विदूषकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पद्मावतीमुखाम्भोजमधुपो नृपतिस्ततः ।
ललासावन्तितनयावदनेन्दुसुधाम्बुधिः ॥१६०॥
ईर्ष्याविरहसंतापतापितापि मुहुर्मुहुः ।
इदं मया कृतमिति प्रापावन्तिसुता धृतिम् ॥१६१॥
तनये प्रेयसः प्रेम प्रौढमालम्बनं रतः ।
आवन्त्यमागधौ ज्ञात्वा दूतैर्निर्वृतिमापतुः ॥१६२॥
कदाचिदथ राजानं सर्वास्थानसभागतम् ।
व्यजिज्ञपद्द्विजोऽभ्येत्य प्रतीहारेण सूचितः ॥१६३॥
एकपुत्रस्य पुत्रो मे देव गोपैर्मदोद्धतैः ।
अटव्यां निग्रहीतोऽयमश्रुताक्रन्दितो जनैः ॥१६४॥
इति ब्राह्मणविज्ञप्त्या समाहूता वनेचराः ।
ऊचुर्दृष्टो वने देव गोपालो देवसैनिकः ॥१६५॥
राजास्मीत्याहितक्रीडः सदास्माभिः प्रणम्यते ।
वयमाज्ञाधरस्तस्य स्वयं प्रभुपदस्थितः ॥१६६॥
अयं यदृच्छयायातः प्रणनाम न तं द्विजः ।
ततोऽस्माभिस्तदादिश्टैर्निकृत्तचरणः कृतः ॥१६७॥
इति वाक्यान्महीपाले किंचिदाकुक्ञ्चितभ्रवि ।
यौगन्धरायणः प्राह विमृश्य क्षणविस्मितः ॥१६८॥
महता कारणेनात्र भवितव्यं नरेश्वर ।
स्वयं तत्रैव गच्छामो यत्र मङ्गो नृपः स्थितः ॥१६९॥
इत्यामन्त्र्य गिरा राजा तुरगं प्राह सैनिकः ।
गत्वाससाद विपुलामटवीं गोपघर्षिताम् ॥१७०॥
यौगन्धरायणस्तत्र भुवमाधाय यत्नवान् ।
ध्यानं विधाय शनकैर्महानिधिमदर्शयत् ॥१७१॥
क्षयं नीलशिलाकारं पूजयित्वावनिस्थितम् ।
यौधिष्ठिरं धनचयं सिंहासनमवाप च ॥१७२॥
पृथ्तुरत्नासनं प्राप्य निधानं च नरेश्वरः ।
स्वयं प्रविश्य कौशाम्ब्यामादिदेश महोत्सवम् ॥१७३॥
युधिष्ठिरस्य साम्राज्यविजयावाप्तमासनम् ।
विलोकयन्नरपतिः प्राह यौगन्धरायणम् ॥१७४॥
इदं दिग्विजयप्राप्तराजसूयस्य भूपतेः ।
अनिर्जितदिगन्तेन लङ्घ्यते कथमासनम् ॥१७५॥
तौ प्रद्योतमहासेनौ त्वया बुद्ध्यैव वञ्चितौ ।
वशीकृतौ यत्नवशात्तदद्यापि दुनोति माम् ॥१७६॥
वत्सराजवचः श्रुत्वा महामात्योऽवदत्पुनः ।
यथार्थं देव निखिलं सत्यमेव न संशयः ॥१७७॥
देव पूर्वां दिशं पूर्वं जेतुमर्हसि संभृतः ।
दिशमेतां समाक्रम्य सर्वाशाभरणे रविः ॥१७८॥
हस्तिनापुरमासाद्य भव सर्वजयी नृप ।
जिता हि ककुभः सर्वास्तत्रस्थैस्त्वत्पितामहैः ॥१७९॥
निशम्येति नृपः प्राह किं क्रमेण दिशां जये ।
विजये सत्त्वसाराणामुत्साहे हि न कल्पते ॥१८०॥
श्रूयतां सत्त्वसारस्य कथेत्याभाष्य मन्त्रिणम् ।
देवी गोपालसेनानीसुहृदामब्रवीत्पुरः ॥१८१॥
आदित्यसेन इत्यासीत्सार्वभौमनरेश्वरः ।
विभाति भुवनोद्याने फुल्ला यत्कीर्तिमालिनी ॥१८२॥
नानादिगन्तभूपालमौलिलालितशासनः ।
स्फुटस्फटिकसौधायामुज्जयिन्यामुवास सः ॥१८३॥
कुलीनस्तत्पुरोपान्तनिलयोऽभ्येत्य तं स्वयम् ।
कदाचिच्छिवधर्माख्यः सभासीनं व्यजिज्ञपत् ॥१८४॥
कन्यारत्नं मम गृहे विद्यते नयनामृतम् ।
पात्रं त्वं देव रत्नानां प्रमाणमधुना नृपः ॥१८५॥
उक्त्वेत्यदर्शयत्कन्यां देहबद्धामिव द्युतिम् ।
विवाहनार्थं तां भेजे राजा राजीवलोचनाम् ॥१८६॥
साथ तेजोवती नाम तमासाद्य नरेश्वरम् ।
जहार कान्तिं रोहिण्यास्तारापतिसमागमे ॥१८७॥
तदाननसुधापानमदन्थरमानसः ।
न रात्रिं न दिवं मेने स संत्यक्तनृपक्रियः ॥१८८॥
आक्रन्दितेन पौराणां मन्त्रिणां वचने न च ।
भेजे संमुखतां किंचित्प्रजानां प्रत्यवेक्षणे ॥१८९॥
ततः कदाचिदुद्योगयात्रायां तुरगोत्तम म् ।
आरुरोह वशे गत्वा भ्रष्टं रविरथादिव ॥१९०॥
सहायः पार्ष्णिसंस्पर्शरोषाव्द्योमपतन्निव ।
जवाज्जहार राजानमाप्रोष्य प्रसरत्खुरः ॥१९१॥
स हृतोऽश्वेन सहसा व्यसनेनेव विप्लुतः ।
निशि विप्रमठोपान्तमवापोभ्द्रान्तमानसः ॥१९२॥
तत्र प्रतिश्रयाकाङ्क्षी स निशिद्धो मठद्विजैः ।
रात्रौ स्मशानरक्षोऽयमिति वेदजडात्मभिः ॥१९३॥
तेषामेको महसत्त्वः शूरोऽभिजनभूषणः ।
विदूशकाभिधो वह्निवरावाप्तासि दुःसहः ॥१९४॥
रत्नभ्राजिष्णुकटकं राजानं दीप्तकुण्डलम् ।
तं सिषेवे निशि स्वैरं स्नानसंमानभोजनैः ॥१९५॥
तस्योपचारमाचारनिधिः सोऽमन्यतामृतम् ।
अल्पाप्युपकृतिर्याति विस्तारं विषमस्थितौ ॥१९६॥
ततः प्रभाते भूपालः प्रणम्यारुह्य वाजिनम् ।
जातिस्मरो राजधानीं ययौ वेगधुतांशुकः ॥१९७॥
तूर्णं प्रत्यागते राज्ञि कल्पिते नगरोत्सवे ।
देवी तेजोवती कन्यामसूत कुलचन्द्रिकाम् ॥१९८॥
अथ सादरमाहूय नरनाथो विदूषकम् ।
प्रीत्या पुरोहितं चक्रे ददौ ग्रामांश्च तन्मठे ॥१९९॥
प्राप्य ग्रामान्महीपालाद्दर्पन्धास्तेऽभवन्द्विजाः ।
नानामताः स्वयं चक्रुः स्वाम्यं खलुय विश्रृङ्खलाः ॥२००॥
अहं प्रभुरहं स्वामी ममैवेदं ममाखिलम् ।
इति तेषां समालापो बभूव ग्रामलुण्ठने ॥२०१॥
उत्सादिते मठे तस्मिंस्तृप्तैस्तैर्बर्बरद्विजैः ।
एकश्चक्रधरो नाम धिग्युष्मान्मन्त्रकण्ठकान् ॥२०२॥
पदे पदेऽश्ववित्रासकक्षानिक्षिप्तकुण्डिकाः ।
विदूषकप्रसादेन ता भिक्षा वोऽद्य विस्मृताः ॥२०३॥
सह्याः कुम्भधृता विषोल्बणरुचः क्रुद्धा वरं पन्नगाः
कल्लोलाकुलकूलनीलसलिले ग्राहास्तथोग्रग्रहाः ।
न त्वेते मठपुष्टदुष्टवपुषः षण्डाः स्वयं स्वामिनः
कष्टं पेटकचेटकोत्कटनटीवावाटगोष्ठीहठाः ॥२०४॥
स्त्रीनायकं वरं स्थानमथ वा बालनायकम् ।
अनायकं वरं यावन्न चैव बहुनायकम् ॥२०५॥
अद्यैव शूले निहताः स्मशाने पुरुषास्त्रयः ।
यस्तेषां नासिकां रात्रौ छित्त्वादाय समेष्यति ॥२०६॥
अधुनैकः स नः स्वामी स्पर्धा हि मठनाशिनी ।
इति क्रुद्धद्विजगिरा तत्र ते प्राहुरग्रजाः ॥२०७॥
स्मशानगमनं ध्यात्वा ते प्रभीताः ससंभ्रमाः ।
विदूषको ययौ खङ्गी कवची चोन्मुखो निशि ॥२०८॥
सोऽपश्यद्राक्षसोद्दाममतिफेत्कारभीषणम् ।
उद्दण्डताण्डवोच्चण्डभूतमण्डलमण्डितम् ॥२०९॥
कपालकुहरभ्रान्तिक्षिप्तहुंकारमारुतम् ।
कङ्कालकलितोत्तालवेतालवलयाकुलम् ॥२१०॥
सूत्कारिमेदोविकटचितानलचयाचितम् ।
निशीथमिव नारास्थितारमङ्गारमेचकम् ॥२११॥
विन्ध्याचलमिवालोलपलाशितरुसंश्रयम् ।
बहुपुण्यजनव्याप्तं महापथमिवायतम् ॥२१२॥
संग्राममिव निःसत्त्वजनजीवितखण्डनम् ।
वेश्याचित्तमिवानेकनरसंहारदारुणम् ॥२१३॥
दारिद्र्यमिव दुःखानां प्रत्यग्राणां निकेतनम् ।
स्मशानं तत्र दृष्ट्वासौ न चकम्पेऽप्यनाकुलः ॥२१४॥
तेषां शूलनिविष्टानां त्रासकारिविकारिणाम् ।
आदाय नासिकां तूर्णं परिव्राजं ददर्श सः ॥२१५॥
तं घोरमठकासीनं ध्यानस्तिमितलोचनम् ।
पश्यन्स कौतुकस्थानं तच्छायायामलक्षितम् ॥२१६॥
परिव्राट्‍ सर्षपान्प्रेतनाभिमध्यसमुद्धृतान् ।
आदाय प्रेतकारूढो ययौ शून्यसुरालयम् ॥२१७॥
प्रणम्य चण्डिकां तत्र तदाज्ञां प्राप्य देहि मे ।
आदित्यसेनतनयामुपहारमिति स्फुटम् ॥२१८॥
छायेवानुगतस्तस्य सर्वं श्रुत्वा विदूषकः ।
प्रदध्यौ स्वामितनयापरित्राणकृतेक्षणः ॥२१९॥
साधकोऽपि क्षणेनेव तां कन्यां राजमन्दिरात् ।
आनिनाय महामायः क्रन्दन्तीं प्रेतवाहनः ॥२२०॥
तां हन्तुमुद्यतं दृष्ट्वा कृपाकोपकरम्बितः ।
जहारास्य शिरश्छित्वा त्रस्तां भूपतिकन्यकाम् ॥२२१॥
पितुः पुरोहितं दृष्ट्वा किंचिन्दुमीलितेक्षणा ।
गाढं जग्राह तं कण्ठे साकम्पतरलाकृतिः ॥२२२॥
आगन्तव्यं पुनरिति स शुश्रावाशरीरिणीम् ।
वाणीमभ्युद्यतो गन्तुं निशि व्याकोशलोचनः ॥२२३॥
तान्सिद्धसर्षपान्प्राप्य राजपुत्रीं विहाय सा ।
नीत्वा विदूषकः क्षिप्रं चिक्षेपान्तःपुरान्तरे ॥२२४॥
जनालोकनभीत्या तं गन्तुमभ्युद्यतं निशि ।
नृपात्मजा न तत्याज बिभेमि सुतरामिति ॥२२५॥
तन्मन्दिरस्थिते तस्मिञ्श्रमानिद्रावशं गते ।
सौविदल्लाः प्रविविशुः प्रातः कञ्चुकिभिः सह ॥२२६॥
ते शयानं तमालोक्य कोपादेत्य व्यजिज्ञपत् ।
आदित्यसेनः सोऽप्याशु तमाहूयाब्रवीत्कुथा ॥२२७॥
किमेतदिति पृष्टोऽथ तद्वृत्तान्तं निवेद्य सः ।
अदर्शयन्नरपतेः साधकं कृतमस्तकम् ॥२२८॥
राजा प्रत्ययमासाद्य हृष्टस्तस्मै ददौ सुताम् ।
श्रियं चोपकृतिप्रीत्या किमदेयं महात्मनाम् ॥२२९॥
स तया संगतोऽनङ्गसाङ्गीकरणविद्यया ।
राजपुत्र्या नृपोद्याने रराम रतिलालसः ॥२३०॥
ततः कदाचित्कालेन स्मारितः प्रियया रहः ।
तामाकाशगिरं मोहात्प्रायात्खङ्गीं विदूषकः ॥२३१॥
भद्रां नाम ततः प्राप्य पूर्वां रचितसंविदाम् ।
विद्याधरीं यया नीतः स्मरो निःशङ्कमल्लताम् ॥२३२॥
स तां पञ्चेषुविजयद्विपकुम्भोपमस्तनीम् ।
उद्भूतयौवनसरःसरोजललितेक्षणाम् ॥२३३॥
फुल्लकान्तिलतासक्तभ्रमराकारकुन्तलाम् ।
आसाद्य सुरतासक्तो विसस्मार नृपात्मजाम् ॥२३४॥
याति काले पितुर्भीत्या मर्त्यसङ्गापराधतः ।
तमामन्त्र्योदयगिरिं सा ययौ सिद्धरक्षितम् ॥२३५॥
तस्यां गतायामुन्मत्तस्त्यक्त्वा भूमिपतेः सुताम् ।
हा भद्रेत्यसकृत्तारं विलपंस्तत्र पर्यगात् ॥२३६॥
व्रजन्नथ दिशं प्राचीं निःश्वासग्लपिताधरः ।
स पुन्ड्रवर्धनं नाम पुरं प्राप स्मरातुरः ॥२३७॥
तत्र विप्रगृहे वृद्धा तमाह ब्राह्मणी ततः ।
पुत्र सर्वं मम धनं गृहाणाभिमतोऽसि मे ॥२३८॥
यतः स्वपुत्रविरहात्प्रियं त्यक्ष्यामि जीवितम् ।
दुःखलब्धाभिधा पुत्री देवसेनस्य भूपतेः ॥२३९॥
इहास्ति येन येनासौ वृता याति स पञ्चताम् ।
चारैर्गृहाद्गृहात्तस्यै नीयन्ते पुरुषाः सदा ॥२४०॥
क्षयं यातेष्वनेकेषु मम पुत्रोऽद्य नीयते ।
तद्विनाशे विनङ्क्ष्यामि तुभ्यं सर्वं तदाम्यतः ॥२४१॥
इति तद्वाक्यमाकर्ण्य करुणार्द्रो विदूषकः ।
अहं तत्र गमिष्यामि न नङ्क्ष्यामीत्युवाच ताम् ॥२४२॥
तया कृच्छ्रेण मुक्तोऽथ प्राप्य भूपालमन्दिरम् ।
तत्र शय्यासनस्मेरं कन्यान्तःपुरमाविशत् ॥२४३॥
अथाययौ राजपुत्री तारहारा सुहासिनी ।
राहुग्रस्तस्य शशिनः स्रस्तेव श्रीः सतारका ॥२४४॥
स तां केनापि न स्पृष्टां दृष्ट्वा यौवनशालिनीम् ।
उद्दामसौरभभरां श्वभ्रजातां लाअमिव ॥२४५॥
अनासादितपर्याणाम काम्बोजतुरगीमिव ।
कौतुकाकुलितस्तस्थौ द्वारान्तर्निभृतो निशि ॥२४६॥
ततः करिकराकारं कर्कशं घोररक्षसः ।
भुजं प्रविष्टं द्वारेण ददर्शोभ्द्रान्तमन्तिके ॥२४७॥
दृष्ट्वैव दीप्तनेत्रस्य जीर्णाजगरसंनिभम् ।
आग्नेयेनासिना बाहुं तस्य दीर्घं चकर्तं सः ॥२४८॥
मृणालनालनिर्लूने पतिते दोष्णि भूतले ।
दुद्राव विस्रवद्रक्तस्ततो निशि निशाचरः ॥२४९॥
प्रातस्तत्कर्मतुष्टोऽथ देवसेनो नृपः सुताम् ।
विदूषकाय प्रददौ लक्ष्मीं चाद्भुततेजसे ॥२५०॥
दिव्यनारीमिवारण्यभोगप्राप्तां सुरद्विषा ।
स तां नेत्रोत्पलां प्राप्य सविलासमुखाम्बुजाम् ॥२५१॥
किंचित्कालं नृपगृहं स्थित्वा राजसुतां प्रियः ।
प्रययौ संस्मरन्भद्रामनिद्रो विद्रुताशयः ॥२५२॥
समुद्रतीरमासाद्य तरङ्गगनभिषणम् ।
स्कन्ददासेन वणिजा प्राप्तसख्यं प्रियंवदः ।
आरुरोह प्रवहणं तस्योद्यतपताकिनः ॥२५३॥
ततो महायुधे मध्ये विचचाल न चेटकः ।
कर्णधारेण विधृतो व्याधवातगतागतः ॥२५४॥
तस्मिन्रुद्धे प्रवहणे साक्रन्दे सार्थधर्मिणि ।
स्कन्ददासोऽवदन्सास्रं शोचन्स विपुलां श्रियम् ॥२५५॥
बलेन यः प्रवहणं प्रेरयेद्द्रविणादिह ।
अर्धं तस्मै प्रदास्यामि कन्यां चायतलोचनाम् ॥२५६॥
विदूशकोऽथ कारुण्याद्विहस्य धनदायिनम् ।
ममज्ज ग्रथितो रज्वा मकराकरवारिणि ॥२५७॥
निमज्य प्राणिसंघायां लग्नां ग्रन्थिममोचयत् ।
तस्मिन्विमुक्ते स वणिक्छित्त्वा रज्जुलतां ययौ ॥२५८॥
वणिजा धनलुब्धेन स च्छिन्नालम्बनो ययौ ।
निकृत्तपाणिजङ्घाग्रः समारूढोऽम्बुधेस्तटम् ॥२५९॥
मनसो विषयं प्राप्य पथि शुश्राव भूपतेः ।
नित्यं हतैकपुरुषां तनयामार्यवर्मणः ॥२६०॥
प्रविश्य पूर्ववत्तत्र राक्षसं हन्तुमुद्यतः ।
सख्यं तेनार्थितः प्राप्य ध्यातो यः स्थानसंविदा ॥२६१॥
आर्यवर्मा ददौ पुत्रीं तस्मै तां सह संपदा ।
स्थित्वा तु सुरतासक्तः किंचित्कालं पुनर्ययौ ॥२६२॥
स्मरन्विद्याधरसुतां सोऽवमेने नृपात्मजाम् ।
पारिजातलताभृङ्गो न हि जातीषु सादरः ॥२६३॥
अगम्यां भूमिमासाद्य ध्यातस्तेन स राक्षसः ।
सुहृत्स यमदंष्ट्राख्यस्तमुवाह महाजवः ॥२६४॥
अथोदयाद्रिपर्यन्ततटे सिद्धनिषेविते ।
त्यक्तः स रक्षसा तस्थौ न ततो रक्षसां गतिः ॥२६५॥
तत्र पुष्करिणितीरस्थितं दिव्याङ्गनाजनम् ।
ददर्श रत्नकलशैर्जलाहरणतत्परम् ॥२६६॥
ताः पृष्टाः कौतुकात्तेन प्राहुर्विद्याधरात्मजाः ।
भद्रा नाम पितुर्भीत्या तिष्ठतीह सुलोचना ॥२६७॥
मर्त्यशक्ता पुरा साभूत्तमोमोहनिवारणे ।
जलाहृतैरियं नित्यमस्माकं कमलेक्षणा ॥२६८॥
इति श्रुत्वामृतेनेव सिक्तो रत्नाङ्गुलीयकम् ॥
भद्रयैवपुरा दत्तं चिक्षेप कलशे लघु ॥२६९॥
तदवाप्य ततः स्नाता विज्ञाय सहसादरात् ।
भद्रा ताभिस्तमानाय्य तत्याज विरहव्यथाम् ॥२७०॥
अथ तत्सुरतारम्भे स्थिरा विद्याधरी क्षणात् ।
विसस्मार निजां विद्यां भद्रा मर्त्यानुरागिणी ॥२७१॥
ततो वाहनमादाय राक्षसं सहितस्तया ।
व्रजन्गृहीत्वा तनयां नृपतेरार्यवर्मणः ॥२७२॥
स्कन्ददासस्य वणिजों हृत्वा सह धनैः सुताम् ।
दुःखलब्धां समादाय देवसेनसुतामपि ॥२७३॥
अवाप्योज्जयिनीं हृष्टः सत्त्वोदारो विदूषकः ।
आदित्यसेनतनयां भेजे लक्ष्मीं च पुष्कलाम् ॥२७४॥
इति विदूषकाख्यायिका ॥१२॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP