संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|प्रथमस्थानम्| द्वाविंशोऽध्यायः प्रथमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः प्रथमस्थानम् - द्वाविंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता हारीतोत्तरे मांसवर्गो नाम Translation - भाषांतर हंसः श्लेष्मकरो बलातिरुचिदो वृष्यो गुरुः शीतलस्तद्वच्च कण्डजाड्यशुक्रजननो वृष्योऽतिरुच्यो मृदुः ।ज्ञेयः सारसकः कफानिलहरो वृष्यो गुरुश्चोच्यतेवृष्यो वीर्यविवर्द्धनः कफहरः कङ्कस्तथा भासकः ॥१॥आडी वातविकारकासहननी बल्या वृषा दीपनीक्रौञ्ची चासुरिशुक्रदोषहननी तुल्यस्तथा कर्कटः ।दात्यूहो मरुतस्य नाशनकरो वृष्योबलः शुक्रदस्तथा श्रेष्ठगुणः श्रमोपशमनः शुक्रप्रदो वातहा ॥२॥मत्स्यानां मकरः श्रेष्ठो दीपनो वातनाशनःरुचिप्रदः शुक्रकरश्चाश्मरीदोषनाशनः ॥३॥शृङ्गी वातविनाशनो रुचिकरो वृष्यः कफघ्नो मतस्तस्माद्रोहितको हितो बलकरो वातात्मकः श्लेष्मकः ॥४॥श्लेष्माकरी तु सफरी नलमीनः कफात्मकःशकुली च विशाला च ज्ञेयौ वातकफात्मकौबिलं विमत्स्यं ज्ञेयञ्च वातपित्तकफाकरम् ॥५॥कच्छपो मधुरः स्वादुः शुक्रवृद्धिकरो मतःवातश्लेष्मप्रजननो बृंहणो रूक्ष एव च ॥६॥कुलीरोऽतिबलो वृष्यः पाण्डुक्षयविनाशनःशोफातिसार ग्रहणीस्थविराणां स्त्रियां हितः ॥७॥मकरो दीपनो हृद्यो ग्राही चोष्णविकारहामूत्राश्मरीणां शमनो गुल्मातीसारनाशनः ॥८॥बककाकारिश्येतशूकरखरोष्ट्राश्वादयो भल्लूका व्यालाः सौरभेयप्रभृतयश्च येचान्ये जीवा नृणाम् ।मण्डूकाश्च सरीसृपादिकगणाधूकाः कलिङ्गाश्च ये काकसारसशारिकाः शुका इमे भक्ष्या न शस्ता इमे ॥९॥गृहचटकचकोराः काकजात्याश्च श्येनाः पिकशुकमघशारीभृङ्गदात्यूहमाङ्गाःजलकरटकपोतपोटकीखञ्जरीटाः कुकुरमघमलिङ्गा यूकपिङ्गादयश्च ॥१०॥एते भक्ष्या नैव भक्ष्या न चेष्टा ये चान्येऽप्यज्ञातनामाण्डजाश्चअन्ये चापि श्वापदा ये च निन्द्यास्ते च खाद्ये वर्जिताश्चात्र सर्वे ॥११॥इति आत्रेयभाषिते हारीतोत्तरे मांसवर्गो नाम द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP