रत्नप्रभाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति कान्तावचः श्रुत्वा हृष्टो विद्याधरेश्वरः ।
मनःप्रसादादासन्नं पुत्रलाभममन्यत ॥५५॥
ततः प्रयतवाक्चित्तः शुचिर्जयपराक्रमः ।
दर्भानास्तीर्य तुष्टाव स सभार्यो महेश्वरम् ॥५६॥
ॐनमः सप्तसंकल्पपूरणाकल्पशाखिने ।
कुमारगुरवे शुभ्रभोगमोक्षफलश्रिये ॥५७॥
नमश्चिद्गगनाभोगभासिने बोधभास्वते ।
अविभिन्नस्वभावाय भवायाभयदायिने ॥५८॥
नमः प्रकाशव्याकोशहृत्कुशेशयशालिने ।
शिवाय शमिताशेषदोषायाविषयस्पृशे ॥५९॥
अमन्दानन्दनिस्पन्दमदिराम्बुधिबिन्दवे ।
नमः कुन्दोदरस्पन्दस्वच्छन्दायेन्दुमौलिने ॥६०॥
नमः कालकलाजालहेलाकवलकेलये ।
कालीकटाक्षवलनाकलिताय कपालिने ॥६१॥
नमश्चर्माम्बरभृते धर्माधर्मगुणच्छिदे ।
कुर्मो नर्मविनिर्माणसर्वसंसारकर्मणे ॥६२॥
नमो दक्षमखाक्षान्तिक्षणलक्ष्याक्षिवह्नये ।
क्षुभ्यत्क्षयक्षपाक्षिप्रसंक्षेपाय त्रिचक्षुषे ॥६३॥
नमः शिवाय भीमाय मङ्गलायास्थिधारिणे ।
श्मशानस्थाय जटिने वामार्धायोर्ध्वरेतसे ॥६४॥
महेश्वराय नग्नाय हराय वरदायिने ।
अनीलनीलकण्ठाय विचित्राय त्रिशूलिने ॥६५॥
निर्लेपनित्यनिरुपाधिनिरञ्जनाय
संविद्विकाशकुसुमोत्सवनन्दनाय ।
वैराग्यसिक्तशमपल्लवभक्तिवल्ली -
नादायमानमधुपाय नमः शिवा ॥६६॥
इति विद्याधरेणाशु स्तुतः श्रीमानुमापतिः ।
वरमस्मै सभार्याय पार्वतीशो ददौ तदा ॥६७॥
अचिरेणाप्स्यसि सुतं हेमप्रभ कुलोचितम् ।
कन्यां च नरवाहस्य भाविनीं वल्लभामिति ॥६८॥
वरं हेमप्रभः प्राप्य सुहृष्टो दयितासखः ।
द्विजेभ्यः प्रददौ भूरिमणिकाञ्चनमौक्तिकम् ॥६९॥
ततः कालेन तनयं विद्येव विनयं सती ।
अलंकारप्रभासूत माहात्म्यमिति संततिः ॥७०॥
स वज्रप्रभनामाभूत्कुमारो वंशभूषणः ।
यः प्राप वृधिं सहसा कुमार इव शक्तिमान् ॥७१॥
अथासूत पुनर्देवी तनयामतनुद्युतिम् ।
सत्संगतिरिव प्रीतिं मन्त्रगुप्तेरिवाश्रयम् ॥७२॥
रत्नप्रभाभिधानाभोत्कन्यकासौ मनोभुवः ।
रत्नमालेव विहिता वेधसा विहितैर्गुणैः ॥७३॥
वज्रप्रभोऽयं द्युतिमान्युवा क्षीरोदवासिनः ।
पुत्रीममृतवर्णस्य प्रापामृतवतीं वधूम् ॥७४॥
विद्याधरेन्द्रतनयां स तामासाद्य सुन्दरीम् ।
बभार कान्तिं कामस्य रतिसंभोगशालिनः ॥७५॥
अथ हेमप्रभो दृष्ट्वा पुत्रमात्मगुणाधिकम् ।
यौवराज्येऽभिषेच्याशु परां प्रीतिमवाप्तवान् ॥७६॥
साहं रत्नप्रभा नाम कन्या हेमप्रभात्मजा ।
अश्रौषं त्वद्यशः शुभ्रं वर्ण्यमानं पितुर्गृहे ॥७७॥
ततो मां भॄशसंतप्तामभिलाषवशीकृताम् ।
उवाच पार्वती स्वप्ने पुत्रि मा विप्लवा भव ॥७८॥
प्रातस्त्वं नरवाहेन मुहूर्ते शुभलक्षणे ।
स्व्यं गत्वा तदुद्देशं पाणिग्रहणमाप्स्यसि ॥७९॥
इति स्वप्ने यथादिष्टं देव्या मात्रे न्यवेदयम् ।
तद्गिरा त्वामिहस्थं च प्राप्ताहं विद्यया प्रभो ॥८०॥
उत्क्वेति लज्जाललितक्षामाक्षरविसंस्थुला ।
नतानना महीं चक्रे दृशा नीलोत्पलाकुलाम् ॥८१॥
मुखाब्जसौरभाकृष्टगुञ्जभ्द्रमरविभ्रम म् ।
रत्नप्रभावचः श्रुत्वा जहर्ष नरवाहनः ॥८२॥
ततः समाययौ व्योम्ना हेम्ना संपूरयन्निव ।
दिशो महिम्ना वपुषः श्रीमान्हेमप्रभः स्वयम् ॥८३॥
मौलिरत्नोज्ज्वलालोको वत्सराजेन पूजितः ।
भेजे कुण्डलकेयूरकान्तिपिङ्गः स तत्सभाम् ॥८४॥
निजाभिजनमावेद्य वृत्तान्तं वत्सभूभुजे ।
तं ययाचे ततः पुत्रं पुत्रीपरिणयश्रिये ॥८५॥
दत्तानुज्ञं स गुरुणा वयस्यैः सहितस्ततः ।
यौगन्धरायणोपेतं निनाय नरवाहनम् ॥८६॥
अथ विद्याधरपुरे महोत्सवविभूषिते ।
भेजे विवाहवसुधां प्रहृष्टो नरवाहनः ॥८७॥
ततो रत्नप्रभा देवी विवेश विशदद्युतिः ।
क्षीरोदनिर्गतेव श्रीः सितचीनांशुकोज्ज्वला ॥८८॥
निःश्वाससौरभाहूतैर्भ्रमरैराकुलीकृता ।
रतिदीक्षां गृहाणेति स्मरस्याज्ञाक्षरैरिव ॥८९॥
तारहारांशुपटलैस्तरङ्गितकुचस्थली ।
वल्लभालोकनानन्दे मूर्तैरिव पुरस्थितैः ॥९०॥
वह्निप्रदक्षिणे तस्या मुखं धूमलताकुलम् ।
क्षणं बभार लोलालिमालाङ्ककमलश्रियम् ॥९१॥
प्रियपाणिग्रहे तस्या बभुर्दीर्घनखांशवः ।
वरपत्न्योः करे लग्नाः पुष्पचापशरा इव ॥९२॥
अरुन्धती तनौ तस्या निर्गतं श्रवणोत्पलम् ।
पत्युः कटाक्षमालायाः प्राप प्रथमदूतताम् ॥९३॥
निर्वर्तितविवाहोऽथ रत्नपर्यङ्कमास्थितः ।
प्रियाविन्यस्त्नयनो जहर्ष नरवाहनः ॥९४॥
कपोलफलके तस्याः स मुहुर्बिम्बितो बभौ ।
त्यज लज्जामिति स्वैरं शशी वक्तुमिवागतः ॥९५॥
मुक्तावलीरत्नमध्ये बिम्बितां स दधद्वधूम् ।
बभार विभ्रमं शौरेर्लक्ष्मीर्ललितवक्षसः ॥९६॥
ततो हेमप्रभादिष्टं प्रविश्य मणिमन्दिरम् ।
कान्ताविलासरसिको बभूव नरवाहनः ॥९७॥
वज्रप्रभो बभूवास्य प्रीतये दयिताग्रजः ।
सर्वविभ्रमलीलासु हृदयस्येव दर्पणः ॥९८॥  
विद्याधरेन्द्रमामन्त्र्य ततो रत्नप्रभासखः ।
यौगन्धरायणगिरा कौशाम्बीं सानुगो ययौ ॥९९॥
रत्नप्रभायुतं दृष्ट्वा वंशमुक्तामणिं सुतम् ।
तत्र भूषितमात्मानं मेने वत्सनरेश्वरः ॥१००॥
इति रत्नप्रभाख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP