पंचमम् ब्राम्हणम् - भाष्यं १६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  एवं साध्यलोकत्रययफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधननानि । जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथडनाभिहिता । वित्तं च कर्मसाधनत्वान्न पृथक्साधनम । विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम । पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायतेऽतस्तद्वक्तव्यमित्यथानन्तरमारभ्यते ॥

भाष्यं :--- संप्रत्ति: संप्रदानम । संप्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम । पुत्रे हि स्वात्मव्यापारसंप्रदानं करोत्यनेन प्रकारेण पिता तेन संप्रत्तिसंज्ञकमिदं कर्म । तत्कस्मिन्काले कर्तव्यमित्याह । स पिता यदा यस्मिन्काले प्रैष्यन्मरिष्यन्मरिष्यामीत्यरिष्टादिदर्शनेन  मन्यते‍ऽथ त्दा पुत्रमाहूयाऽऽह त्वं व्रम्हा त्वं यज्ञस्त्वं लोक इति । स एवमुक्त: पुत्र: प्रत्याह स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति तेनाऽऽहाहं ब्रम्हाहं यज्ञोऽहं लोक इति एतद्वाक्यत्रयम ॥

भाष्यं :--- एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते । यद्वै किंच यत्किंचावशिष्टमनूक्तमधीतमनधीतं च तस्य सर्वस्यैव ब्रम्होतस्मिन्पद एकतैकत्वं योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषय: स इत ऊर्ध्वं त्वं ब्रम्हा त्वत्कर्तृकोऽस्त्वित्यर्थ: ॥

भाष्यं :--- तथा ये वै के च यज्ञा अनुष्ठेया: सन्तो मयाऽनुष्ठिताश्चाननुष्ठिताश्च तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकतैकत्वं मत्कर्तृका यज्ञा य आसंस्त इत ऊर्ध्वं त्वं यज्ञस्त्वत्कर्तृका भवन्त्वित्यर्थ: । ये वै के च लोका मया जेतव्या: सन्तो जिता अजिताश्च तेषां  सर्वेषां लोक इत्येतस्मिन्पद एकता । इत ऊर्ध्वं त्वं लोकास्त्वया जेतव्यास्ते ॥

भाष्यं :--- इत ऊर्ध्वं मयाऽध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितो‍ऽहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतो: । सच सर्वं तथैव प्रतिपन्नवान्पुत्रोऽनुशिष्टत्वात ॥

भाष्यं :--- तत्रेमं पितुरभिप्रायं मन्वानाऽऽचष्टे श्रुतिरेताबदेतत्परिमाणं वा इदं सर्वं यदगृहिणा कर्तव्यं यदुत वेदा अध्येतव्या यज्ञा यष्टव्या लोकाश्छ जेतव्या एतन्मा सर्वं सन्नयं सर्वं हीमं भारं मदधीनं मत्तोऽपच्छिद्याऽऽत्मनि निधयेतोऽस्माल्लोकान्मा मामभुनजत्पालयिष्यतीति लृडर्थे लड छन्दसि कालनियमाभावात ॥

भाष्यं  :--- यस्मादेवं संपन्न: पुत्र: पितरमस्माल्लोकात्मर्तव्यताबन्धनतो मोचयिष्यति तस्मात्पुत्रमनुशिष्ट लोक्यं लोकहितं पितुराहुर्ब्राम्हाणा: । अत एव हयेनं पुत्रमनुशासति  लोक्योऽयं न: स्यादिति पितर: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP