पंचमम् ब्राम्हणम् - भाष्यं ६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  कथमस्याक्षितित्वमित्युच्यते स हि यस्मादिदं भुज्यमानं सप्ताविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुन: पुनर्भुयो भूयो जनयत उत्पादयति । धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया कर्मभिश्च वाङमन: कायचेष्टितै: ॥

भाष्यं :--- यद्यदि ह यद्येतत्सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह । तस्माद्यथैवायं पुरुषो भोक्तऽऽन्नानां नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करोत्यपि । तस्मात्पुरुषोऽक्षिति:सातत्येन कर्तृत्वात । तस्मादभुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थ: । अत: प्रज्ञाक्रियालक्षणप्रबन्धारूढ: सर्वो लोक: साध्यसधनलक्षण: क्रियाफलात्मक: संहतानेकप्रणिकर्मवासनासंतानावष्टब्धत्वात्क्षणिकोऽशुद्धो नदीस्त्रोत:प्रदीपसंतानकल्प: कदलीस्तम्भवदसार: फेनमायामरीच्यम्भ: स्वप्नादिसमस्तदात्मगतद्दष्टीनामविकीर्यमाणो नित्य: सारवानिव लक्ष्यते ॥

भाष्यं :--- तदेतद्वैराग्यार्थमुच्यते धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति । विरक्तानां हयस्मादब्रम्हाविद्याऽऽरब्धव्या चतुर्थप्रमुखेनेति ॥

भाष्यं :--- यो वैतामक्षिति वेदेति वक्ष्यमाणान्यपि त्रीण्यन्नान्यस्मिन्नवसरे व्याख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंहिनयते । यो वैतामक्षितिमक्षयहेतुं यथोक्तं वेद पुरुषो वा अक्षिति: स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति । सोऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते मुखं मुख्यत्वं प्राधान्यमित्येतत । प्राधान्येनैवान्नानां पितु: पुरुषस्याक्षितित्वं यो वेद सोऽन्नमत्ति नान्नं प्रति गुणभूत: सन्यथाऽज्ञो न तथा विद्वानन्नानामात्मभूतो भोक्तैव भवति न भोज्यतामापद्यते । स देवानपिगच्छति स ऊर्जमुपजीवति देवानपिगच्छति देवात्मभावं प्रतिपद्यत ऊर्जममृतं चोपजीवतीति यदुक्तं सा प्रशंसा नापूर्वार्थोऽन्योऽस्ति ॥२॥

श्रुति :--- त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा हयेव पश्यति मनसा श्रृणोति । काम: संकल्पो विचिकित्सा श्रद्धाऽस्रद्धा धृतिरधृतिहर्नीर्धीर्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति य: कश्च शब्दो वागेव सा । एषा हयन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदान: समानोऽन इत्येतत्सर्वं प्राण एवैतन्मओ वा अयमात्मा वाङमयो मनोमय: प्राणमय: ॥३॥

अर्थ :--- ‘त्रीणि आत्मनेऽकुरुत०’ याचा अर्थ - मन, वाणी व प्राण हीं ती तीन अन्ने होत. तीं तो आत्म्याकरिताम कल्पिता झाला. मी अन्यत्रमना होतों, माझें मन दुसरीकडे गेलें होतें; त्यामुळें मीं पाहिलें नाहीं; मी अन्यत्रमना होतों. त्यामुळें मीं ऐकिलें नाहीं, असें मनुष्य म्हणतो. पुरुष मनानेंच पाहतो; मनानेंच ऐकतो. काम, संकल्प, संशय श्रद्धा, अश्रद्धा, धृति, अधृति, लज्जा, बुद्धि, भीति हें सर्व मनच आहे. म्हणूनहि पाठीमागून कोणी स्पर्शकेला तरी मनुष्य मनानेंच जाणतो. जो कोणताहि ध्वनिरूप शब्द ती वाकच आहे. ती शब्दनिर्णयास प्राप्त झालेली आहे. ही वाक प्रकाश्या नाहीं (तर नुस्ती शब्दांना प्रकाशित करणारी आहे.) प्राण, अपान व्यान, उदान, समान व साधारण वायु अन, असें हें सर्व प्राणच आहे. हा पिंडात्मा एतन्मय म्ह० वाङमय, मनोमय, प्राणमय आहे. ॥३॥

भाष्यं :--- पाङक्तस्य कर्मण: फलभूतानि यानि त्रीण्यन्नान्युपक्षिप्तानि तानि कार्यत्वाद्विस्तीर्णविषयत्वाच्च पूर्वेभ्योऽन्नेभ्य: पृथगुत्कृष्टानि तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राम्हाणपरिसमाप्ते: । त्रीण्यात्मनेऽकुरुतेति । कोऽस्यार्थ इत्युच्यते मनोवाक्प्राणा एतानि त्रीण्यन्नानि तानि मनो वाचं प्राणं चाऽऽत्मन आत्मार्थमकुरुत कृतवान्सृष्टवाऽऽदौ पिता ॥

भाष्यं :--- तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह । अस्ति तावन्मन: श्रोत्रादिबाहयकरणव्यतिरिक्तम । यत एवं प्रसिद्धं बाहयकरणविषयात्मसंबन्धे सत्यप्यभिमुखीभूतं विषयं न गृहणति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP