चरमांशुः - वैतरणीधेनुदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अद्येत्यादि देशकालौ स्मृत्वा मम ( अमुकस्य वा ) यमद्वारस्थितवैतरण्याख्यनद्युत्तारणार्थं वैतरणीसंज्ञकगोदानमहं करिष्ये इति संकल्प्य गां संपूज्य विप्रं प्रादप्रक्षालनपूर्वकवस्त्रगंधमाल्यादिभिरभ्यर्च्य तद्धस्ते ‘ शिवा आपः संतु सौमनस्यमस्तु अक्षतं चारिष्टं चास्तु यच्छ्रेयस्तदस्तु यत्पापं तत्प्रतिहतमस्तु ’ इति कृत्वा - धेनुं प्रार्थयेत् - धेनुके त्वं प्रतीक्षस्व यमद्वारे महापथे । उत्तितीर्षुरहं देवि वैतरण्यै नमोऽस्तु ते ॥ विष्णुरुपिन्‍ द्विजश्रेष्ठ भूदेव द्विजपावन । तर्तुं वैतरणीमेतां कृष्णां गां प्रददाम्यहम् ॥ गवामंगेषु० विप्राय वेद० इमां वैतरणीसंज्ञकां गां रुद्रदैवत्यां कृष्णवस्त्ररक्तमाल्यादियथाशक्त्यलंकृतां यथाशक्ति दक्षिणायुतां वैतरणीनद्युत्तारणार्थं अमुकगोत्राय शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे - यमद्वारे पथे घोरे घोरा वैतरणी नदी । तां तर्तुकामो यच्छामि कृष्णां वैतरणीं तु गाम् ॥ इति मंत्रेण विप्रहस्ते सतिलकुशोदकं क्षिप्त्वा ‘ न मम ’ इति वदेत् । कृष्णधेनोरभावेऽन्यवर्णा देया गोरभावे हिरण्यद्वारेदं कार्यम् । पित्राद्युद्देशेन पुत्रादि दाताचेत् प्रथमे मंत्रे ‘ उत्तितीर्षुरयं ’ इति, द्वितीये ‘ तर्तुं वैतरणीमस्य ’ इति तृतीये च ‘ तां तर्तुमस्य ’ ॥ ॥ इति कृत्यदिवाकरे चरमांशौ वैतरणीधेनुदानम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP