पंचमम् ब्राम्हणम् - भाष्यं १०

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :--- अथैतस्य मनसो द्यौ: शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुन समैतां तत: प्राणोऽजायत स इन्द्र: स इन्द्र: स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥१२॥

अर्थ :--- आतां या मनाचें द्युलोक हें शरीर व हा आदित्य हें ज्योतीरूप म्हणजे करण आहे. त्यांत जेवढें मन तेवढाच द्युलोक व तेवढाच हा आदित्य आहे. ते दोघे म्हणजे द्यौ व आदित्य - मिथुनास हतरेतरसंसर्गास प्राप्त झाले. (संस्कृतांत ‘द्यौ:’ हा श्ब्द स्त्रीलिंगी आहे.) त्यांच्या संगमनापासून प्राण - वायु उत्पन्न झाला. तोच इंद्र - पर मेश्वर होय. तो केवल इंद्रच नव्हे तर असपत्न म्हणजे ज्याला सपत्न - शत्रु नाहीं, असा आहे. दुसरा - प्रतिपक्ष होणाराच सपत्न असतो. या प्राणाला असप न जो जाणतो त्या उपासकालाहि सपत्न नाहीं. ॥१२॥

भाष्यं :--- अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसो द्यौरो ज्योतीरूपं करणमाधेयोऽसावदित्य: । तत्तत्र यावत्परिमाणेम्वाध्यात्ममधिभूतं वा मनस्तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्याऽऽधारत्वेन व्यवस्थिता द्यौस्तावानसावादित्यो त्योतीरूपं करणमाधेयं तावग्न्यादित्यौ वाडमनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यमितरेतरसंसर्गं समैतां समगच्छेताम । मनसाऽऽदित्येन प्रसूतं पित्रा वाचाऽग्निना मात्रा प्रकाशितं कर्म करिष्यामीत्यन्तरा रोदस्यो: ॥

भाष्यं :--- ततस्तयोरेव संगमनात्प्राणो वायुरजायत परिस्पन्दाय कर्मणे । यो जात: स इन्द्र: परमेश्वरो न केवलमिन्द्र एवासपत्नोऽविद्यमान: सपत्नो यस्य क: पुन: सपत्नो नाम द्वितीयो वै प्रतिपक्षत्वेनोपगत: स द्वितीय; सपत्न इत्युच्यते । तेन द्वितीयत्नेऽपि सति वाडमनसे न सपत्नत्वं भजेते प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव । तत्र प्रासडगिकासपत्नविज्ञानफलमिदं नास्य विदुष: सपत्न: प्रतिपक्षो भवति य एवं यथोक्त प्राणमसपत्नं वेद ॥१२॥

श्रुति :---- अथैतस्य प्राणस्याऽऽप: शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्र्स्त एते सर्व एव समा: सर्वेऽनन्ता: स यो हैतानन्तवत उपास्तेऽन्तवन्तस लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तस लोकं जयति ॥१३॥

अर्थ :---  अथैतस्य प्रकृतस्य प्राजापत्यान्नस्य प्राणस्य न प्रजोक्तस्यानन्तरनिर्दिष्तस्यऽऽप: शरीरं कार्यकरणाधार: पूर्वव पूर्ववज्ज्योतीरूपमसौ चन्द्रस्तत्र यावानेव प्राणो यावत्परिमाणोऽध्यात्मादिभेदेषु तावव्द्याप्तिमत्य आपस्तावत्परिमाणास्तावानसौ चन्द्रौऽबाधेयस्तास्वप्स्वनुप्रविष्ट: करणभूतोऽध्यात्ममधिभूतं च ताबद्वयाप्तिमानेव । तान्येतानि पित्रा पाहक्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङगन:प्राणाख्यानि ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP