प्रथमपरिच्छेदः - चतुर्थोऽध्यायः

प्रकाशसंहिता


श्रीहंस उवाच

सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।
प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ॥१॥

महामायेत्यविद्येति प्रकृतिर्मोहिनीति च ।
त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमथ् ॥२॥

अविद्याकामकर्मादि बीजमित्यपि तां विदुः ।
रक्षितं प्रलये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ॥३॥

अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि ।
अजामनन्यवशगां कलाषोडशसंयुतां ॥४॥

तीव्रदुःखात्मकां नानायोनिप्रापकमीरितं ।
नारिकेलसमाकारं परिच्छेदत्रयात्मकं ॥५॥

मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा ।
विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवथ् ॥५॥

सृष्टौ लये रमा तस्य मानिनी च निरन्तरं ।
सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ॥७॥

रजःसत्त्वतमःसंज्ञभागत्रयसमन्वितं ।
सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ॥८॥

नीलवर्णस्तमोभाग इति भागत्रयात्मकः ।
ज्ञानकर्मेन्द्रियकलाः रजोभागे व्यवस्थिताः ॥९॥

तमोभागगताः पञ्चतन्मात्रासंज्ञिताः कलाः ।
मनः कला सत्वभागगता सर्वप्रधानिका ॥१०॥

मनोबुद्धिरहङ्कारश्चित्तं चेति चतुर्विधं ।
कामक्रोधमहालोभमदमात्सर्यमोहकाः ॥११॥

द्वेषाहङ्कारममकारेर्ष्यसूयाभयादयः ।
मनोदोषास्तद्विहीनं मनोज्ञानाय साधनं ॥१२॥

मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतं ।
तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ॥१३॥

मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति ।
बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ॥१४॥

अहङ्कारः पुमर्थानां घातकःः सोत्तमैः सह ।
स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ॥१५॥

चित्तं सत्साधनगतं करोति पुरुषं सदा ।
सत्साधनमहङ्कारकलितं पापमेवहि ॥१६॥

अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनं ।
रचिते भारते वर्षे यथा मानुषसत्तनुं ॥१७॥

लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः ।
कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ॥१८॥

प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः ।
वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकं ॥१९॥

ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति ।
स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ॥२०॥

व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा ।
सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥२१॥

इन्द्रियाणां गोलकानि दृश्यान्याहुः समग्रशः ।
अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ॥२२॥

श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः ।
वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ॥२३॥

श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः ।
शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ॥२४॥

अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः ।
ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ॥२५॥

ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः ।
नित्याश्च प्रलये सृष्टावनित्यास्ते प्रकीर्तिताः ॥२६॥

वर्णात्मकस्तु यःशब्दो नित्यः सर्वगतो विभुः ।
द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ॥२७॥

वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा ।
अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ॥२८॥

विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः ।
शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ॥२९॥

यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः ।
नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ॥३०॥

सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा ।
यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ॥३१॥

वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडं ।
श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ॥३२॥

ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनं ।
भविष्यं नारसिंहं च राजसानि षडैव हि ॥३३॥

मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च ।
पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ॥३४॥

ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा ।
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ॥३५॥

इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।
व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ॥३६॥

क्वचित्क्वचित्पुराणानि प्रायोज्ञानकराण्यपि ।
आसुरावेशवशतः तदन्योक्तान्यनन्तशः ॥३७॥

श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलं ।
परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ॥३८॥

अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् ।
बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ॥३९॥
एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।
शब्ददोषविहीनानि ग्राह्याणि मनसा सह ॥४०॥

तत्रोक्तानन्तसुगुणं निर्देषं ज्ञेयमीश्वरं ।
गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनं ॥४१॥

आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतं ॥४२॥

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : January 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP