हिंदी सूची|हिंदी साहित्य|पुस्तक|ठाकुर प्रसाद| द्वादश स्कन्ध ठाकुर प्रसाद भागवत का उद्देश्य प्रथम स्कन्ध सूची द्वितीय स्कन्ध सूची तृतीय स्कन्ध सूची चतुर्थ स्कन्ध सूची पञ्चम स्कन्ध सूची षष्ठ स्कन्ध सूची सप्तम स्कन्ध सूची अष्टम स्कन्ध सूची नवम स्कन्ध सूची दशम स्कन्ध (पूर्वार्ध) दशम स्कन्ध (उत्तरार्ध) एकादश स्कन्ध सूची द्वादश स्कन्ध सूची प्रथम स्कन्ध द्वितीय स्कन्ध तृतीय स्कन्ध चतुर्थ स्कन्ध पञ्चम स्कन्ध षष्ठ स्कन्ध सप्तम स्कन्ध अष्टम स्कन्ध नवम स्कन्ध दशम स्कन्ध (पूर्वार्ध) दशम स्कन्ध (उत्तरार्ध) एकादश स्कन्ध द्वादश स्कन्ध ठाकुर प्रसाद - द्वादश स्कन्ध ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश. Tags : bookthakur prasadठाकुर प्रसादहिन्दी द्वादश स्कन्ध Translation - भाषांतर कलेर्दोषनिधे: राजन्नस्ति हयको महान् गुण: ।कीर्तनादेव कृष्णस्य मुक्तसंग: परं ब्रजेत् ॥कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखै: ।द्वापरे परिचर्यायां कलौ तद हरिकीर्तनात् ॥अहं ब्रम्हा परं धाम ब्रम्हाऽहंपरमं पदम् ।पतित: स्खलितश्चार्त: क्षुत्वा वा विवशो ब्रुवन् ।हरये नम: इत्युच्चैर्मुच्यते सर्वपातकात् ॥नामसंकीर्तनं यस्य सर्वपापप्रनशनम् ।प्रणमो दु:खशमनस्तं नमामि हरिं परम् ॥श्रीमदभागवत की महिमायेऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नरा: ।प्रीणितास्तैश्च विबुधा यावदाभूतसंप्लवम् ॥नित्यं मम कथा यत्र तत्र तिष्ठन्ति वैष्णवा: ।कलिवाहया नरास्ते वै येऽर्चयन्ति सदा मम ॥मत्कथावाचकं नित्यं मत्कथा श्रवणे रतम् ।मत्कथाप्रीतमनसं नाहं त्यक्ष्यामि तं नरम् ॥भगवान् की भक्तवत्सलता अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥अनपेक्ष: शुचिर्दक्ष: उदासीनो गतव्यथ: ।सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय: ॥बर्हापीडं नटवरवपु: कर्णयो: कर्णिकारं, बिभ्रदवास: कनककपिशं वैजयन्तीं च मालाम् ।रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै:,वृन्दारण्यंस्वपदरमणं प्राविशद गीतकीर्ति: ॥आरतीजयदेव जयदेव वन्दे गोपालं वन्दे भूपालं ।मृगमदशोभितभालं बुवनत्रयपालं ॥निर्गुणसगुणाकारं संभृतभूभारं ।मुरहर नन्दकुमारं स्मरहरं सुखकारं ।वृंदावन संचारं कौस्तुभमणिहारं ।कृपया पारावारं गोव्वर्धनधारं ॥ जयदेव जयदेव मुरलीवाहनलोलं सप्तस्वरगीतं ।स्थलचर वनचर गोचर जलचर सहगीतं ।स्तंबित यमुनातोयं अगणित तव चरितं ।गोपीजन मनमोहन दातुं श्रीकान्तं ॥ जयदेव जयदेव रासक्रीडामण्डित विष्टित व्रज ललनं ।मध्ये तांडवमण्डितं कुवलय दलनयनं ।कुसुमितकाननरंजित मन्दस्मित वदनं ।फणिवरकालियदमनं यक्षेश्वरगमनं ॥ जयदेव जयदेव अभिनवनीतं चोरं करघृतदधिगोलं ।लीला नटवरखेलं धृतकाञ्चनचैलं ।निर्जर लक्ष स्वरूपं विहलितरिपुकूलं ।भगवत परिपालय जय जय जय गोपालम् ॥ जयदेव जयदेवहरे राम हरे राम, राम राम हरे हरे ।हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP