हिंदी सूची|हिंदी साहित्य|पुस्तक|ठाकुर प्रसाद| दशम स्कन्ध (उत्तरार्ध) ठाकुर प्रसाद भागवत का उद्देश्य प्रथम स्कन्ध सूची द्वितीय स्कन्ध सूची तृतीय स्कन्ध सूची चतुर्थ स्कन्ध सूची पञ्चम स्कन्ध सूची षष्ठ स्कन्ध सूची सप्तम स्कन्ध सूची अष्टम स्कन्ध सूची नवम स्कन्ध सूची दशम स्कन्ध (पूर्वार्ध) दशम स्कन्ध (उत्तरार्ध) एकादश स्कन्ध सूची द्वादश स्कन्ध सूची प्रथम स्कन्ध द्वितीय स्कन्ध तृतीय स्कन्ध चतुर्थ स्कन्ध पञ्चम स्कन्ध षष्ठ स्कन्ध सप्तम स्कन्ध अष्टम स्कन्ध नवम स्कन्ध दशम स्कन्ध (पूर्वार्ध) दशम स्कन्ध (उत्तरार्ध) एकादश स्कन्ध द्वादश स्कन्ध ठाकुर प्रसाद - दशम स्कन्ध (उत्तरार्ध) ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश. Tags : bookthakur prasadठाकुर प्रसादहिन्दी दशम स्कन्ध (उत्तरार्ध) Translation - भाषांतर कृष्णय वासुदेवाय हरये परमात्मने ।प्रणत क्लेशनाशाय गोविन्दाय नमोनम: ॥यहर्यम्बुजाक्ष न लभेय भवत्प्रसाद ।जहयामसून् व्रतकृशाञ्छतजन्मभि स्यात् ॥मोहि कपट छल छिद्र न भावा ।सुमुखश्चैकदंतश्च कपिलो गजकणक: ।लंबोदरश्च विकटो विघ्ननाशो विनायक: ॥धूम्रकेतुर्गणध्यक्षो भालचन्द्रो गजानन: ।द्वाद्वशैतानि नामानि य: पठेच्ळणुयादपि ॥कस्तूरीतिलकं ललाटपटले वक्ष: स्थले कौस्तुभम्, नासग्रे वरमौक्तिकं करतले वेणु: करे कंकणं ।सर्वाङ्गे हरिचंदनं सुललितं कंठे च मुक्तावली, गोपस्त्री परिवेष्टितो विजयते कुर्यात् सदा मंगलम ।भूमिरापोऽनलो वायु: खं मनोबुद्धिरेव च ।अहंकारे इतीयं मे भिन्न प्रकृतिरष्टधा ॥स्वयं जहार किमिदमिति पृथुकतण्डुलान् ।स्मरत: पादकमलमात्मानमपियच्छति किंन्वर्थकामान् ।प्रभु ने वसुदेव - देवकी को दिव्य तत्त्वज्ञान समझाया ।दशम स्कन्ध के अन्त में सुभद्राहरण का वर्णन है ।सुन्दरं गोपालं उरवनमालं नयनविशालं दु:खहरं ।वृन्दावनचंद्रं आनंदकंद परमानंदं धरणिधरम् ॥वल्लभघनश्यामं पूर्णकां अर्थभिरामं प्रीतिकरं ।भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रहपरम् ॥सुन्दर वारिजवदनं निर्जितमदनं आनंदसदनं मुकुतधरं ।गुंजाकृतिहारं विपिनविहारंमरमोदारं चीरहरम् ॥वल्लभ पटपीतं कृतौपवीतं करनवनीतं विबुधवरं ।भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रहमपरम् ॥शोभित मुखधूलं यमुनाकूलं पीतदुकूलं सुखदकरं ।मुखमण्डितं रेणु चारित्त धेनु वादितवणु मधुरसुरम् ॥वल्लभ अतिविमलं शुभपदकमलं नखरुचिकमलं तिमिरहरं ।भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रम्हमपरम् ॥हरे राम हरे राम, राम राम हरे हरे ।हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP