प्रथमपरिच्छेदः - पञ्चदशोऽध्यायः

प्रकाशसंहिता


श्रीहंसः

सत्यात्कोटिर्द्वादशोर्ध्वः लोको वैकुण्ठनामकः ।
दुर्गाभागस्त्वधोदेशः भूकन्दो दशलक्षकः ॥१॥

तस्योपरिष्टाद्भूभागः श्रीभागस्तु तदूर्ध्वतः ।
भूकन्देन त्रयस्तुल्या त्रिंशल्लक्षोन्नतं मितं ॥२॥

शिखरं तत्रिभागेषु महाहर्म्याण्यनेकशः ।
मण्यात्मकानि वैद्व्यष्टसंख्यानि च शुभानि च ॥३॥

मध्ये वज्रमयानेको पर्यावरणमानि च ।
महरादीनि चत्वारि हयजतं विस्तराणि च ॥४॥

भुवनानि यथा भागत्रये वैकुण्ठभूमयः ।
अजाण्डखर्परस्पृष्टाः मध्ये प्राकारसप्तकाः ॥५॥

युक्ता पूर्वादिदिक्द्वारा सप्तसप्त हिरण्मयः ।
पुष्करागावर्णयुक्तपद्मरागकवाटकाः ॥६॥

इन्द्रनीलनिरोढोरुवज्रपट्टसभासुराः ।
सव्यापसव्यो देदिप्यन्मणि वेदी तटोन्नताः ॥७॥

द्वारि द्वारि कृतोदार रत्नकञ्जासना सभाः ।
अनन्तसूर्यभादीप्तलोकमण्डनभूषणाः ॥८॥

तेषु तेषु त्रिभागेषु रमानन्तानन्ताधिरूपिणी ।
विपेशानां समस्तानां ब्रह्मणा सह कर्हिचिथ् ॥९॥

वैकुण्ठादि त्रिभागानां दर्शनं भवति ध्रुवं ।
न तत्र संस्थितिस्तेषां महरादिषु संस्थितिः ॥१०॥

तृणादयो महर्लोके मानुषाद्यास्तदूर्ध्वतः ।
राजानस्तु तपोलोके सत्यलोके नृगायकाः ॥११॥

मुक्तानामेव बद्धानामुत्क्रान्ता(मुक्ता)नामिहस्थितिः ।
नृगन्धर्वाजानजान्ता उत्क्रान्तास्तु तपस्थिताः ॥१२॥

कर्मदेवाःसमुत्क्रम्य सत्यलोके वसन्ति हि ।
अतात्विका लिङ्गमुक्ता स्थानत्रयगता अपि ॥१३॥

भागत्रयेष्वपि न हि प्राकारसंस्थिता भवत् ।
तस्योपरिष्टात्प्राकाराः श्रीभागस्य बहिस्थिताः ॥१४॥

चतुष्कोट्यात्मकस्तस्यपरितः परिघात्मिका ।
द्विषट्कोट्या यामयुक्ता बाह्यप्राकाररिरितः ॥१५॥

षट्प्राकारास्तदन्तस्था कोट्यन्तरवकाशकाः ।
अष्टकोट्यात्मकस्तस्य (उ)परिष्टाद्बहिरावृतिः ॥१६॥

श्रीः कोटियोजनमिता विरजाख्या नदीशुभा ।
यदम्भःस्पर्शनाल्लिङ्गमुक्ताः सद्यो भवन्ति हि ॥१७॥

जनास्तत्र हरिर्नित्यं जलक्रीडारतः श्रिताः ।
भूभारोर्ध्वावरणगा भूरेवावराणात्मिका ॥१८॥

तन्मध्ये तु ततो लक्षोन्नत श्रीभागभूतले ।
विरजा तत्र द्वौ भागौ मुक्तामुक्ताश्रयौ शुभौ ॥१९॥

एवं दुर्गाभागगतो पर्यावरणसङ्गता ।
भूभागदुर्गा भागौ द्वौ मध्यो भूरुन्नताकृति ॥२०॥

तयोरूर्ध्वावरणतत्सन्धिगेरण्यनामके ।
नद्यौ दुर्गाभूमयाम्बुसमिते श्रीहरिप्रिये ॥२१॥

न तत्र लिङ्गभङ्गादि हरिणा चिन्तितं क्वचित् ।
प्रधानपरमोव्योम्नोरन्तरा विरजा नदी ॥२२॥

प्रधानात्मकदेहौ तौ ब्रह्मवायू सभार्यकौ ।
भूभागोर्ध्वावरणगो लये सर्वसुरैः सह ॥२३॥

सुरान्विनावताराणां आरम्भे च समाप्तिके ।
काले भूभागोर्ध्वगतौ स्यातां क्वापि हरीच्छया ॥२४॥

अतो भूभागोर्ध्वदेशः प्रधानमिति कीर्तितं ।
यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥२५॥

तादृक्प्रधान संसृष्टः श्रीभागः परमाम्बरं ।
अतः प्रधानपरमो व्योमगेत्यभिधीयते ॥२६॥

निरंशतात्विकानां च ह्यण्डान्तस्तन्निमज्जनं ।
तात्विकानां तु सर्वेषां अनिरुद्धावृति स्थिते ॥२७॥

सत्वारणतस्तूच्च प्रदेशे संस्थिते मले ।
श्वेतद्वीपस्वधामभ्यो एकीभूतेति(त्वान्ति)(त्वान्ते) शोभने ॥२८॥

श्रीदुर्गाभ्यां च भूम्या च एकीभूते विलक्षके ।
श्रीभागे तत्रगे तस्य परिघा विरजा नदी ॥२९॥

तज्जले तु ततः स्नात्वा लिङ्गभङ्गः प्रदृश्यते ।
लये पृथिव्यावरणं व्युत्क्रामद्गच्छतां सतां ॥३०॥

प्रथमावरणं प्रोक्तं सत्वावरणमन्तिमं ।
तदुच्चाव्याकृताकाशो व्योमशब्देन भण्यते ॥३१॥

अनन्ता(अन्तिमा)वरणव्योम्नोरन्तरा विरजेत्यतः ।
सोत्पत्यङ्गेषु देवानां अङ्गसायुज्यमिष्यते ॥३२॥

श्रीभागवैकुण्ठतद्गवासुदेवस्य चक्रिणः ।
अनन्तरूपे सर्वाङ्गसायुज्यं ब्रह्मणो भवेथ् ॥३३॥

मुक्तस्य च स्वरूपेण ह्यणोर्वृद्धिर्न युज्यते ।
नोहानिः पुनरावृत्तिदुःखाज्ञानभयादयः ॥३४॥

नीचनीचाल्पमुक्तानां पूर्तिः स्वानन्दमात्रतः ।
नैवोत्तममुदाकाङ्क्षा सेवाध्यानादिकं(क) फलं ॥३५॥

न हरेर्नपरस्यापि मुद्भुजस्ते स्वमुद्भुजः ।
प्रलयत्वं क्वचित्सृष्टिः काले श्रीभाग एव हि ॥३६॥

ब्रह्मा चिन्मात्रदेहेन ह्यन्तप्राकारगो मतः ।
रुद्रादयः षष्टमगाः इन्द्राद्याः पञ्चमस्थिताः ॥३७॥

चतुर्थस्थाः सूर्याद्या तृतीयस्थाः मरुद्गणाः ।
द्वितीयप्राकारसंस्थाः पर्जन्याद्याः सुरोत्तमाः ॥३८॥

चिन्मात्रदेहैः श्रीभागे आद्ये कर्मजपूर्वकाः ।
एते मुक्तास्तु भूभागे दुर्गाभागे तथैव च ॥३९॥

शुद्धसात्विकदेहैस्तु प्राप्तास्तु सुखिनो हरेः ।
चतुर्लक्षाधिकाशीतिलक्षजीवगणस्य तु ॥४०॥

बिम्बात्मा तत्तादाकारो सदा तद्गः प्ररक्षति ।
सर्वजीवगणामुक्ताः सन्ति वैकुण्ठमन्दिरे ॥४१॥

जीवा(न)नां पात्य(पायो)पि हरिः स हि रूपान्तरैविभुः ।
सर्वजीवसमात्यल्परूपैः स्थूलैश्चतादृशैः ॥४२॥

अनन्तकोटिकल्पीयमुक्तोपास्यः त्रिभागगः ।
तादृग्रूपानन्तयुक्तश्रिया सह चरत्यसौ ॥४३॥

तौ तत्र पूजोपयोग्यानन्तानन्तार्थरू(पिका)पकौ ।
तत्र स्वारूपिककिरीटादि शङ्खचक्रादि साधनैः ॥४४॥

सुदर्शनाद्यायुध्यैश्च गन्धमाल्यादिकार्हणैः ।
नैवेद्यवस्त्रा(सङ्गाद्यैः)शय्याद्यैः रूपैः स्वैः स्वयमर्चितः ॥४५॥

श्रियासदैक्यमापन्नः मोदरूप्यनुमोदते ।
श्रीः देव(वि)मखिलाकारा तैर्विष्णुं पूजयत्यलं ॥४६॥

तैर्न्निमाल्यैः विष्णुदत्तैः रमैकी भवति स्फुटं ।
भूदुर्गभागयोरेवं शुद्धसात्विकसाधनैः ॥४७॥

तन्मानिनी श्रीःसम्पूज्य तन्निर्माल्यैरजादिकान् ।
मुक्तास्तोषयति प्राज्ञाः गन्धमाल्यादिभिः शुभैः ॥४८॥

ते विमानरथाण्डोला डोलालोल विशेषकैः ।
शय्याभरणवस्त्राद्यैः करिहर्यादिभिः क्वचिथ् ॥४९॥

समानैरुत्तमजनैः फलपुष्पाक्षतादिभिः ।
स्वस्व्येष्टतरुणीभिश्च जलक्रीडादिभिस्तथा ॥५०॥

अव्याहृतेष्टगतयः पूजाया सत्कथादिभिः ।
पुनरावृत्तिरहिता नमन्ति निखिला अपि ॥५१॥

नवकोट्यो हि देवानां पदस्था देवतागणाः ।
लिङ्गसूक्ष्मस्थूलदेहयुक्ताःसर्वे सभार्यकाः ॥५२॥

सेवार्थं श्रीहरेर्दुर्गाभागे सम्यग्वसन्ति हि ।
ते कामधुक्कल्पवृक्षचिन्तामणिसमुत्थितैः ॥५३॥

पूज्योप(युक्ता)योगानन्तार्थैः जलेन श्रीकरार्पितैः ।
तया सम्पूजितहरिनिर्माल्यैः पुनरार्पितैः ॥५४॥

पवित्रिताङ्गापरितः सञ्चरन्त्यपि मोदिनः ।
सायुज्यमपि सालोक्यं सामीप्यं सर्वदा हरेः ॥५५॥

सारूप्यमपि मुक्तिर्हि चतुर्था किल भण्यते ।
विष्णुर्मुक्तान्स्वदेहस्थान्स्वस्वानन्दैकभोजिनः ॥५६॥

करोति तद्धि सायुज्यं तत्सुराणां च नीचगं ।
सामीप्यादि त्रयं कर्मदेवानां युज्यते क्वचिथ् ॥५७॥

तद्भिन्नदेवदासानां सारूप्यादि द्वयं मतं ।
एकलोकनिवासाख्यं सालोक्यमितरस्य तु ॥५८॥

शुद्धसात्विकदेहेषु चतुर्भुजसमन्विताः ।
दरारिपीताम्बरिणो यदि सारूप्यमीरितं ॥५९॥

जयश्च विजयश्चैव बलश्च प्रबलस्तथा ।
चण्डः प्रचण्डश्च तथा नन्दश्चापि सुनन्दकः ॥६०॥

कुमुदः कुमुदाक्षश्च तथा भद्रसुभद्रकौ ।
सुधामदामनामानौ विष्वक्सेनवशे स्थितौ ॥६१॥

रूपैश्चतुर्भिसर्वेपि चतुर्दिक्ष्वपि सप्तसु ।
अन्तः प्राकारगद्वारमारभ्यद्वारपालकाः ॥६२॥

नन्दिनी हरिपादोत्था दुर्गाभागशुभोदका ।
परिघा स तु वैकुण्ठश्चतुरस्रः प्रकीर्तितः ॥६३॥

बाह्यण्डव्यापिनो विष्णोर्लोके वैकुण्ठनामकः ।
कोट्युच्छ्रितानन्तमूर्ध्नः मुखे मूर्ध्नि सुचित्यते ॥६४॥

गर्भोदकान्तर्देहस्थखर्परास्पृष्टपादुकः ।
स्वरतस्यानन्तासनाख्यः कटिः पीताम्बरात्मकः ॥६५॥

घनोदकं कटितटी मेरुस्तन्नाभिमध्यगे ।
योजनानां पञ्चविंशत्कोटिगं मेरुपर्वताथ् ॥६६॥

अजाण्डखर्परं दिक्षुविदिक्षूर्ध्वमधः स्मृतं ।
मह्यादिभिरावरण्यैर्दशभिस्तु दशादिकैः ॥६७॥

दत्तं चावरणान्येत्यन्यूर्ध्वशिष्टानि सर्वशः ।
अधः पादानि तद्विष्णोः स्थलान्याहुर्मनीषिणः ॥६८॥

शिलावत्प्रतिमा विष्णोरजादेरभिमानतः ।
अण्डंलोकाश्च देवानां क्रमाद्धेहास्तु मानिनः ॥६९॥

एवं विधाजाण्डकोट्यनन्तात्मकरूपकैः ।
सावकाशं सञ्चरद्भिः विलासद्रोमकूपतः ॥७०॥

हरेरेवं जगत्तस्य वशेज्ञात्वा विशेषतः ।
विराड्रूपस्य च हरेः सत्यलोकः शिरस्यलं ॥७१॥

लोकालोकस्तस्य हरेः कटिसूत्रे विचिन्त्यते ।
पीताम्बरः स्वर्णभूमिः शुद्धोदाब्धिः कटिस्तले ॥७२॥

कटिप्रधानस्थिगणे चिन्तयेन्मानसोत्तरं ।
मूलाधारे जाम्बवाख्यं केसरेषु इलावृतं ॥७३॥

जठराद्यास्तु तद्रेखा मेरुस्तन्नाभिमध्यगः ।
मेरूपरिस्थलोकेश भवनानि च सर्वशः ॥७४॥

बीजकोशेषु सञ्चिन्त्य मुच्यते पुरुषर्षभः ।
भुवर्लोकं तस्य नाभौ स्वर्लोकं हृदि चिन्तयेथ् ॥७५॥

महर्लोकमुरःस्थाने जनलोकं गले हरेः ।
तपोलोकं मुखे ध्यात्वा सत्यलोकं तु मस्तके ॥७६॥

षडष्टद्वादशाद्व्यष्टद्विसहस्रदलान्यपि ।
नाभ्यादिकानि पद्मानि भुवरादीनि वै हरेः ॥७७॥

पातालं तस्य पादे तु प्रपदेषु रसातलं ।
महातलन्तु जघने जङ्घयोश्च तलातलं ॥७८॥

सुतलं जानुदेशे तु ऊर्वो(पि तु)स्तु वितलातले ।
विराड्रूपस्य चाङ्गेषु लोकाश्चिन्त्या सुचेतनैः ॥७९॥

पद्मनाभस्य नाभ्युत्थं प्राकृतं पद्ममूर्जितं ।
संसृष्टतत्वसञ्जातं भूतत्वादिकसङ्गतं ॥८०॥

सर्वलोकात्मकं तस्य शिखाग्रे सत्यनामके ।
आद्यः ब्रह्मांशतो जातो विष्णुनैव चतुर्मुखः ॥८१॥

सृष्टः स्वयं द्रष्टुमिच्छन्चतुर्दिक्षुविधिर्हरिं ।
मुखानि लेभे चत्वारि नापश्यद्धिक्षु वै स्वयं ॥८२॥

ततस्तन्नालमध्यं तच्छिद्रादन्तर्गतं हरिं ।
पश्यामीति तपश्चक्रे न तत्राविददीश्वरं ॥८३॥

सत्यभागधोसंस्पृष्ट संस्पृष्टाम्बुस्थया श्रिया ।
वायुरूपस्थया धाता भीता विष्णोर्विभीरभूथ् ॥८४॥

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चदशोऽध्यायः सम्पूर्णः

श्री कृष्णार्पणमस्तु

N/A

References : N/A
Last Updated : January 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP