चरमांशुः - पापधेनुदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशकालसंकीर्तनांते मम ( अमुकस्य वा ) मनो - वाक्काय - कर्मभिराजन्मोपार्जित - पापापनोदार्थं पापापनोदधेनुदानं करिष्ये इति संकल्प्य गोविप्रपूजने कृत्वा गवामंगेषु० आजन्मोपार्जितं पापं मनोवाक्कायकर्मभिः । तत्सर्वं नाशमायातु पापधेनुप्रदानतः ॥ विप्राय वेदविदुषे० इमां पापापनोदधेनुं रुद्रदैवत्यां यथाशक्त्यलंकृतां ( गोनिष्क्रयद्रव्यभूतां वा ) अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न मम प्रतिगृह्यतां विप्रः प्रतिगृह्णामि इति वदेत् । ततो यथाशक्ति दक्षिणां दद्यात् । धेनोरभावे द्रव्यद्वारा कार्यम् ॥ ॥ इति कृत्यदिवाकरे चरमांशौ पापधेनुदानम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP