पंचमम् ब्राम्हणम् - भाष्यं १२

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- दिवादित्यौ मन: पिता । पृथिव्यग्नी वाग्जाया माता । तयोश्च प्राण: प्रजा । चान्द्रमस्यास्तिथय: कला वित्तमुपचयापचयधर्मित्वाद्वित्तवत्तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म । एवमेष कृत्स्न: प्रजापतिर्याया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादय कर्म कुर्वीयेत्येषणानुरूप एव पाडक्तस्य कर्मण: फलभूत: संवृत्त: । कारणानुविधायि हि कार्यमिति लोकेऽपि स्थिति: ॥

भाष्यं :--- यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजात्मनुप्रविष्टो ध्रुवया कलया वर्तते तस्माद्धेतोरेताममावास्या रात्रिं प्राणभृत: प्राणिन: प्राणं न विच्छिन्द्यात्प्राणिनं न प्रमापयेदित्येतत । अपि कृकलासस्य । कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिर्द्दष्टोऽप्यमडगल इति कृत्वा ॥

भाष्यं :--- ननु प्रतिषिद्धैव प्राणिहिंसा ‘न हिंसात्सर्वा भूतान्यन्यत्र तीर्थेभ्य:’ इति । बाढं प्रतिषिद्धा तथाऽपि नामावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसाया: कृकलासविषये वा किं तहर्येतस्या: सोमदेवताया अपिचित्यै पूजार्थम ॥१४॥

श्रुति :--- यो वै स संवत्सर: प्रजापति: षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा‌ऽऽच पूर्यते‍ऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधि नाऽगादित्येवाऽऽहु: ॥१५॥

अर्थ :--- तो जो वर सांगितलेला षोडशकल संवत्सर प्रजापति हो हाच होय कीं, जो हा असें जाणणारा पुरुष. त्याचें गर्वदि वित्तच पंधरा कला व पिंड हीच याची सोळावी कला आहे. तो वित्तानेंच परिपूर्ण केला जातो व क्षीण होतो. तें हें नभ्य - नाभीला हितकर किंवा नाभीला पात्र - आहे. तें काय, तर जो हा आत्मा - पिंड. वित्त त्याच्या परिवारस्थानीय आहे. त्यामुळें सर्वस्व अपहरण होऊन तो जरी ग्लानीला प्राप्त झाला तरी स्वत: पिंडरूपानें जर जिवंत राहिला तर अहा नुस्ता बाम्हा परिवारानेंच क्षीण झाला आहे. असेंच म्हणतात. ॥१५॥

भाष्यं :--- यो वै परोक्षाभिहित: संवत्सर: प्रजापति: षोडशकल: स नैवात्यन्तं परोक्षो मन्तव्यो यस्मादयमेव स प्रत्यक्ष उपलभ्यते । कोऽसावयं यो यथोक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति । स एवंवित्पुरुष: केन सामन्येन प्रजापतिरिति तदुत्यते । तस्यैवंविद: पुरुषस्य गवादिवित्तमेव पञ्चदश कला उपचयापचयधर्मित्वात्तद्विसाध्यं च कर्म । तस्य कृत्स्नताया आत्मैव पिण्ड एवास्य विदुष: षोडशी कला ध्रुवस्थानीया स चब्द्रवद्वित्तेनैवाऽऽपूर्येते चापक्षीयते च च । तदेतल्लोके प्रसिद्धम ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP