पंचमम् ब्राम्हणम् - भाष्यं ९

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- तथा यत्किंच विजिज्ञास्यं विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यं तत्सर्वं मनसो रूपं मनो हि यस्मात्संदिहयमानाकारत्वाद्विजिज्ञास्यम । पूर्ववन्मनोविभूतिविद: फलं मन एनं तद्विजिज्ञास्यं भूत्वाऽवति विजिज्ञास्यस्वरूपेणैवान्नत्वमापद्यते ॥९॥

श्रुति :--- यत्किंचाविज्ञातं प्राणस्य तद्रूपं प्राणो हाविज्ञात: प्राण एनं तदभूत्वाऽवति ॥१०॥

अर्थ :--- जें कांहीं अविज्ञात आहे तें प्राणाचें रूप आहे. कारण प्राणच अविज्ञात आहे. पाण याला अविज्ञात होऊन रक्षितो. ॥१०॥

अर्थ :---  जें कांहीं अविज्ञात आहे तें प्राणाचें रूप आहे. कारण प्राणच अविज्ञात आहे. प्राण याला अविज्ञात होऊन रक्षितो. ॥१०॥

भाष्यं :--- तथा यत्किंचाविज्ञातं विज्ञानागोचरं न च संदिहयमानं प्राणस्य तद्रूपं प्राणो हयविज्ञातोऽविज्ञातरूपो हि यस्मात्प्राणोऽनिरुक्तश्रुते: । विज्ञातविजिज्ञास्याविज्ञातोऽविज्ञातरूपो हि यस्मात्प्राणोऽनिरुक्तश्रुते: । विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङमन: प्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव । सर्वत्र विज्ञातादिरूपदर्शनाद्वचचनादेव नियम: स्मर्तव्य: । प्राण एनं तदभुत्वाऽवत्यविज्ञातरूपेणैवास्य प्राणोऽन्नं भवतीत्यर्थ: ॥

भाष्यं :--  शिष्यपुत्रादिभि: संदिहयमानाविज्ञातोपकारका अप्याचार्यपित्रादयो द्दश्यन्ते । तथा मन:प्राणयोरपि संदिहयमानाविज्ञातयोरन्नत्वोपपत्ति: ॥१०॥

श्रुति :--- तस्यै वाच: पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवीतावानयमग्नि: ॥११॥

अर्थ :--- त्या वाचेचें पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी तावानयमग्नि: ॥११॥

भाष्यं :--- व्याख्यातो वाङमन:प्राणानामाधिभौतिको विस्तारोऽथायमाधिदैविकार्थ आरम्भ: । तस्यै तस्या वाच: प्रजापतेरन्नत्वेन प्रस्तुताया: पृथिवी शरीरं बाहय आधारो ज्योतीरूपं प्रकाशात्मकं करणं पृथिव्या आधेयभुतमयं पार्थिवोऽग्नि: । द्विरूफा हि  प्रजापतेर्वाक्कार्यमाधारोऽप्रकाश: करणं चाऽऽधेयं प्रकाशस्तदुभयं पृथिव्यग्नी वागेव र्पजापते: ॥

भाष्यं :--- तत्तत्र यावत्येव यावत्परिमाणैवाध्यात्माधिभूतभेदभिन्ना सती बाग्भवति तत्र सर्वत्राऽऽधारत्वेन पृथिवी व्यवस्थिता तावत्येव भवति कार्य भूता तावानयमग्निराधेय: करणरूपो ज्योतीरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति समानमुत्तरम ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP