श्रीमहालक्ष्मी स्तोत्र

केशवसुतांच्या काव्यांवर क्रांतिकारक विचारांचा, स्वातंत्र्यवादाचा, मानवधर्माचा आणि आत्मनिष्ठेचा प्रभाव आहे.


॥ श्रीगणेशायनमः ॥ जय श्रीमहालक्ष्मी स्तोत्रम् ॥
नमोस्तुते महामाये श्रीपीठे श्रीप्रपूजिते । शङ्खचक्रगदाहस्तें महालक्ष्मी नमोस्तुते ॥१॥
नमस्ते गरुडारूढे कोल्हासुर भयङ्करी । कौमारी वैष्णवी ब्राह्मी महालक्ष्मी नमोस्तुते ॥२॥
सर्वदा सर्ववरदे सर्व दुष्टभयङ्करी । सर्वसिद्धिप्रदे देवि महालक्ष्मी नमोस्तुते ॥३॥
सर्वसिद्धिप्रदे देवि भक्तिमुक्ति प्रदायिनी । मन्त्रमूर्तिः सदावन्द्ये महालक्ष्मी नमोस्तुते ॥४॥
आदित्य रहित्ये देवि आदिशक्ति महेश्वरी । योगिनी योगसम्मूर्ति महालक्ष्मी नमोस्तुते ॥५॥
पद्माक्षी च महामाये महालक्ष्मी नमोस्तुते । परमेश्वरी महामाये महालक्ष्मी नमोस्तुते ॥६॥
श्वेतांबर धरे देवि नानालङ्कारभूषिते । मंत्रमूर्तिः सदा वंदे महालक्ष्मी नमोस्तुते ॥७॥
स्थूळे सूक्ष्मे महारौद्रे महाशांति महोदरे । महापाप हरे देवि महालक्ष्मी नमोस्तुते ॥८॥
महालक्ष्म्यष्टकमिदंपठते भक्तितो नरः । दुःखदारिद्रशांतिश्चराज्यप्राप्ति शाश्वति ॥९॥
कालमेकं पठेन्नित्यं महापातकनाशनम् । द्विकालं पठतेनित्यं सर्व शत्रुविनाशनम् ॥१०॥
त्रिकाल पठते नित्यं । प्रसन्नात्मा सरस्वती । यः पठेत्प्रयो नित्यं दारिद्र्यं नोपजायते ॥११॥
सर्व मङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यबके गौरि नारायणि नमोस्तुते ॥१२॥
इति श्रीमहालक्ष्मी स्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : March 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP