प्रथमस्थानम् - षष्ठोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


अथातः सम्प्रवक्ष्यामि रसानाञ्च गुणागुणान्
येन विज्ञानमात्रेण रसानां गुणविद्भवेत् ॥१॥
मधुरः कषायस्तिक्तोम्लकश्च क्षारः कटुः षड्रसनामधेयम्
द्वयं द्वयं वातकफप्रकोपनं द्वयं तथा पित्तकरं वदन्ति ॥२॥
क्षारः कषायपवनः प्रकोपी मधुरोऽय तिक्तः कफकोपनश्च
कट्वम्लकौ पित्तविकारकारिणौ कट्वम्लकौ वातशमौ प्रदिष्टौ ॥३॥
पित्तस्य नाशी मधुरः सतिक्तः कटूकषायौ शमनौ कफस्य
अन्योन्यमेतच्छमनं वदन्ति परस्परं दोषविवृद्धिमन्तः ॥४॥
मधुरकटुकावन्योन्यस्य प्रकर्षविधायिनौ लवणवियुतोऽम्लीकः प्रोक्तो
विशेषरसानुगः ।
अविकृतस्तथा तिक्तैर्युक्तः कषायरसो लघुर्भवति सुतरां स्वादुः श्रेष्ठो गुणं प्रकरोति वै ॥५॥
कटुतिक्तकषायाश्च कोपयन्ति समीरणम्
कट्वम्ललवणाः पित्तं स्वाद्वम्ललवणाः कफम् ॥६॥
समीरणे तु नो देयाः कटुतिक्तकषायकाः
पित्ते कट्वम्ललवणाः स्वाद्वम्ललवणाः कफे ॥७॥
स्वाद्वम्ललवणान्वाते तिक्तस्वादुकषायकान्
पित्ते कफे तिक्तकटुकषायान् योजयेद्रसान् ॥८॥
यः स्वादुः श्रमशोषहारिबलकृद्वीर्यप्रदः पुष्टिदः
प्रह्लादं रसने करोति तदनु श्लेष्मप्रवृद्धिं ततः ।
पित्तानां दमनः श्रमोपशमनो वृष्यो नराणां हि तः
क्षीणानां क्षतपाण्डुनेत्ररुजसंहर्ता भवेन्माधुरः ॥९॥
यस्तिक्तः कफवायुसंहृतिकरः कुष्ठादिदोषापहः
शीतः सर्वरुजापहो भ्रमहरो रुच्यो न संक्लेदनः ।
जिह्वास्फोटकनाशनोऽथ भवति क्षीणक्षतानां हितो
वक्त्रोल्लासकरः प्रकृष्टकथितो निम्बादिकास्वादकृत् ॥१०॥
नेत्रं स्रावयते मुखं विदहते कर्णस्य तापं वहन्
बीभत्सं तनुते मुखं विकुरुते पित्तासृजः कोपनम् ।
अग्नीनध्युषते क्षणं विदहते जीर्णो न शस्तो भवेत्
वातान्नाशयते कफञ्च दहते कटुको महारौद्रकः ॥११॥
जिह्वाक्लेदं जनयति तथा नेत्रनिर्म्मीलनं च बीभत्सं वा जनयति सदा वातरोगापहारी ।
कण्डूकुष्ठक्षतरुजकरो नो हितः शोफिनः स्यादम्लः प्रोक्तो मरुनशमनोऽसृक्प्रकोपं तनोति ॥१२॥
जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारे श्लेष्मव्याधेरुपशमकरः श्वासकासापहर्त्ता ।
हिक्कां शूलं हरति नितरां शोधनः स्याद्व्रणानां प्रोक्तश्चायं समधिकगुणः श्रेष्ठकाषायनामा ॥१३॥
क्षारः क्लेदं जनयति मुखेऽस्वादुरुष्णो विदाही शूलश्लेष्मारुचिहरतृषामूत्रकृच्छोषणश्च ।
आमाहारं जनयति पुनर्वह्निसन्धुक्षणः स्याच्छ्रेष्ठः प्रोक्तः स हि रसमहान्सर्वतो योग्यभूतः ॥१४॥

इति षड्रसवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP