द्वितीयः पादः - सूत्र ९-१२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूक्ष्मं प्रमाणतश्च तथोपलब्धे: ॥९॥

सूक्ष्मं प्रमाणतश्च तथोपलब्धे: ॥
तच्चेतरभूतसहितं तेजो जीवस्यास्माच्छरीरात्प्रवस्त आश्चयभूतं स्वरूपत: प्रमाणतश्च सूक्ष्मं भावतुमंर्हति ।
तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यत ।
तत्र तनुत्वात्संचारांपपत्ति: स्वच्छत्वाच्चाप्रतीघातापपत्ति: ।
अत एव च देहान्निर्गच्छन्पाश्वस्थैर्नोपलभ्यते ॥९॥

नोपमर्देनात: ॥१०॥

नोपमर्देनात: ॥
अत एव सूक्ष्मत्वान्नास्य स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेनेतरत्सूक्ष्मं शरीरमुपमृद्यते ॥१०॥

अस्यैव चोपपत्तेरेष ऊष्मा ॥११॥

अस्यैव चोपपत्तेरेष ऊष्मा ॥
अस्यैव च सूक्ष्मशरीरस्यैष ऊष्मा यमेतस्मिञ्शरीरे संस्पर्शेनोष्माणं विजानन्ति ।
तथा हि मृतावस्थायामवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु नोष्मोपलभ्यत जीवदवस्थायामेव तूपलभ्यत इत्यत्र उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एवैष ऊष्मेति ।
तथा च श्रुति: उष्ण एव जीविष्यञ्च्छीतो मरिष्यन्निति ॥११॥

प्रतिषेधादिति चेन्न शारीरात् ॥१२॥

प्रतिषेधादिति चेन्न शारीरात् ॥
अमृतत्वं चानुपोष्येत्यतो विशेषणादात्यन्तिकेऽमृतत्वे गत्युत्कान्त्योरभावोऽभ्युपगत: ।
तत्रापि केनचित्कारणेनोत्कान्तिमाशङ्कय प्रतिषेधति अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रम्हौव सन्ब्रम्हाप्येतीत्यत: परविद्याविषयात्प्रतिषेधान्न परब्रम्हाविदो देहात्प्राणानामुत्क्रान्तिरस्तीति चेत् ।
नेत्युच्यते ।
यत: शारीरादात्मन एष उत्क्रान्तिप्रतिषेध: प्राणानां न शरीरात् ।
कथमवगम्यते न तस्मात्प्राणा उत्क्रामन्तीति शाखान्तरे पञ्चमीप्रयोगात् ।
संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे ब्यवस्थाप्यते ।
तस्मादिति च प्राधान्यादभ्युदयनि: श्रेयसाधिकृतो देही संबध्यते न देह: ।
न तस्मादुच्चिक्रमिषोर्जीवात्प्राणा अपक्रामन्ति सहैव तेन भवन्तीत्यर्थ: ॥१२॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP