द्वितीयः पादः - सूत्र ८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तदाऽपीते: संसारव्यपदेशात् ॥८॥

तदाऽपीते: संसारव्यपदेशात् ॥
तेज: परस्यां देवतायामित्यत्र प्रकरणसामर्थ्यात्तद्यथा प्रकृतं तेज: चाध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयत: पुंस:अ परस्यां देवतायां संपद्यत इत्यतदुक्तं भवति ।
कीद्दशी पुनरियं संपत्ति: स्यादिति चिन्त्यते ।
तत्रात्यन्तिक एव तावत्स्वरूपप्रविलय इति प्राप्तम् ।
तत्प्रकृतित्वोपवत्ते: ।
सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृति: परा देवतेति प्रतिष्ठापितम् ।
तस्मादात्यन्तिकीयमविभागापत्तिरिति ।
एवं प्राप्ते ब्रूम:  ।
तत्तेजश्चादि भूतसूक्ष्मं श्रोन्नादिकरणाश्रयभूतमापीतेरासंसारमोक्षात्सम्यग्ज्ञाननिमित्तादवतिष्ठते ।
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिन: ।
स्थाणुमन्येऽनुसुंयन्ति यथाकर्म यथाशृतमित्यादिसंसारख्यपदेशात् ।
अन्यथा हि सर्व: प्रायणसमय एवोपाधिप्रत्यस्तमयादत्यन्तं ब्रम्हा संपद्येत ।
तत्र विधिशास्त्रं चानर्थकं स्याद्विद्याशास्त्रं च ।
मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानाद्दते विस्रंसितुमर्हति ।
तस्मात्तत्प्रकृतित्येऽपि सुषुप्तिप्रलयवद्वीजभावावशेषैवैषा सत्संपत्तिरिति ॥८॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP