पंचमम् ब्राम्हणम् - भाष्यं १९

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अथो अपि न रिष्यति न विनश्यति  न हिंसामापद्यते । स यो यथोक्तमेवं वेत्ति त्र्यन्नात्मदर्शनं स सर्वेषां भूतानामात्मा बवति सर्वेषां भूतानां प्राणो भवति सर्वेषां भूतानां मनो भवति सर्वेषां भूतानां वाग्भवतीत्येव सर्व भुतात्मतया सर्वज्ञो भवतित्यर्थ: ॥

भाष्यं :--- सर्वकृच्च । यथैषा पूर्वसिद्धा हिरण्यगर्भदेवतैवमेव । नास्य सर्वज्ञत्वे सर्वकृत्त्वे वा क्वचित्प्रतिघात: । स इति दार्ष्टान्तिकनिर्देस: ॥

भाष्यं :---  किंच यथैतां हिरण्यगर्भदेवतामिज्यादिभि: सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्त्येवं हैवंविदं सर्वाणि भुतान्यवन्तीज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थ: ॥

भाष्यं :--- अथेदमाशडक्यते सर्वप्राणिनामात्मा भवतीत्युक्तं तस्य च सर्वप्राणिकार्यकरणत्मत्वे सर्वप्राणिसुखदु:खै: संबध्येतेति । तन्न । अपरिच्छिन्नबुद्धित्वात् । परिच्छिन्नात्मबुद्धीनां हयाक्रोशादौ दु:खसंबन्धो द्दष्टोऽनेनाहमाक्रुष्ट इति । अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाऽऽक्रोशति तयोरात्मत्वबुद्धिविशेषाभावान्न तन्निमित्तं दु:खमुपपद्यते । मरणदु:खवच्च निमित्ताभावात ॥

भाष्यं :--  यथा हि कस्मिंश्चिन्मृते कस्यचिद दु:खमुत्पद्यते ममासौ पुत्रो भ्राता चेति पुत्रादिनिमित्तम । तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दु:खमुपजायते तथेश्वरस्याप्यपरिच्छिन्नात्मनो ममतवतदिदु:खनिमित्तमिथ्याज्ञानादिदोषाभावान्नैव दु:खमुपजायते । तदेतदुच्यते । यदु किंच यत्किंचेमा; प्रजा: शोचन्त्यमैव सहैव प्रजाभिस्तच्छोकादिनिमित्तं दु:खं संयुक्तं भवत्यासां प्रजानां परिच्छिन्नबुद्धिजनितत्वात । सर्वात्मनस्तु केन सह किं संयुक्तां भवेद्वियुक्तं वा ॥

भाष्यं :--- अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शभमेव फलमभिप्रेतं पुण्यमिति । निरतिशयं हि तेन पुण्यं कृतं तेन तत्फलमेव गच्छति  न ह वै देवान्पापं गच्छति पापफलस्यावसराभावात्पापफलं दु:खं न गच्छतीत्यर्थ: ॥२०॥

भाष्यं :---  त एते सर्व एव समा: सर्वेऽनन्ता इत्यविशेषेण वाङमन:प्राणानामुपासनमुक्तं नान्यतमगतो विशेष उक्त: । किमेवमेव प्रतिपत्तव्यं किंवा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतिपत्तुं शक्यत इत्युच्यते ॥

श्रुति :--- अथातो व्रतमीमा सा प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षु: श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यताकर्म । तानि मृत्यु: श्रमो भूत्वोपयेमे तान्याप्नोत्तान्याप्त्वा मृत्युरवारुन्द्ध तस्माच्छ्राम्यत्येव वाक्श्राम्यति चक्षु: श्राम्यति श्रोत्रमथेममेव नाऽऽप्रोद्योऽयं मध्यम: प्राणस्तानि ज्ञातुं दध्रिरे ॥

अर्थ :--- वरील उपासनेंत कांहीं विशेष आहे कीं काय ? अशी जिज्ञासा झाली असतां त्यानंतर उपासन कर्माची विचारणा केली जाते. प्रजापति कर्में म्ह० कर्मसाधनें वागादि करणें उत्पन्न करिता झाला. उत्पन्न केलीं गेलेलीं तीं परस्पर स्पर्धा करूं लागलीं. मी बोलेनच, मी एकसारखी बोलतच राहीन, असें व्रत वाकनें धरलें; त्याचप्रमाणें मी पाहीनच, असेम चक्षु, मी ऐकेनच असें श्रोत्र, व्रत धरतें झालें. अशाच रीतीनें अन्य करणेंहि आपापल्या कर्माविषयीं व्रतें धरतीं झालीं. त्या करणांना मृत्यु श्रमरूप होऊन धरता झाला. ओत त्यांना व्यापता झाला. त्यांना व्यापून त्यांना अवरोध करिता झाला. (त्यांना आपल्या कर्मापसून च्युत क्रिता झाला.) त्यामुळेंच आतांहि भाषण करावयास प्रवृत्त झालेली वाक श्रान्त होतेच. चक्षु श्रान्त होतो: श्रोत्र श्रान्त होतें. तो मृत्यु हा जो मध्यम प्राण त्यालच काय तो व्यापूं शकला नाहीं. म्हणून तीं इंद्रियें त्याला जाणण्याचा निश्चय करतीं झालीं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP