प्रथमस्थानम् - चतुर्दशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


अथातः सम्प्रवक्ष्यामि तैलानाञ्च गुणागुणान्
तच्च ज्ञेयं समासेन यथायोग्यं यथाविधि ॥१॥
कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च
पित्तकृद्वातशमनं श्लेष्मरोगादिवर्द्धनम् ॥२॥
अल्पं रुचिकरं मेघ्यं कण्डूकुष्ठविकारनुत्
वृष्यं श्रमापहं ज्ञेयं तिलतैलं विदुर्बुधाः ॥३॥
छिन्ने भिन्ने च्युते घृष्टे भग्नाग्निदाहकेऽपि च
वाताभिष्यन्दिस्फुटने चाभ्यङ्गे तिलतैलकम् ॥४॥
विषे व्यालशुनः सर्पभेकाभ्यङ्गावगाहने
पाने बस्तौ बलाशे च तिलतैलं विधीयते ॥५॥
तिलतैलं विधेयं स्यात्सर्वरोगनिवारणे ॥६॥
कटु तिक्तं तथा ग्राहि उष्णं स्यात् कफवातनुत्
कृमिकण्डूशोधनं स्यात् पित्तकृत्सार्षपः स्रुतम् ॥७॥
कर्णरोगे कृमिरोगे तथा वातामयेषु च
कण्डूकुष्ठामये चैव कफमेदोगुणेषु च ॥८॥
प्रशस्यं सार्षपञ्चैव रोगाणाञ्च विभावयेत्
बस्तिकर्मणि नोशस्तं पित्तदाहकरं महत् ॥९॥
अलसीप्रभवं तैलं घनं मधुरपिच्छलम्
विपाके चोष्णवीर्यञ्च वातश्लेष्मनिवारणम् ॥१०॥
एरण्डजं घनञ्चापि शीतमेव मृदु स्मृतम्
हृद्बस्तिजङ्घाकट्यूरुशूलानाहविबन्धुनुत् ॥११॥
आनाहाष्ठीलवातासृक्प्लीहोदावर्त्तशूलिनाम्
हन्ति वातविकाराणां विदध्याच्च प्रशान्तये ॥१२॥
यावन्तः स्थावराः स्नेहाः समासैन प्रकीर्तिताः
सर्वे तैलेगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥१३॥
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं प्रशस्यते ॥१४॥
तैलमेरण्डजं बल्यं गुरूष्णं मधुरं तथा
तीक्ष्णोष्णं पिच्छलं विस्रं रक्तमेरण्डसम्भवम् ॥१५॥
कुसुम्भतैलमुष्णन्तु विपाके कटुकं गुरु
विदाहकं विशेषेण सर्वदोषप्रकोपनम् ॥१६॥
कफोद्धातानि तैलानि यान्युक्तानि च कानिचित्
गुणं कर्म च विज्ञाय कफवातानि निर्दिशेत् ॥१७॥
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं सूक्ष्मम्
मधुरं कषायमेवं नातिरक्ते पित्तकरञ्च ॥१८॥
सौवर्चलेंगुदीपीलुशिंशपासारसम्भवम्
सरलागुरुदेवादिपादपसम्भवन्तु यत् ॥१९॥
तम्बुरूत्थं करञ्जोत्थं ज्योतिष्मत्युद्भवं तथा
अर्शः कुष्ठकृमिश्लेष्मशुक्रमेदोऽनिलापहम् ॥२०॥
करञ्जारिष्टके तिक्ते नात्युष्णेन विनिर्दिशेत् ॥२१॥
कषायं मधुरं तिक्तं सारणं व्रणशोधनम्
अच्छातिमुक्तकाच्छोडनालिकेरमधूकजम् ॥२२॥
त्रपुष्युर्वारुकूष्माण्डश्लेष्मातकपीलूद्भवम्
वातपित्तहृदर्शोघ्नं श्लेष्मलं गुरु शीतलम् ॥२३॥
पित्तश्लेमप्रशमनं श्रीपर्णीकिंशुकोद्भवम् ॥२४॥
वसा मत्त च वातघ्नी बलपित्तकफप्रदा
सौकरी माहिषी वसा वातला श्लेष्मवर्द्धनी ॥२५॥
सर्पनकुलगौधेया लेपने व्रणकुष्ठहा
मत्स्यशिशुमारमकरग्राहादीनां वसाप्येवम्
सा विसर्पहरा च हृद्या कुष्ठरोगविनाशिनी च ॥२६॥

इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने तैलवसावर्गो नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP