उपदेशसाहस्री - उपदेश ७

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा । मया तस्मात् परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः ॥
यथामबुद्धिचाराणां साक्षी तद्वत् परेष्वपि । नैवापोढुं न वादातुं शक्यस्तस्मात् परो ह्यहम् ॥
विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः । अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना ॥
मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे । मयि संदृश्यते सर्वमातपेनेव तन् मया ॥
बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये । द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते ॥
अविवेकात् पराभावं यथा बुद्धिरवेत् तथा । विवेकात् तु परादन्यः स्वयं चापि न विद्यते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP