देवदासाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्येवं सत्त्वमहतां शूराणां विजयः करे ।
इति वत्सेश्वरवचः श्रुत्वा सर्वे मुदं ययौ ॥२७५॥
स गृहीतजयोद्योगस्तपसा त्रिपुरान्तकम् ।
अतोषयदसाध्यं हि किं शिवस्मरणान्नृणाम् ॥२७६॥
विद्याधरेश्वरो भावी तनयाद्विजयश्च ते ।
इति शर्वाद्वरं प्राप त्रिरात्रोपोषितो नृपः ॥२७७॥
नृपवृत्तानुवृत्ते च देव्यौ दृष्ट्वा पतिव्रते ।
हृष्टो वसन्तकः प्राह प्रशंसंस्तद्विचेष्टितम् ॥२७८॥
पुरा शर्यातितनया सुकन्या च्यवनं मुनिम् ।
लोपामुद्रा तथागस्त्यं तपसैवमतोषयत् ॥२७९॥
इति गोपालकादीनां पुरो जल्पन्वसन्तकः ।
पद्मावतीं व्रतक्षामां नर्मोक्तिभिरहासयत् ॥२८०॥
अन्येद्युरथ भूपाले जयोद्योगकथान्तरे ।
पौरुषं दैवसफलं प्राह यौगन्धरायणः ॥२८१॥
अवश्यं पृथिवीपाल भूभुजां विजयः श्रियः ।
भवत्युत्साहनित्यानामिहामुत्र च सिद्धये ॥२८२॥
अवाप्यते शुभफलं सुकृतैः पूर्वसंचितैः ।
पश्याचिन्तितमेवाप्तं त्वया यौधिष्ठिरं धनम् ॥२८३॥
बभूव पाटलिपुरे देवदासाभिधो वणिक् ।
महाधनकुले जातो द्यूताद्दुर्गतिमागतः ॥२८४॥
स ध्वस्तवदनच्छायो नगरे पुण्ड्रवर्धने ।
श्वशुरस्य गृहं प्रायात्स्कन्धालम्बिपटाम्बरः ॥२८५॥
श्वशुरावसथोपान्तमवाप्याचिन्तयत्क्षणम् ।
कथं दीनो गतच्छायः प्रविशामीति लज्जितः ॥२८६॥
धन्यः शवो निरुच्छ्वासो दीर्घनिद्रातिशीतलः ।
सावज्ञः करुणापात्रं बन्धूनां न तु दुर्गतः ॥२८७॥
दावाग्निश्चन्दनं तस्य विषपानं मधूत्सवः ।
विश्रान्तिर्मरणं चास्य स्वजनो येन पाचय्ते ॥२८८॥
शूरो विदग्धः सुजनोऽभिमानी विद्वान्कुलीनः कुशलः कलावान् ।
तावद्यशस्वीह विभाति पुंसां यावन्न देहीति वचोऽभ्युपैति ॥२८९॥
देवदासो विचिन्त्येति निशि प्राप्य प्रतिश्रियम् ।
केनापि वणिजादिष्टो भाण्डशालां पुरःस्थिताम् ॥२९०॥
अपश्यत्तत्र वणिजो ललनां स्वैरमागताम् ।
निजजायां परिज्ञाय तामेवाभूत्सुदुःखितः ॥२९१॥
रतान्ते साप्युपपतिं प्राह मद्भर्तृमन्दिरे ।
तत्पूर्वपुरुषन्यस्तं निधानं विद्यते प्रिय ।
स्नुषाणामेव तत्कर्णे पारम्पर्यक्रमात्स्थितम् ॥२९२॥
देवदासः स मे भर्ता नष्टो द्यूतेन दुःखगः ।
तद्गृहाप्तं धनं सर्वं गत्वा तूर्णं समानय ॥२९३॥
इति गूढस्थितः श्रुत्वा देवदासो मनोजवः ।
रात्रावेव ययौ गेहे गत्वा च प्राप तद्धनम् ॥२९४॥
तेन स्वपदवीं प्राप्ते तस्मिंस्तत्र सुखस्थिते ।
आगत्योपपतिस्तस्मात्तन्मन्दिरमयाचत ॥२९५॥
निधानोत्पाटनमनाः क्रीडामूल्येन तद्गृहम् ।
दृष्ट्वा शून्यं महाखातं मूल्यमेवान्वयाचत ॥२९६॥
विवादे भूपतिपुरो देवदासो यथाश्रुतम् ।
निवेद्य निजवृत्तान्तं तामाहूयासतीं वधूम्म ॥२९७॥
परदाररते राज्ञा निगृहीते स तामपि ।
कर्णनासाविरहितां कृत्वा तामाप्तवान्वधूम् ॥२९८॥
इत्थं पितामहधनैर्देवदासोऽभवत्सुखी ।
इति पुण्यवतां दैवात्स्वयमायान्ति संपदः ॥२९९॥
इति देवदासाख्यायिका ॥१३॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP