अष्टादशकाण्ड: - ४६ ते ५०

पैप्पलादसंहिता


४६
रुजश्च मा वेनश्च मा हासिष्टामुर्वश्च मा चमसश्च
मा हासिष्टां विमोकश्च मार्द्रपविश्च मा हाशिष्टामार्द्रदानुश्च
मा मातरिश्वा च मा हासिष्टां मूर्धा च मा विधर्मा च
मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टां
मृधश्च मा वैमृधश्च मा हासिष्टाम् ॥१॥
बृहस्पतिर्म आत्मा नृमणा नाम ।
हृदयाजरसं मा मा हासीरसंतापं मे हृदयमस्तु ॥२॥
उर्वी गव्यूति: समुद्रो अस्मि विधर्मणा ।
नाभिरहं रयीणां नाभि: समानानां भूयासम् ॥३॥
४७
स्वासदसि सूषा अमृतो मर्त्येष्वा ।
मा मां प्राणोवहाय परा गान्मा मां अपानोवहाय परा गात् ॥१॥
सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्य: सरस्वती पार्थिवेभ्य: ।
प्राणापानौ मा मा हासिष्टं मा जने प्र मेषि ।
स्वस्त्यद्योषसो दोषसश्च सर्व आप: सर्वगणी अशीय ॥२॥

४८
सु भूरसि रश्मिरस्यायुर्द्धास्यायुर्मयि धेहि ।
सु भूरसि रश्मिरसि वर्चोधा असि वर्चो मयि धेहि ॥१॥
सु भूरसि रश्मिरसि तेजोधासि तेजो मयि धेहि ।
सूर्यो मे वर्चोधा वर्चा दधात्विन्द्रियमसीन्द्रियं मयि धेहि ।
वर्चोसि वर्चो मयि धेहि ॥२॥
शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥३॥
(इति महत् काण्डनामअष्टादाकाण्डे सप्तमो अनुवाक:)

४९
विद्म ते स्वप्न जनित्रं पाप्मन: पुत्रोसि यमस्य करणः । तु. शौनकीय अथर्ववेदः १६.५.१
स नः स्वप्न सुष्वप्न्यात् पाहि ॥१॥
विद्म ते स्वप्न जनित्रं ग्राह्या: पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥२॥ `
विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोसि यमस्य करण: ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥३॥
विद्म ते स्वप्न जनित्रं अभूत्या: पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥४॥
विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोसि यमस्य करण: ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥५॥
विद्म ते स्वप्न जनित्रं पराभूत्या: पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥६॥
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥७॥

५०
अजैष्माद्यासनामाद्याभूमानागसो वयम् ।
उषो यस्माद् दुष्वप्न्यादभैष्माप तदुच्छतु ॥१॥
द्विषते तत् परा वह शपते तत् परा वह ।
यं द्विष्मो यच्च नो द्वेष्टि तस्मा एनद् गमयामः ॥२॥
उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना॥
उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिरुषस्पतिना संविदानः ॥३॥
ते ऽमुष्मै परा वहन्त्वरायान् दुर्णाम्न: सदान्वारक्षांसि ।
कुम्भीका दूषीका: पीयकान् ॥४॥
जाग्रद् दुष्वप्न्यं स्वप्न्येदुष्वप्न्यम् ।
अनागमिष्यतो वरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् ॥५॥
तदमुष्माग्ने परा वहन्तु देवा: वाध्रिर्यथासद् विथुरो न साधुः ।
तदस्मै गमयाम इति ॥६॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP