पत्न्यादितर्पण

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


पत्न्यादितर्पण
इसके आगे पत्नीसे लेकर आप्तपर्यंन्त जो भी सम्बन्धी मृत हो गये हो, उनके गोत्र और नाम लेकर एक-एक अञ्जली जल दे।
अमुकगोत्रा अस्मत्पत्नी ( भार्या) अमुकी देवी दा वसुरुपा तृप्यताम् इदं सतिलं जलं तस्यै स्वधा नम:।
अमुकगोत्र: अस्मत्सुत: (बेटा) अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम:।
अमुकगोत्रा अस्मत्कन्या (बेटी) अमुकी देवी दा वसुरुपा तृप्यताम् इदं सतिलं जलं तस्यै स्वधा नम:।
अमुकगोत्र: अस्मत्पितृव्य: (पिताके भाई) अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम: ।
अमुकगोत्र: अस्मन्मातुल: (मामा) अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम: ।
अमुकगोत्र: अस्मद्‍भ्राता (अपना भाई) अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम:।
अमुकगोत्र: अस्मत्सापत्नभ्राता ( सौतेला भाई) अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम:।
अमुकगोत्रा अस्मत्पितृभगिनी ( बूआ ) अमुकी देवी दा वसुरूपा त्रुप्यताम्‍ इदं सतिलं जलं तस्मै स्वधा नम:  ।
अमुकगोत्रा अस्मन्मातृभगिनी (मौसी) अमुकी देवी दा वसुरुपा तृप्यताम् इदं सतिलं जलं तस्यै स्वधा नम:
अमुकगोत्रा अस्मदात्मभगिनी (अपनी बहन) अमुकी देवी दा वसुरुपा तृप्यताम् इदं सतिलं जलं तस्यै स्वधा नम: ।
अमुकगोत्रा अस्मत्सापत्नभगिनी (सौतेली बहन) अमुकी देवी दा वसुरुपा तृप्यताम् इदं सतिलं जलं तस्यै स्वधा नम:।
अमुकगोत्र: अस्मच्छ्‍वशुर: (श्वशुर) अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम:।
अमुकगोत्र अस्मद्गुरु: अमुकशर्मा वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम:।
अमुकगोत्रा अस्मदाचार्यपत्नी अमुकी देवी दा वसुरुपा तृप्यताम् इदं सतिलं जलं तस्यै स्वधा नम:।
अमुकगोत्र: अस्मच्छिष्य: वसुरुपस्तृप्यताम् इदं सतिलं जलं तस्मै स्वधा नम: ।
अमुकगोत्र: अस्मत्सखा अमुकशर्मा वसुरुपस्तृप्यताम्‍ इदं सतिलं जलं तस्मै स्वधा नम:।
अमुकगोत्र: अमुकशर्मा वसुरुपस्तृप्यताम्‍ इदं सतिलं जलं तस्मै स्वधा नम:।

इसके बाद सव्य होकर पूर्वाभिमुख हो सीधे वैठ जाय। कुशोंको सीधा कर उनके अग्रभागको भी पुरवकी ओर कर ले। फ़िर नीचे लिखे श्लोकोंको पढते हुए देवतीर्थसे जल गिराये-
देवासुरास्तथा यक्षा नागा गन्धर्वराक्षसा: ।
पिशाचा गुह्यकाः सिध्दा: कूष्माण्डास्तरव: खगा: ॥
जलेचरा भूनिलया वाय्वाधाराश्च जन्तव: ।
तृप्तिमेते प्रयान्त्वाशु मद्यत्तेनाम्बुनाखिला: ॥

इसके बाद अपसव्य होकर जनेऊ और अँगोछेको भी दाहिने कंधेपर रखकर दक्षिणाभिमुख हो जाय । कुशोंको बीचसे मोडकर इनकी जड और अग्रभागको दक्षिणकी ओर कर दे । फ़िर नीचे लिखे हुए श्लोकोंको पढकर पितृतीर्थसे जल गिराये-
नरकेषु समस्तेषु यातनासु च ये स्थिता:।
तेषामाप्यायनायैतद्दीयते सलिलं मया॥

येऽबान्धवा बान्धवाश्च येऽन्यजन्मनि बान्धवा:।
ते तृप्तिमखिला यान्तु यश्चास्मत्तोऽभिवाञ्छति॥

ये मे कुले लुप्तपिण्डा: पुत्रदारविवर्जिता:।
तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम्॥
आब्रह्मस्तम्बपर्यंन्तं देवर्षिपितृमानवा:।
तृप्यन्तु पितर: सर्वे मातृमातामहादय:॥
अतीतकुलकोटीनां सप्तव्दीपनिवासिनाम्।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्॥

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP