प्रथमस्थानम् - विंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


शूलिनः शृङ्गिणश्चैव नखिनोऽन्ये प्रकीर्तिताः
श्वापदाः पक्षिणश्चान्ये मत्स्याश्चान्याः सरीसृपाः ॥१॥
जलेचरा जलाधारा ग्रामारण्यनिवासिनः
अनूपा जाङ्गला जीवास्तथा साधारणोऽपरः ॥२॥
मृगरुरुचित्राङ्गास्तथा गण्डश्च वनगवयमहिषाः
सूकराद्याश्च येऽपि भवन्ति विविधवर्णा ग्रामवासिनश्च ॥३॥
ये ये वनगजाद्याश्च ग्रामकाद्याश्च शृङ्गिणः
शूकरच्छिक्कराद्याश्च शूरिणो वा भवन्त्यमो ॥४॥
शशकः शल्लकी गोधा मार्जाराद्या नखायुधाः
सर्पमत्स्यादिका ये च ते विज्ञेयाः सरीसृपाः ॥५॥
मत्स्यमंकुरकाद्या ये कच्छपा दुर्जरादयः
हंससारसचक्राद्याः कपिञ्जलकुमूदकाः ॥६॥
आनूपास्तेषु विज्ञेयाः श्लेष्मला वातकोपनाः ॥७॥
शशलावकवाताटा गोधाहरिणकूटकाः
छिक्कराद्यास्तथान्येऽपि तित्तिराद्याश्च कूर्चकाः ॥८॥
भारद्वाजास्तथा श्येना मूषका वरवारणाः
इत्येता जाङ्गला जीवा ये जलेन विना स्थिताः ॥९॥
शूकरा मृगशल्लाद्याः सलिलाशयमाश्रिताः
मकराद्याश्च गण्डाका गवयाश्च तथापराः ॥१०॥
महिषाद्याश्च ये चैव ते च साघाराणा मताः
कुररबकमकराः कङ्कचटकपिकभृङ्गसारसाः ॥११॥
आडिदात्यूहहंसा जलकरटिकपिङ्कटिट्टिभाद्याश्च
जलेचरा विहङ्गास्ते खञ्जरीटाश्च भासकाः ॥१२॥
इत्येते जलजा जीवाः स्थलजाः स्थलचारिणः ॥१३॥
गजवाजिनस्तथोष्ट्रा माहिषा सौरभाजकाः
खरशूकरमेषाश्च श्वानो मार्जारमूषकाः ॥१४॥
इत्येते पशवो ज्ञेया ग्रामवासनिवासिनः
कुक्कुटकलविङ्कपारावतकपोतकाः ॥१५॥
पक्षिणो ग्रामचाराश्च वच्मि चैषां गुणागुणम् ॥१६॥
शृङ्गिणां हरिणः श्रेष्ठो बल्यो रोचनदीपनः
त्रिदोषघ्नो लघुः पाके मधुरो ज्वरिणां हितः ॥१७॥
क्षते क्षयार्शसोः पाण्ड्वरोचकनिपीडिते
कासश्वासातुराणाञ्च एणमांसं सुखावहम् ॥१८॥
चित्राङ्गो वातशमनो बृंहणो बलकृन्मतः
श्लेष्मलः कथितो वापि दुर्जरो मेदवर्द्धनः ॥१९॥
छिक्करो लघु बृंही च मधुरो दोषनाशनः
तुल्यो हरिणमांसस्य ज्वरेष्वपि प्रशस्यते ॥२०॥
रोहितो बृंहणश्चैव विबन्धी दुर्जरो घनः
ज्वरिणां विषमाग्नीनामतीसारेण त्रास्यते ॥२१॥
तथैव गण्डगवयमहिषोष्ट्रतुरङ्गमाः
विबन्धिगुरवः स्निग्धा वातालस्ये प्रकीर्त्तिताः ॥२२॥
वातघ्नं रोचनं वृष्यं दुर्जरं श्रमनाशनम्
सौकरं पित्तशमनं रुचिदं धातुवर्द्धनम् ॥२३॥
शशको जाङ्गलश्रेष्ठो लघुर्वृष्यश्च दीपनः
रुचिकृत्तर्पणो बल्यस्त्रिदोषशमनो मतः ॥२४॥
ज्वरे च पाण्डुरोगे च क्षये कासे गुदामये
राजयक्ष्मणि पाण्डौ च तथातीसारिणां हितः ॥२५॥
शल्लकी बृंहणो बल्यः स्निग्धो वृष्यो रुचिप्रदः
वातश्लेष्महरो हृद्यो मधुरो धातुवर्द्धनः ॥२६॥
शल्यको बृंहणो बल्यः स्निग्धो वृष्यो रुचिप्रदः
वातलः किञ्चिद्धातूनां वर्द्धनो मधुरो घनः ॥२७॥
रक्तपित्तहरा वृष्या स्निग्धा मधुरशीतला
श्वासकाशहरा प्रोक्ता गोधा चार्शोहिता बला ॥२८॥
स्निग्धो बलकरः शुक्रवर्द्धनो मधुरो लघु
दुर्नामकृमिदोषघ्नो वातहारी च मूषकः ॥२९॥

इति आत्रेयभाषिते हारीतोत्तरे चतुष्पदानां मांसवर्गो नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP