द्वितीयः पादः - सूत्र १८-१९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


रश्म्यनुसारी ॥१८॥

रश्म्यनुसारी ॥
अस्ति हार्दविद्या अथ यदिदमस्मिन्ब्रहम्हापुरे दहरं पुण्डरीकं वेश्मेत्युपक्रम्य विहिता ।
तत्प्राक्रियायां अथ या एता ह्रदयस्य नाडय इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसबंन्धमुक्त्वोक्तं अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वंमाक्रमत इति ।
पुनश्लोक्तं तयोर्ध्वमायन्नमृतत्वमेति ।
तस्माच्छताधिकया नाडया निष्क्रामत्रश्म्यनुसारी निष्क्रामतीति गम्यते ।
तस्किमविशेषेणैवाहानि रात्रौ वा भ्रियमाणस्य रश्म्यनुसारित्वमाहोस्विदहन्येवेति संशये सत्यविशेषश्रवणादविशेषेणैव तावद्रश्म्यनुसारीति प्रतिज्ञायते ॥१८॥

निशि नेति चेन्न संबन्धस्य यावहेहभावित्वाद्दर्शयति च ॥१९॥

निशि नेति चेन्न संबन्धस्य यावहेहभावित्वाद्दर्शयति च ॥
अस्त्यहनि नाडीरश्मिसंबन्ध इत्यहनि मृतस्य स्याद्रश्म्यनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् ।
नाडीरश्मिसंबन्धविच्छेदादिति चेन्न ।
नाडीरश्मिसंबन्धस्य यावद्देहभावित्वात् ।
यावरेहभावी हि शिराकिरणसंपर्क: ।
दर्शयति चैतमर्थं श्रुति: अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्य: प्रतायन्ते तेऽमुष्मन्नादित्ये सृप्ता इति ।
निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्यदर्शंनात् ।
स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम्रुत्वन्तररजनीषु शैशिरेष्विब दुर्दिनेषु ।
अहरेवैतद्रात्रौ विदधातीति चैतदेव दर्शयति ।
यदि च रात्रौ प्रेतो विनैव रश्म्यनुसारेणोर्ध्वमाक्रमेत रश्म्यनुसारानर्थक्यं भवेत् ।
न हयेतद्विशिष्याभिधीयते यो दिवा प्रैति स रश्मीनपेक्ष्योर्ध्वमाक्रमते यस्तु रात्रौ सोऽनपेक्ष्यैवेति ।
अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत पाक्षिकफला विद्येत्यप्रवृत्तिरेव तस्यां स्यात् ।
मृत्युकालानियमात् ।
अथापि रात्रावुपरतोऽहरागममुदीक्षेत ।
अहरागमेऽप्यस्य कदाचिदरश्मिसंबन्धार्हं शरीरं स्यात्पावकादिसंपर्कात् ।
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति च श्रुतिरनुदीक्षां दर्शयति ।
तस्मात्तदविशेषेणैवेदं रात्रिं दिवं रश्म्यनुसारित्बम् ॥१९॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP