य तिस्रो वित्ति न एकधा सतो यस्मै बलिं देवजना हरन्ति ।
तस्यासौ द्यौः पृथिव्यन्तरिक्षं गुहातिष्ठन्ति वसुना समक्ता ॥९॥
नव दिवो देवजनेन गुप्ता नवान्तरिक्षाणि नव भूमय इमाः ।
यस्मिन्निदं सर्वमोतं प्रोतं यस्मादन्यन् न परं किं चनास्ति ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP