समर्पण

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


समर्पण
निम्नलिखित वाक्य पढकर यह तर्पण-कर्म भगवानको समर्पित कर -
अनेन यथाशक्तिकृतेन देवर्षिमनुष्यपितृतर्पणाख्येन कर्मणा भगवान्‍ पितृस्वरुपी जनार्दनवासुदेव: प्रीयतां न मम । ॐ तत्सदब्रह्मार्पणमस्तु।
तदनन्तर हाथ जोड्कर भगवान्‍का स्मरण करते हुए पाठ करे -
प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत्‍ ।
स्मरणादेव तद्‍विष्णो: सम्पूर्ण स्यादिति श्रुति: ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
यत्पादपंकजस्मरणात् यस्य नामजपादपि ।
न्यूनं कर्म भवेत पूर्ण तं वन्दे साम्बमीश्वरम् ॥
ॐ विष्णवे नम: । ॐ विष्णवे नम: ।
ॐ विष्णवे नम: ।

तर्पण-विधी समाप्त

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP